सर्वाणि चतुराणि युक्त्यानि यन्त्राणि च त्यजतु,
सन्तपादौ च दृढतया धारयन्तु। ||२||
यः सर्वान् प्राणिनः हस्ते धारयति ।
तेभ्यः कदापि विच्छिन्नः न भवति; सः तेषां सर्वेषां सह अस्ति।
चतुराः यन्त्राणि त्यक्त्वा तस्य समर्थनं गृहाण।
क्षणमात्रेण त्वं त्राता भविष्यसि। ||३||
सदा समीपस्थ इति विद्धि।
ईश्वरस्य क्रमं सत्यं स्वीकुरुत।
गुरुशिक्षाद्वारा स्वार्थं अभिमानं च निर्मूलयन्तु।
नानक जप ध्याय नाम भगवतः नाम हर हर हर। ||४||४||७३||
गौरी ग्वारायरी, पञ्चम मेहलः १.
गुरुवचनं नित्यं शाश्वतं च।
गुरुवचनं मृत्युपाशं छिनत्ति।
गुरुवचनं सदा आत्मान सह भवति।
गुरुवचनद्वारा भगवतः प्रेमे निमग्नः भवति। ||१||
गुरुः यत् ददाति, तत्चित्तस्य उपयोगी भवति।
यद् सन्तः करोति - तत् सत्यं स्वीकुरुत। ||१||विराम||
गुरुवचनं अमोघं अपरिवर्तनीयं च।
गुरुवचनद्वारा संशयः पूर्वाग्रहः च दूरीकृतः भवति।
गुरुवचनं कदापि न गच्छति;
गुरुवचनस्य माध्यमेन वयं भगवतः महिमामयी स्तुतिं गायामः। ||२||
गुरुवचनं आत्मानं सह गच्छति।
गुरुवचनं स्वामिनाम् स्वामी।
गुरुवचनेन नरकं पतनेन तारयति।
गुरुवचनद्वारा जिह्वा अम्ब्रोसियलामृतस्य स्वादनं करोति। ||३||
गुरुवचनं जगति प्रकाशितं भवति।
गुरुवचनद्वारा कस्यचित् पराजयः न भवति।
सत्यगुरुः सदा दयालुः करुणाशीलः नानक ।
येभ्यः स्वयं भगवता दयायाः आशीर्वादः कृतः। ||४||५||७४||
गौरी ग्वारायरी, पञ्चम मेहलः १.
रजसा रत्नानि करोति, २.
सः च त्वां गर्भे रक्षितुं समर्थः अभवत्।
तेन यशः महत्त्वं च दत्तम्;
तस्य देवस्य ध्यानं कुरुत, दिने चतुर्विंशतिघण्टाः। ||१||
पवित्रस्य पादस्य रजः अन्वेषयामि भगवन् |
गुरुं मिलित्वा अहं भगवन्तं गुरुं च ध्यायामि। ||१||विराम||
स मां मूर्खं सुन्दरं वक्तारं परिणमयत् ।
अचेतनं च चेतनं कृतवान्;
तस्य प्रसादात् मया नव निधिः प्राप्ताः।
तत् ईश्वरं मम मनसा कदापि न विस्मरतु। ||२||
सः निराश्रयाणां कृते गृहं दत्तवान्;
अपमानितानां मानं दत्तवान्।
सर्वान् कामान् पूर्णं कृतवान्;
ध्यानेन तं स्मरामि दिवारात्रौ निःश्वासेन प्रत्येकं भोजनखण्डेन च। ||३||
तस्य प्रसादात् मयस्य बन्धनानि छिन्नानि भवन्ति।
गुरुप्रसादेन कटुविषं अम्ब्रोसियलामृतं जातम्।
नानकः वदति, अहं किमपि कर्तुं न शक्नोमि;
रक्षकं भगवन्तं स्तुवामि। ||४||६||७५||
गौरी ग्वारायरी, पञ्चम मेहलः १.
तस्य अभयारण्ये भयं शोकं वा नास्ति।
तस्य विना किमपि कर्तुं न शक्यते ।
मया चतुराः युक्तिः, शक्तिः, बौद्धिकभ्रष्टाचारः च त्यागः कृतः।
ईश्वरः स्वस्य सेवकस्य रक्षकः अस्ति। ||१||
ध्याय भगवन्तं मनः राम रामं प्रेम्णा |
तव गृहान्तरं परं च त्वया सह सदा । ||१||विराम||
तस्य समर्थनं मनसि स्थापयन्तु।