श्री गुरु ग्रन्थ साहिबः

पुटः - 1055


ਜੁਗ ਚਾਰੇ ਗੁਰ ਸਬਦਿ ਪਛਾਤਾ ॥
जुग चारे गुर सबदि पछाता ॥

चतुर्युगेषु सः गुरुशब्दस्य वचनं परिचिनोति।

ਗੁਰਮੁਖਿ ਮਰੈ ਨ ਜਨਮੈ ਗੁਰਮੁਖਿ ਗੁਰਮੁਖਿ ਸਬਦਿ ਸਮਾਹਾ ਹੇ ॥੧੦॥
गुरमुखि मरै न जनमै गुरमुखि गुरमुखि सबदि समाहा हे ॥१०॥

गुरमुखः न म्रियते, गुरमुखः पुनर्जन्म न भवति; गुरमुखः शब्दे निमग्नः भवति। ||१०||

ਗੁਰਮੁਖਿ ਨਾਮਿ ਸਬਦਿ ਸਾਲਾਹੇ ॥
गुरमुखि नामि सबदि सालाहे ॥

गुरमुखः नाम स्तुवति, शबद् च।

ਅਗਮ ਅਗੋਚਰ ਵੇਪਰਵਾਹੇ ॥
अगम अगोचर वेपरवाहे ॥

ईश्वरः दुर्गमः, अगाहः, आत्मनिर्भरः च अस्ति।

ਏਕ ਨਾਮਿ ਜੁਗ ਚਾਰਿ ਉਧਾਰੇ ਸਬਦੇ ਨਾਮ ਵਿਸਾਹਾ ਹੇ ॥੧੧॥
एक नामि जुग चारि उधारे सबदे नाम विसाहा हे ॥११॥

नाम एकेश्वरस्य नाम चतुर्युगेषु तारयति मोचयति च। शबादद्वारा नाम व्यापारः भवति । ||११||

ਗੁਰਮੁਖਿ ਸਾਂਤਿ ਸਦਾ ਸੁਖੁ ਪਾਏ ॥
गुरमुखि सांति सदा सुखु पाए ॥

गुरमुखः शाश्वतं शान्तिं शान्तिं च प्राप्नोति।

ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਏ ॥
गुरमुखि हिरदै नामु वसाए ॥

गुरमुखः स्वस्य हृदयस्य अन्तः नाम निषेधयति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਸੋ ਨਾਮੁ ਬੂਝੈ ਕਾਟੇ ਦੁਰਮਤਿ ਫਾਹਾ ਹੇ ॥੧੨॥
गुरमुखि होवै सो नामु बूझै काटे दुरमति फाहा हे ॥१२॥

गुरमुखः भूत्वा नाम परिजानाति, दुष्टचित्तस्य पाशः स्निग्धः भवति। ||१२||

ਗੁਰਮੁਖਿ ਉਪਜੈ ਸਾਚਿ ਸਮਾਵੈ ॥
गुरमुखि उपजै साचि समावै ॥

गुरमुखः ततः कूर्दति, ततः पुनः सत्ये विलीयते।

ਨਾ ਮਰਿ ਜੰਮੈ ਨ ਜੂਨੀ ਪਾਵੈ ॥
ना मरि जंमै न जूनी पावै ॥

न म्रियते जन्म च न पुनर्जन्मनियुक्तः।

ਗੁਰਮੁਖਿ ਸਦਾ ਰਹਹਿ ਰੰਗਿ ਰਾਤੇ ਅਨਦਿਨੁ ਲੈਦੇ ਲਾਹਾ ਹੇ ॥੧੩॥
गुरमुखि सदा रहहि रंगि राते अनदिनु लैदे लाहा हे ॥१३॥

गुरमुखः भगवतः प्रेमवर्णेन ओतप्रोतः सदा तिष्ठति। रात्रौ दिवा च लाभं अर्जयति। ||१३||

ਗੁਰਮੁਖਿ ਭਗਤ ਸੋਹਹਿ ਦਰਬਾਰੇ ॥
गुरमुखि भगत सोहहि दरबारे ॥

गुरमुखाः भक्ताः भगवतः प्राङ्गणे उच्छ्रिताः शोभन्ते च।

ਸਚੀ ਬਾਣੀ ਸਬਦਿ ਸਵਾਰੇ ॥
सची बाणी सबदि सवारे ॥

तस्य बनिसत्यवचनेन, शब्दवचनेन च अलङ्कृताः।

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵੈ ਦਿਨੁ ਰਾਤੀ ਸਹਜ ਸੇਤੀ ਘਰਿ ਜਾਹਾ ਹੇ ॥੧੪॥
अनदिनु गुण गावै दिनु राती सहज सेती घरि जाहा हे ॥१४॥

रात्रौ दिवा च भगवतः गौरवपूर्णस्तुतिः, दिवारात्रौ गायन्ति, ते च सहजतया स्वगृहं गच्छन्ति। ||१४||

ਸਤਿਗੁਰੁ ਪੂਰਾ ਸਬਦੁ ਸੁਣਾਏ ॥
सतिगुरु पूरा सबदु सुणाए ॥

सिद्धः सच्चः गुरुः शब्दं घोषयति;

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹੁ ਲਿਵ ਲਾਏ ॥
अनदिनु भगति करहु लिव लाए ॥

रात्रौ दिवा च, भक्तिपूजने प्रेम्णा सङ्गताः तिष्ठन्तु।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਸਦ ਹੀ ਨਿਰਮਲ ਨਿਰਮਲ ਗੁਣ ਪਾਤਿਸਾਹਾ ਹੇ ॥੧੫॥
हरि गुण गावहि सद ही निरमल निरमल गुण पातिसाहा हे ॥१५॥

यः सदा भगवतः महिमा स्तुतिं गायति, सः निर्मलः भवति; निर्मलाः सन्ति सार्वभौमस्य महिमामण्डिताः स्तुताः | ||१५||

ਗੁਣ ਕਾ ਦਾਤਾ ਸਚਾ ਸੋਈ ॥
गुण का दाता सचा सोई ॥

सच्चिदानन्दः सद्गुणप्रदः ।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਈ ॥
गुरमुखि विरला बूझै कोई ॥

कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति।

ਨਾਨਕ ਜਨੁ ਨਾਮੁ ਸਲਾਹੇ ਬਿਗਸੈ ਸੋ ਨਾਮੁ ਬੇਪਰਵਾਹਾ ਹੇ ॥੧੬॥੨॥੧੧॥
नानक जनु नामु सलाहे बिगसै सो नामु बेपरवाहा हे ॥१६॥२॥११॥

सेवकः नानकः नाम स्तुवति; सः स्वावलम्बी भगवतः नाम आनन्देन प्रफुल्लते। ||१६||२||११||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਹਰਿ ਜੀਉ ਸੇਵਿਹੁ ਅਗਮ ਅਪਾਰਾ ॥
हरि जीउ सेविहु अगम अपारा ॥

अगम्यं अनन्तं च प्रियेश्वरं सेवस्व।

ਤਿਸ ਦਾ ਅੰਤੁ ਨ ਪਾਈਐ ਪਾਰਾਵਾਰਾ ॥
तिस दा अंतु न पाईऐ पारावारा ॥

तस्य अन्त्यः सीमा वा नास्ति।

ਗੁਰਪਰਸਾਦਿ ਰਵਿਆ ਘਟ ਅੰਤਰਿ ਤਿਤੁ ਘਟਿ ਮਤਿ ਅਗਾਹਾ ਹੇ ॥੧॥
गुरपरसादि रविआ घट अंतरि तितु घटि मति अगाहा हे ॥१॥

गुरुप्रसादेन यः स्वहृदयस्य अन्तः भगवन्तं निवसति - तस्य हृदयं अनन्तप्रज्ञाभिः पूरितम् अस्ति। ||१||

ਸਭ ਮਹਿ ਵਰਤੈ ਏਕੋ ਸੋਈ ॥
सभ महि वरतै एको सोई ॥

एकः भगवान् सर्वेषु व्याप्तः व्याप्तः च अस्ति।

ਗੁਰਪਰਸਾਦੀ ਪਰਗਟੁ ਹੋਈ ॥
गुरपरसादी परगटु होई ॥

गुरुप्रसादेन सः प्रकाशितः भवति।

ਸਭਨਾ ਪ੍ਰਤਿਪਾਲ ਕਰੇ ਜਗਜੀਵਨੁ ਦੇਦਾ ਰਿਜਕੁ ਸੰਬਾਹਾ ਹੇ ॥੨॥
सभना प्रतिपाल करे जगजीवनु देदा रिजकु संबाहा हे ॥२॥

जगतः जीवनं सर्वान् पोषयति, पोषयति च, सर्वेभ्यः पोषणं ददाति। ||२||

ਪੂਰੈ ਸਤਿਗੁਰਿ ਬੂਝਿ ਬੁਝਾਇਆ ॥
पूरै सतिगुरि बूझि बुझाइआ ॥

सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।

ਹੁਕਮੇ ਹੀ ਸਭੁ ਜਗਤੁ ਉਪਾਇਆ ॥
हुकमे ही सभु जगतु उपाइआ ॥

आज्ञायाः हुकमेण सः सम्पूर्णं ब्रह्माण्डं सृष्टवान् ।

ਹੁਕਮੁ ਮੰਨੇ ਸੋਈ ਸੁਖੁ ਪਾਏ ਹੁਕਮੁ ਸਿਰਿ ਸਾਹਾ ਪਾਤਿਸਾਹਾ ਹੇ ॥੩॥
हुकमु मंने सोई सुखु पाए हुकमु सिरि साहा पातिसाहा हे ॥३॥

यः तस्य आज्ञां वशी करोति, सः शान्तिं प्राप्नोति; तस्य आज्ञा राजा सम्राट् शिरसा उपरि अस्ति। ||३||

ਸਚਾ ਸਤਿਗੁਰੁ ਸਬਦੁ ਅਪਾਰਾ ॥
सचा सतिगुरु सबदु अपारा ॥

सत्यः सच्चः गुरुः। अनन्तं तस्य शाबादस्य वचनम्।

ਤਿਸ ਦੈ ਸਬਦਿ ਨਿਸਤਰੈ ਸੰਸਾਰਾ ॥
तिस दै सबदि निसतरै संसारा ॥

तस्य शब्दस्य माध्यमेन जगत् उद्धारं प्राप्नोति।

ਆਪੇ ਕਰਤਾ ਕਰਿ ਕਰਿ ਵੇਖੈ ਦੇਦਾ ਸਾਸ ਗਿਰਾਹਾ ਹੇ ॥੪॥
आपे करता करि करि वेखै देदा सास गिराहा हे ॥४॥

प्रजापतिः एव सृष्टिं सृष्टवान्; तं निरीक्षते, निःश्वासेन, पोषणेन च आशीर्वादं ददाति। ||४||

ਕੋਟਿ ਮਧੇ ਕਿਸਹਿ ਬੁਝਾਏ ॥
कोटि मधे किसहि बुझाए ॥

कोटिषु कतिचन एव अवगच्छन्ति ।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਤੇ ਰੰਗੁ ਲਾਏ ॥
गुर कै सबदि रते रंगु लाए ॥

गुरुशब्दवचनेन ओतप्रोताः ते तस्य प्रेम्णि वर्णिताः सन्ति।

ਹਰਿ ਸਾਲਾਹਹਿ ਸਦਾ ਸੁਖਦਾਤਾ ਹਰਿ ਬਖਸੇ ਭਗਤਿ ਸਲਾਹਾ ਹੇ ॥੫॥
हरि सालाहहि सदा सुखदाता हरि बखसे भगति सलाहा हे ॥५॥

शान्तिप्रदं भगवन्तं स्तुवन्ति सदा; भगवान् स्वभक्तान् क्षमति, तेषां स्तुतिं च आशीर्वादयति। ||५||

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਜਨ ਸਾਚੇ ॥
सतिगुरु सेवहि से जन साचे ॥

ये विनयशीलाः सत्त्वाः सत्यगुरुं सेवन्ते।

ਜੋ ਮਰਿ ਜੰਮਹਿ ਕਾਚਨਿ ਕਾਚੇ ॥
जो मरि जंमहि काचनि काचे ॥

मिथ्यातमाः म्रियन्ते, पुनर्जन्ममात्रम्।

ਅਗਮ ਅਗੋਚਰੁ ਵੇਪਰਵਾਹਾ ਭਗਤਿ ਵਛਲੁ ਅਥਾਹਾ ਹੇ ॥੬॥
अगम अगोचरु वेपरवाहा भगति वछलु अथाहा हे ॥६॥

दुर्गमः, अगाह्यः, आत्मनिर्भरः, दुर्बोधः प्रभुः स्वभक्तानां कान्तः अस्ति। ||६||

ਸਤਿਗੁਰੁ ਪੂਰਾ ਸਾਚੁ ਦ੍ਰਿੜਾਏ ॥
सतिगुरु पूरा साचु द्रिड़ाए ॥

सिद्धः सत्यः गुरुः सत्यं अन्तः रोपयति।

ਸਚੈ ਸਬਦਿ ਸਦਾ ਗੁਣ ਗਾਏ ॥
सचै सबदि सदा गुण गाए ॥

शाबादस्य सत्यवचनस्य माध्यमेन ते तस्य गौरवपूर्णस्तुतिं सदा गायन्ति।

ਗੁਣਦਾਤਾ ਵਰਤੈ ਸਭ ਅੰਤਰਿ ਸਿਰਿ ਸਿਰਿ ਲਿਖਦਾ ਸਾਹਾ ਹੇ ॥੭॥
गुणदाता वरतै सभ अंतरि सिरि सिरि लिखदा साहा हे ॥७॥

गुणदाता सर्वभूतानां नाभिके गहने व्याप्तः अस्ति; एकैकस्य शिरसि दैवकालं लेखयति । ||७||

ਸਦਾ ਹਦੂਰਿ ਗੁਰਮੁਖਿ ਜਾਪੈ ॥
सदा हदूरि गुरमुखि जापै ॥

गुरमुखः जानाति यत् ईश्वरः सर्वदा नित्यं वर्तते।

ਸਬਦੇ ਸੇਵੈ ਸੋ ਜਨੁ ਧ੍ਰਾਪੈ ॥
सबदे सेवै सो जनु ध्रापै ॥

शाबादं सेवते स विनयशीलः, सान्त्वितः पूर्णः च भवति।

ਅਨਦਿਨੁ ਸੇਵਹਿ ਸਚੀ ਬਾਣੀ ਸਬਦਿ ਸਚੈ ਓਮਾਹਾ ਹੇ ॥੮॥
अनदिनु सेवहि सची बाणी सबदि सचै ओमाहा हे ॥८॥

रात्रौ दिवा गुरुबनिस्य सत्यं वचनं सेवते; सः शब्दस्य सत्यवचने रमते। ||८||

ਅਗਿਆਨੀ ਅੰਧਾ ਬਹੁ ਕਰਮ ਦ੍ਰਿੜਾਏ ॥
अगिआनी अंधा बहु करम द्रिड़ाए ॥

अज्ञानान्धाः सर्वविधेषु संस्कारेषु लसन्ति।

ਮਨਹਠਿ ਕਰਮ ਫਿਰਿ ਜੋਨੀ ਪਾਏ ॥
मनहठि करम फिरि जोनी पाए ॥

हठबुद्ध्या एतानि कर्माणि कुर्वन्ति, पुनर्जन्मनियुक्ताः च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430