चतुर्युगेषु सः गुरुशब्दस्य वचनं परिचिनोति।
गुरमुखः न म्रियते, गुरमुखः पुनर्जन्म न भवति; गुरमुखः शब्दे निमग्नः भवति। ||१०||
गुरमुखः नाम स्तुवति, शबद् च।
ईश्वरः दुर्गमः, अगाहः, आत्मनिर्भरः च अस्ति।
नाम एकेश्वरस्य नाम चतुर्युगेषु तारयति मोचयति च। शबादद्वारा नाम व्यापारः भवति । ||११||
गुरमुखः शाश्वतं शान्तिं शान्तिं च प्राप्नोति।
गुरमुखः स्वस्य हृदयस्य अन्तः नाम निषेधयति।
गुरमुखः भूत्वा नाम परिजानाति, दुष्टचित्तस्य पाशः स्निग्धः भवति। ||१२||
गुरमुखः ततः कूर्दति, ततः पुनः सत्ये विलीयते।
न म्रियते जन्म च न पुनर्जन्मनियुक्तः।
गुरमुखः भगवतः प्रेमवर्णेन ओतप्रोतः सदा तिष्ठति। रात्रौ दिवा च लाभं अर्जयति। ||१३||
गुरमुखाः भक्ताः भगवतः प्राङ्गणे उच्छ्रिताः शोभन्ते च।
तस्य बनिसत्यवचनेन, शब्दवचनेन च अलङ्कृताः।
रात्रौ दिवा च भगवतः गौरवपूर्णस्तुतिः, दिवारात्रौ गायन्ति, ते च सहजतया स्वगृहं गच्छन्ति। ||१४||
सिद्धः सच्चः गुरुः शब्दं घोषयति;
रात्रौ दिवा च, भक्तिपूजने प्रेम्णा सङ्गताः तिष्ठन्तु।
यः सदा भगवतः महिमा स्तुतिं गायति, सः निर्मलः भवति; निर्मलाः सन्ति सार्वभौमस्य महिमामण्डिताः स्तुताः | ||१५||
सच्चिदानन्दः सद्गुणप्रदः ।
कथं दुर्लभाः ये गुरमुखत्वेन एतत् अवगच्छन्ति।
सेवकः नानकः नाम स्तुवति; सः स्वावलम्बी भगवतः नाम आनन्देन प्रफुल्लते। ||१६||२||११||
मारू, तृतीय मेहलः १.
अगम्यं अनन्तं च प्रियेश्वरं सेवस्व।
तस्य अन्त्यः सीमा वा नास्ति।
गुरुप्रसादेन यः स्वहृदयस्य अन्तः भगवन्तं निवसति - तस्य हृदयं अनन्तप्रज्ञाभिः पूरितम् अस्ति। ||१||
एकः भगवान् सर्वेषु व्याप्तः व्याप्तः च अस्ति।
गुरुप्रसादेन सः प्रकाशितः भवति।
जगतः जीवनं सर्वान् पोषयति, पोषयति च, सर्वेभ्यः पोषणं ददाति। ||२||
सिद्धसत्यगुरुणा एषा अवगमनं प्रदत्तम्।
आज्ञायाः हुकमेण सः सम्पूर्णं ब्रह्माण्डं सृष्टवान् ।
यः तस्य आज्ञां वशी करोति, सः शान्तिं प्राप्नोति; तस्य आज्ञा राजा सम्राट् शिरसा उपरि अस्ति। ||३||
सत्यः सच्चः गुरुः। अनन्तं तस्य शाबादस्य वचनम्।
तस्य शब्दस्य माध्यमेन जगत् उद्धारं प्राप्नोति।
प्रजापतिः एव सृष्टिं सृष्टवान्; तं निरीक्षते, निःश्वासेन, पोषणेन च आशीर्वादं ददाति। ||४||
कोटिषु कतिचन एव अवगच्छन्ति ।
गुरुशब्दवचनेन ओतप्रोताः ते तस्य प्रेम्णि वर्णिताः सन्ति।
शान्तिप्रदं भगवन्तं स्तुवन्ति सदा; भगवान् स्वभक्तान् क्षमति, तेषां स्तुतिं च आशीर्वादयति। ||५||
ये विनयशीलाः सत्त्वाः सत्यगुरुं सेवन्ते।
मिथ्यातमाः म्रियन्ते, पुनर्जन्ममात्रम्।
दुर्गमः, अगाह्यः, आत्मनिर्भरः, दुर्बोधः प्रभुः स्वभक्तानां कान्तः अस्ति। ||६||
सिद्धः सत्यः गुरुः सत्यं अन्तः रोपयति।
शाबादस्य सत्यवचनस्य माध्यमेन ते तस्य गौरवपूर्णस्तुतिं सदा गायन्ति।
गुणदाता सर्वभूतानां नाभिके गहने व्याप्तः अस्ति; एकैकस्य शिरसि दैवकालं लेखयति । ||७||
गुरमुखः जानाति यत् ईश्वरः सर्वदा नित्यं वर्तते।
शाबादं सेवते स विनयशीलः, सान्त्वितः पूर्णः च भवति।
रात्रौ दिवा गुरुबनिस्य सत्यं वचनं सेवते; सः शब्दस्य सत्यवचने रमते। ||८||
अज्ञानान्धाः सर्वविधेषु संस्कारेषु लसन्ति।
हठबुद्ध्या एतानि कर्माणि कुर्वन्ति, पुनर्जन्मनियुक्ताः च।