एतावन्तः देवाः नाम भगवतः नाम तृष्णां कुर्वन्ति।
सर्वे भक्ताः तस्य सेवां कुर्वन्ति।
अस्वामिनः स्वामिनः, दीनदुःखनाशकः। तस्य नाम सिद्धगुरुतः प्राप्यते। ||३||
अन्यद्वारं कल्पयितुं न शक्नोमि।
त्रैलोक्यं भ्रमति, न किञ्चिदबुध्यते।
सच्चो गुरुः बैंकरः, नामनिधिना सह। इदम् रत्नम् अस्मात् लभ्यते। ||४||
तस्य पादस्य रजः शुद्धयति।
स्वर्गदूताः देवाः अपि तत् प्राप्तुं न शक्नुवन्ति मित्र।
सच्चः गुरुः सच्चः आदिमः जीवः, पारमार्थिकः भगवान् ईश्वरः; तया सह मिलित्वा एकः परं पारं वहति। ||५||
हे मम प्रियचित्त, यदि त्वं 'प्राणवृक्षम्' इच्छसि;
यदि कामधयनं इच्छसि तव दरबारस्य अलङ्कारार्थं कामाध्यायगवः;
यदि त्वं तृप्तः सन्तुष्टः च भवितुम् इच्छसि तर्हि सिद्धगुरुं सेवस्व, अमृतस्य स्रोतस्य नामस्य अभ्यासं च कुरुत। ||६||
गुरुशब्दवचनद्वारा कामचोराः पञ्च जिताः भवन्ति।
परमेश्वरभयेन निर्मलं शुद्धं च भविष्यसि ।
यदा सिद्धगुरुं दार्शनिकशिलं मिलति तदा तस्य स्पर्शेन दार्शनिकशिला भगवन्तं प्रकाशयति। ||७||
असंख्य स्वर्गाः भगवन्नामसमं न कुर्वन्ति।
आध्यात्मिकबुद्धयः केवलं मुक्तिं त्यजन्ति।
एक सार्वभौम प्रजापति भगवान् सच्चे गुरु के माध्यम से लभते हैं। अहं यज्ञः, गुरुदर्शनस्य भगवद्दर्शनस्य बलिदानः। ||८||
गुरुसेवां कर्तुं कोऽपि न जानाति।
गुरुः अगाह्यः परमेश्वरः।
स एव गुरुसेवकः, यस्य गुरुः स्वयमेव स्वसेवाया: सह सम्बध्दयति, यस्य ललाटे एतादृशं धन्यं दैवं लिखितम् अस्ति। ||९||
वेदा अपि गुरुमहिमा न जानन्ति।
ते श्रुतस्य किञ्चित् किञ्चित् एव कथयन्ति।
सच्चः गुरुः परमेश्वरः, अतुलः; तस्य स्मरणं ध्यात्वा मनः शीतलं शान्तं च भवति। ||१०||
तस्य श्रुत्वा मनः जीवति।
हृदि निवसति शान्तशीतलं भवेत् ।
मुखेन गुरुनाम जपन् महिमा लभते, मृत्युमार्गे न गमनं प्रयोजनम्। ||११||
अहं सन्तानाम् अभयारण्यं प्रविष्टः अस्मि,
तेषां पुरतः आत्मानं मम प्राणान् धनं च स्थापयित्वा।
सेवायाः जागरूकतायाः च विषये अहं किमपि न जानामि; कृपया अस्य कृमिस्य उपरि दयां कुरु। ||१२||
अहं अयोग्यः अस्मि; कृपया मां स्वस्य अन्तः विलीनं कुरु ।
कृपया मां स्वप्रसादेन आशीर्वादं ददातु, भवतः सेवायाः सह मां सम्बद्धं कुरु ।
अहं व्यजनं क्षोभयामि, सन्तानाम् कृते कुक्कुटं च पिष्टयामि; तेषां पादौ प्रक्षाल्य अहं शान्तिं प्राप्नोमि। ||१३||
एतावता द्वारेषु परिभ्रमन् अहं तव भगवन् ।
त्वत्प्रसादात् अहं तव अभयारण्यं प्रविष्टः अस्मि ।
सदा नित्यं मां सन्तसङ्घे स्थापयतु; कृपया मां भवतः नामदानेन आशीर्वादं ददातु। ||१४||
मम लोकेश्वरः दयालुः अभवत्,
तथा सिद्धसत्यगुरुदर्शनस्य धन्यदृष्टिः प्राप्ता।
मया शाश्वतं शान्तिः, शान्तिः, आनन्दः च प्राप्तः; नानकः तव दासानां दासः अस्ति। ||१५||२||७||
मारू, सोलाहास, पंचम मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पृथिवी आकाशी ईथराः च स्मरणं ध्यायन्ति।
चन्द्रसूर्यौ त्वां स्मरणं ध्यायन्ति गुणनिधे ।।
वायुजलं वह्निश्च स्मृतौ ध्यायन्ति। सर्वसृष्टिः स्मरणेन ध्यायति। ||१||