श्री गुरु ग्रन्थ साहिबः

पुटः - 899


ਪੰਚ ਸਿੰਘ ਰਾਖੇ ਪ੍ਰਭਿ ਮਾਰਿ ॥
पंच सिंघ राखे प्रभि मारि ॥

ईश्वरः पञ्च व्याघ्रान् मारितवान्।

ਦਸ ਬਿਘਿਆੜੀ ਲਈ ਨਿਵਾਰਿ ॥
दस बिघिआड़ी लई निवारि ॥

तेन दश वृकाः निष्कासिताः।

ਤੀਨਿ ਆਵਰਤ ਕੀ ਚੂਕੀ ਘੇਰ ॥
तीनि आवरत की चूकी घेर ॥

त्रयः भ्रामरीकुण्डाः भ्रमणं त्यक्तवन्तः।

ਸਾਧਸੰਗਿ ਚੂਕੇ ਭੈ ਫੇਰ ॥੧॥
साधसंगि चूके भै फेर ॥१॥

पवित्रसङ्घे साधसंगते पुनर्जन्मभयं गतः। ||१||

ਸਿਮਰਿ ਸਿਮਰਿ ਜੀਵਾ ਗੋਵਿੰਦ ॥
सिमरि सिमरि जीवा गोविंद ॥

ध्यात्वा ध्यायन् जगत्पतेः स्मरणं जीवामि।

ਕਰਿ ਕਿਰਪਾ ਰਾਖਿਓ ਦਾਸੁ ਅਪਨਾ ਸਦਾ ਸਦਾ ਸਾਚਾ ਬਖਸਿੰਦ ॥੧॥ ਰਹਾਉ ॥
करि किरपा राखिओ दासु अपना सदा सदा साचा बखसिंद ॥१॥ रहाउ ॥

दयायाः कृते सः स्वस्य दासस्य रक्षणं करोति; सच्चा प्रभुः सदा नित्यं क्षमाकर्ता अस्ति। ||१||विराम||

ਦਾਝਿ ਗਏ ਤ੍ਰਿਣ ਪਾਪ ਸੁਮੇਰ ॥
दाझि गए त्रिण पाप सुमेर ॥

पापस्य पर्वतः दह्यते तृणवत् ।

ਜਪਿ ਜਪਿ ਨਾਮੁ ਪੂਜੇ ਪ੍ਰਭ ਪੈਰ ॥
जपि जपि नामु पूजे प्रभ पैर ॥

नामजपेन ध्यानेन च ईश्वरपादपूजनेन च।

ਅਨਦ ਰੂਪ ਪ੍ਰਗਟਿਓ ਸਭ ਥਾਨਿ ॥
अनद रूप प्रगटिओ सभ थानि ॥

आनन्दमूर्तिः ईश्वरः सर्वत्र प्रकटितः भवति।

ਪ੍ਰੇਮ ਭਗਤਿ ਜੋਰੀ ਸੁਖ ਮਾਨਿ ॥੨॥
प्रेम भगति जोरी सुख मानि ॥२॥

तस्य प्रेमपूर्णभक्तिपूजनेन सह सम्बद्धः अहं शान्तिं भोगयामि। ||२||

ਸਾਗਰੁ ਤਰਿਓ ਬਾਛਰ ਖੋਜ ॥
सागरु तरिओ बाछर खोज ॥

अहं विश्वसमुद्रं लङ्घितवान्, यथा सः भूमौ वत्सस्य पदचिह्नात् बृहत्तरः नास्ति।

ਖੇਦੁ ਨ ਪਾਇਓ ਨਹ ਫੁਨਿ ਰੋਜ ॥
खेदु न पाइओ नह फुनि रोज ॥

न पुनः कदापि दुःखं शोकं वा सहितुं न प्रवृत्तः ।

ਸਿੰਧੁ ਸਮਾਇਓ ਘਟੁ ਕੇ ਮਾਹਿ ॥
सिंधु समाइओ घटु के माहि ॥

सागरः कलशे समाहितः ।

ਕਰਣਹਾਰ ਕਉ ਕਿਛੁ ਅਚਰਜੁ ਨਾਹਿ ॥੩॥
करणहार कउ किछु अचरजु नाहि ॥३॥

एतत् प्रजापतिना तादृशं आश्चर्यं न भवति। ||३||

ਜਉ ਛੂਟਉ ਤਉ ਜਾਇ ਪਇਆਲ ॥
जउ छूटउ तउ जाइ पइआल ॥

विच्छिन्नोऽहं तदा अधः प्रदेशेषु निक्षिप्तः ।

ਜਉ ਕਾਢਿਓ ਤਉ ਨਦਰਿ ਨਿਹਾਲ ॥
जउ काढिओ तउ नदरि निहाल ॥

यदा सः मां उत्थाप्य बहिः आकर्षयति तदा अहं तस्य प्रसाददृष्ट्या मोहितः अस्मि।

ਪਾਪ ਪੁੰਨ ਹਮਰੈ ਵਸਿ ਨਾਹਿ ॥
पाप पुंन हमरै वसि नाहि ॥

दुराचारः गुणश्च मम वशं नास्ति।

ਰਸਕਿ ਰਸਕਿ ਨਾਨਕ ਗੁਣ ਗਾਹਿ ॥੪॥੪੦॥੫੧॥
रसकि रसकि नानक गुण गाहि ॥४॥४०॥५१॥

प्रेम्णा स्नेहेन च नानकः स्वस्य गौरवं स्तुतिं गायति। ||४||४०||५१||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਨਾ ਤਨੁ ਤੇਰਾ ਨਾ ਮਨੁ ਤੋਹਿ ॥
ना तनु तेरा ना मनु तोहि ॥

न तव शरीरं न च तव मनः तव ।

ਮਾਇਆ ਮੋਹਿ ਬਿਆਪਿਆ ਧੋਹਿ ॥
माइआ मोहि बिआपिआ धोहि ॥

मायासक्तः त्वं वञ्चने उलझसे ।

ਕੁਦਮ ਕਰੈ ਗਾਡਰ ਜਿਉ ਛੇਲ ॥
कुदम करै गाडर जिउ छेल ॥

त्वं मेषस्य शिशुः इव क्रीडसि।

ਅਚਿੰਤੁ ਜਾਲੁ ਕਾਲੁ ਚਕ੍ਰੁ ਪੇਲ ॥੧॥
अचिंतु जालु कालु चक्रु पेल ॥१॥

परन्तु सहसा मृत्युः भवन्तं स्वस्य पाशं गृह्णीयात्। ||१||

ਹਰਿ ਚਰਨ ਕਮਲ ਸਰਨਾਇ ਮਨਾ ॥
हरि चरन कमल सरनाइ मना ॥

भगवतः चरणकमलस्य अभयारण्यं अन्वेष्टुम् मनसि।

ਰਾਮ ਨਾਮੁ ਜਪਿ ਸੰਗਿ ਸਹਾਈ ਗੁਰਮੁਖਿ ਪਾਵਹਿ ਸਾਚੁ ਧਨਾ ॥੧॥ ਰਹਾਉ ॥
राम नामु जपि संगि सहाई गुरमुखि पावहि साचु धना ॥१॥ रहाउ ॥

भगवतः नाम जपन्तु, यत् भवतः साहाय्यं समर्थनं च भविष्यति। गुरमुखत्वेन त्वं सत्यं धनं प्राप्स्यसि। ||१||विराम||

ਊਨੇ ਕਾਜ ਨ ਹੋਵਤ ਪੂਰੇ ॥
ऊने काज न होवत पूरे ॥

असमाप्ताः लौकिकाः कार्याणि कदापि न निराकृतानि भविष्यन्ति।

ਕਾਮਿ ਕ੍ਰੋਧਿ ਮਦਿ ਸਦ ਹੀ ਝੂਰੇ ॥
कामि क्रोधि मदि सद ही झूरे ॥

यौनकामं क्रोधं दर्पं च सदा पश्चातापं करिष्यसि ।

ਕਰੈ ਬਿਕਾਰ ਜੀਅਰੇ ਕੈ ਤਾਈ ॥
करै बिकार जीअरे कै ताई ॥

भवन्तः जीवितुं भ्रष्टाचारं कुर्वन्ति,

ਗਾਫਲ ਸੰਗਿ ਨ ਤਸੂਆ ਜਾਈ ॥੨॥
गाफल संगि न तसूआ जाई ॥२॥

किन्तु त्वया सह एकः आयोटा अपि न गमिष्यति, अज्ञानी मूर्ख! ||२||

ਧਰਤ ਧੋਹ ਅਨਿਕ ਛਲ ਜਾਨੈ ॥
धरत धोह अनिक छल जानै ॥

त्वं वञ्चनं करोषि, बहुविधं च युक्तिं जानासि;

ਕਉਡੀ ਕਉਡੀ ਕਉ ਖਾਕੁ ਸਿਰਿ ਛਾਨੈ ॥
कउडी कउडी कउ खाकु सिरि छानै ॥

केवलं शंखार्थं त्वं शिरसि रजः क्षिपसि ।

ਜਿਨਿ ਦੀਆ ਤਿਸੈ ਨ ਚੇਤੈ ਮੂਲਿ ॥
जिनि दीआ तिसै न चेतै मूलि ॥

यः त्वां जीवनं दत्तवान् तस्य विषये त्वं कदापि न चिन्तयसि ।

ਮਿਥਿਆ ਲੋਭੁ ਨ ਉਤਰੈ ਸੂਲੁ ॥੩॥
मिथिआ लोभु न उतरै सूलु ॥३॥

मिथ्यालोभस्य दुःखं त्वां कदापि न त्यजति। ||३||

ਪਾਰਬ੍ਰਹਮ ਜਬ ਭਏ ਦਇਆਲ ॥
पारब्रहम जब भए दइआल ॥

यदा परमेश्वरः दयालुः भवति तदा ।

ਇਹੁ ਮਨੁ ਹੋਆ ਸਾਧ ਰਵਾਲ ॥
इहु मनु होआ साध रवाल ॥

एतत् मनः पवित्रस्य पादस्य रजः भवति।

ਹਸਤ ਕਮਲ ਲੜਿ ਲੀਨੋ ਲਾਇ ॥
हसत कमल लड़ि लीनो लाइ ॥

हस्ताब्जैरस्मान् वस्त्रस्य पार्श्वभागे सज्जीकृतः ।

ਨਾਨਕ ਸਾਚੈ ਸਾਚਿ ਸਮਾਇ ॥੪॥੪੧॥੫੨॥
नानक साचै साचि समाइ ॥४॥४१॥५२॥

नानकः सत्यतमे विलीयते। ||४||४१||५२||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਰਾਜਾ ਰਾਮ ਕੀ ਸਰਣਾਇ ॥
राजा राम की सरणाइ ॥

अहं सार्वभौमस्य अभयारण्यम् अन्वेषयामि।

ਨਿਰਭਉ ਭਏ ਗੋਬਿੰਦ ਗੁਨ ਗਾਵਤ ਸਾਧਸੰਗਿ ਦੁਖੁ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
निरभउ भए गोबिंद गुन गावत साधसंगि दुखु जाइ ॥१॥ रहाउ ॥

अभयभूतोऽस्मि जगदीश्वरस्य महिमा स्तुतिं गायन् । साध-संगते पवित्रसङ्घे मम वेदनाः अपहृताः। ||१||विराम||

ਜਾ ਕੈ ਰਾਮੁ ਬਸੈ ਮਨ ਮਾਹੀ ॥
जा कै रामु बसै मन माही ॥

यस्य मनसि भगवान् तिष्ठति स व्यक्तिः ।

ਸੋ ਜਨੁ ਦੁਤਰੁ ਪੇਖਤ ਨਾਹੀ ॥
सो जनु दुतरु पेखत नाही ॥

न पश्यति दुर्गमं जगत्-सागरम्।

ਸਗਲੇ ਕਾਜ ਸਵਾਰੇ ਅਪਨੇ ॥
सगले काज सवारे अपने ॥

सर्वेषां कार्याणि निराकृतानि, .

ਹਰਿ ਹਰਿ ਨਾਮੁ ਰਸਨ ਨਿਤ ਜਪਨੇ ॥੧॥
हरि हरि नामु रसन नित जपने ॥१॥

नित्यं भगवतः नाम हर हर हर। ||१||

ਜਿਸ ਕੈ ਮਸਤਕਿ ਹਾਥੁ ਗੁਰੁ ਧਰੈ ॥
जिस कै मसतकि हाथु गुरु धरै ॥

किमर्थं तस्य दासः किमपि चिन्ताम् अनुभवेत् ?

ਸੋ ਦਾਸੁ ਅਦੇਸਾ ਕਾਹੇ ਕਰੈ ॥
सो दासु अदेसा काहे करै ॥

गुरुः मम ललाटे हस्तं स्थापयति।

ਜਨਮ ਮਰਣ ਕੀ ਚੂਕੀ ਕਾਣਿ ॥
जनम मरण की चूकी काणि ॥

जन्ममरणभयं निवर्तते;

ਪੂਰੇ ਗੁਰ ਊਪਰਿ ਕੁਰਬਾਣ ॥੨॥
पूरे गुर ऊपरि कुरबाण ॥२॥

अहं सिद्धगुरुस्य यज्ञः अस्मि। ||२||

ਗੁਰੁ ਪਰਮੇਸਰੁ ਭੇਟਿ ਨਿਹਾਲ ॥
गुरु परमेसरु भेटि निहाल ॥

अहं मुग्धः अस्मि, गुरुणा पारमेश्वरेण सह मिलित्वा।

ਸੋ ਦਰਸਨੁ ਪਾਏ ਜਿਸੁ ਹੋਇ ਦਇਆਲੁ ॥
सो दरसनु पाए जिसु होइ दइआलु ॥

स एव लभते भगवतः दर्शनं भगवतः दयायाः धन्यम्।

ਪਾਰਬ੍ਰਹਮੁ ਜਿਸੁ ਕਿਰਪਾ ਕਰੈ ॥
पारब्रहमु जिसु किरपा करै ॥

यः परमेश्वरस्य प्रसादेन धन्यः ।

ਸਾਧਸੰਗਿ ਸੋ ਭਵਜਲੁ ਤਰੈ ॥੩॥
साधसंगि सो भवजलु तरै ॥३॥

पवित्रसङ्घस्य साधसंगतस्य भयानकविश्वसमुद्रं पारयति। ||३||

ਅੰਮ੍ਰਿਤੁ ਪੀਵਹੁ ਸਾਧ ਪਿਆਰੇ ॥
अंम्रितु पीवहु साध पिआरे ॥

अम्ब्रोसियामृते पिबन्तु हे प्रियाः पवित्रजनाः।

ਮੁਖ ਊਜਲ ਸਾਚੈ ਦਰਬਾਰੇ ॥
मुख ऊजल साचै दरबारे ॥

भगवतः प्राङ्गणे ते मुखं दीप्तं दीप्तं च भवेत्।

ਅਨਦ ਕਰਹੁ ਤਜਿ ਸਗਲ ਬਿਕਾਰ ॥
अनद करहु तजि सगल बिकार ॥

उत्सवं कृत्वा आनन्दं कुरुत, सर्वभ्रष्टतां त्यक्त्वा।

ਨਾਨਕ ਹਰਿ ਜਪਿ ਉਤਰਹੁ ਪਾਰਿ ॥੪॥੪੨॥੫੩॥
नानक हरि जपि उतरहु पारि ॥४॥४२॥५३॥

नानक ध्यात्वा भगवन्तं तरतु । ||४||४२||५३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430