ईश्वरः पञ्च व्याघ्रान् मारितवान्।
तेन दश वृकाः निष्कासिताः।
त्रयः भ्रामरीकुण्डाः भ्रमणं त्यक्तवन्तः।
पवित्रसङ्घे साधसंगते पुनर्जन्मभयं गतः। ||१||
ध्यात्वा ध्यायन् जगत्पतेः स्मरणं जीवामि।
दयायाः कृते सः स्वस्य दासस्य रक्षणं करोति; सच्चा प्रभुः सदा नित्यं क्षमाकर्ता अस्ति। ||१||विराम||
पापस्य पर्वतः दह्यते तृणवत् ।
नामजपेन ध्यानेन च ईश्वरपादपूजनेन च।
आनन्दमूर्तिः ईश्वरः सर्वत्र प्रकटितः भवति।
तस्य प्रेमपूर्णभक्तिपूजनेन सह सम्बद्धः अहं शान्तिं भोगयामि। ||२||
अहं विश्वसमुद्रं लङ्घितवान्, यथा सः भूमौ वत्सस्य पदचिह्नात् बृहत्तरः नास्ति।
न पुनः कदापि दुःखं शोकं वा सहितुं न प्रवृत्तः ।
सागरः कलशे समाहितः ।
एतत् प्रजापतिना तादृशं आश्चर्यं न भवति। ||३||
विच्छिन्नोऽहं तदा अधः प्रदेशेषु निक्षिप्तः ।
यदा सः मां उत्थाप्य बहिः आकर्षयति तदा अहं तस्य प्रसाददृष्ट्या मोहितः अस्मि।
दुराचारः गुणश्च मम वशं नास्ति।
प्रेम्णा स्नेहेन च नानकः स्वस्य गौरवं स्तुतिं गायति। ||४||४०||५१||
रामकली, पंचम मेहलः १.
न तव शरीरं न च तव मनः तव ।
मायासक्तः त्वं वञ्चने उलझसे ।
त्वं मेषस्य शिशुः इव क्रीडसि।
परन्तु सहसा मृत्युः भवन्तं स्वस्य पाशं गृह्णीयात्। ||१||
भगवतः चरणकमलस्य अभयारण्यं अन्वेष्टुम् मनसि।
भगवतः नाम जपन्तु, यत् भवतः साहाय्यं समर्थनं च भविष्यति। गुरमुखत्वेन त्वं सत्यं धनं प्राप्स्यसि। ||१||विराम||
असमाप्ताः लौकिकाः कार्याणि कदापि न निराकृतानि भविष्यन्ति।
यौनकामं क्रोधं दर्पं च सदा पश्चातापं करिष्यसि ।
भवन्तः जीवितुं भ्रष्टाचारं कुर्वन्ति,
किन्तु त्वया सह एकः आयोटा अपि न गमिष्यति, अज्ञानी मूर्ख! ||२||
त्वं वञ्चनं करोषि, बहुविधं च युक्तिं जानासि;
केवलं शंखार्थं त्वं शिरसि रजः क्षिपसि ।
यः त्वां जीवनं दत्तवान् तस्य विषये त्वं कदापि न चिन्तयसि ।
मिथ्यालोभस्य दुःखं त्वां कदापि न त्यजति। ||३||
यदा परमेश्वरः दयालुः भवति तदा ।
एतत् मनः पवित्रस्य पादस्य रजः भवति।
हस्ताब्जैरस्मान् वस्त्रस्य पार्श्वभागे सज्जीकृतः ।
नानकः सत्यतमे विलीयते। ||४||४१||५२||
रामकली, पंचम मेहलः १.
अहं सार्वभौमस्य अभयारण्यम् अन्वेषयामि।
अभयभूतोऽस्मि जगदीश्वरस्य महिमा स्तुतिं गायन् । साध-संगते पवित्रसङ्घे मम वेदनाः अपहृताः। ||१||विराम||
यस्य मनसि भगवान् तिष्ठति स व्यक्तिः ।
न पश्यति दुर्गमं जगत्-सागरम्।
सर्वेषां कार्याणि निराकृतानि, .
नित्यं भगवतः नाम हर हर हर। ||१||
किमर्थं तस्य दासः किमपि चिन्ताम् अनुभवेत् ?
गुरुः मम ललाटे हस्तं स्थापयति।
जन्ममरणभयं निवर्तते;
अहं सिद्धगुरुस्य यज्ञः अस्मि। ||२||
अहं मुग्धः अस्मि, गुरुणा पारमेश्वरेण सह मिलित्वा।
स एव लभते भगवतः दर्शनं भगवतः दयायाः धन्यम्।
यः परमेश्वरस्य प्रसादेन धन्यः ।
पवित्रसङ्घस्य साधसंगतस्य भयानकविश्वसमुद्रं पारयति। ||३||
अम्ब्रोसियामृते पिबन्तु हे प्रियाः पवित्रजनाः।
भगवतः प्राङ्गणे ते मुखं दीप्तं दीप्तं च भवेत्।
उत्सवं कृत्वा आनन्दं कुरुत, सर्वभ्रष्टतां त्यक्त्वा।
नानक ध्यात्वा भगवन्तं तरतु । ||४||४२||५३||