श्री गुरु ग्रन्थ साहिबः

पुटः - 1078


ਜਿਸੁ ਨਾਮੈ ਕਉ ਤਰਸਹਿ ਬਹੁ ਦੇਵਾ ॥
जिसु नामै कउ तरसहि बहु देवा ॥

एतावन्तः देवाः नाम भगवतः नाम तृष्णां कुर्वन्ति।

ਸਗਲ ਭਗਤ ਜਾ ਕੀ ਕਰਦੇ ਸੇਵਾ ॥
सगल भगत जा की करदे सेवा ॥

सर्वे भक्ताः तस्य सेवां कुर्वन्ति।

ਅਨਾਥਾ ਨਾਥੁ ਦੀਨ ਦੁਖ ਭੰਜਨੁ ਸੋ ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਇਣਾ ॥੩॥
अनाथा नाथु दीन दुख भंजनु सो गुर पूरे ते पाइणा ॥३॥

अस्वामिनः स्वामिनः, दीनदुःखनाशकः। तस्य नाम सिद्धगुरुतः प्राप्यते। ||३||

ਹੋਰੁ ਦੁਆਰਾ ਕੋਇ ਨ ਸੂਝੈ ॥
होरु दुआरा कोइ न सूझै ॥

अन्यद्वारं कल्पयितुं न शक्नोमि।

ਤ੍ਰਿਭਵਣ ਧਾਵੈ ਤਾ ਕਿਛੂ ਨ ਬੂਝੈ ॥
त्रिभवण धावै ता किछू न बूझै ॥

त्रैलोक्यं भ्रमति, न किञ्चिदबुध्यते।

ਸਤਿਗੁਰੁ ਸਾਹੁ ਭੰਡਾਰੁ ਨਾਮ ਜਿਸੁ ਇਹੁ ਰਤਨੁ ਤਿਸੈ ਤੇ ਪਾਇਣਾ ॥੪॥
सतिगुरु साहु भंडारु नाम जिसु इहु रतनु तिसै ते पाइणा ॥४॥

सच्चो गुरुः बैंकरः, नामनिधिना सह। इदम् रत्नम् अस्मात् लभ्यते। ||४||

ਜਾ ਕੀ ਧੂਰਿ ਕਰੇ ਪੁਨੀਤਾ ॥
जा की धूरि करे पुनीता ॥

तस्य पादस्य रजः शुद्धयति।

ਸੁਰਿ ਨਰ ਦੇਵ ਨ ਪਾਵਹਿ ਮੀਤਾ ॥
सुरि नर देव न पावहि मीता ॥

स्वर्गदूताः देवाः अपि तत् प्राप्तुं न शक्नुवन्ति मित्र।

ਸਤਿ ਪੁਰਖੁ ਸਤਿਗੁਰੁ ਪਰਮੇਸਰੁ ਜਿਸੁ ਭੇਟਤ ਪਾਰਿ ਪਰਾਇਣਾ ॥੫॥
सति पुरखु सतिगुरु परमेसरु जिसु भेटत पारि पराइणा ॥५॥

सच्चः गुरुः सच्चः आदिमः जीवः, पारमार्थिकः भगवान् ईश्वरः; तया सह मिलित्वा एकः परं पारं वहति। ||५||

ਪਾਰਜਾਤੁ ਲੋੜਹਿ ਮਨ ਪਿਆਰੇ ॥
पारजातु लोड़हि मन पिआरे ॥

हे मम प्रियचित्त, यदि त्वं 'प्राणवृक्षम्' इच्छसि;

ਕਾਮਧੇਨੁ ਸੋਹੀ ਦਰਬਾਰੇ ॥
कामधेनु सोही दरबारे ॥

यदि कामधयनं इच्छसि तव दरबारस्य अलङ्कारार्थं कामाध्यायगवः;

ਤ੍ਰਿਪਤਿ ਸੰਤੋਖੁ ਸੇਵਾ ਗੁਰ ਪੂਰੇ ਨਾਮੁ ਕਮਾਇ ਰਸਾਇਣਾ ॥੬॥
त्रिपति संतोखु सेवा गुर पूरे नामु कमाइ रसाइणा ॥६॥

यदि त्वं तृप्तः सन्तुष्टः च भवितुम् इच्छसि तर्हि सिद्धगुरुं सेवस्व, अमृतस्य स्रोतस्य नामस्य अभ्यासं च कुरुत। ||६||

ਗੁਰ ਕੈ ਸਬਦਿ ਮਰਹਿ ਪੰਚ ਧਾਤੂ ॥
गुर कै सबदि मरहि पंच धातू ॥

गुरुशब्दवचनद्वारा कामचोराः पञ्च जिताः भवन्ति।

ਭੈ ਪਾਰਬ੍ਰਹਮ ਹੋਵਹਿ ਨਿਰਮਲਾ ਤੂ ॥
भै पारब्रहम होवहि निरमला तू ॥

परमेश्वरभयेन निर्मलं शुद्धं च भविष्यसि ।

ਪਾਰਸੁ ਜਬ ਭੇਟੈ ਗੁਰੁ ਪੂਰਾ ਤਾ ਪਾਰਸੁ ਪਰਸਿ ਦਿਖਾਇਣਾ ॥੭॥
पारसु जब भेटै गुरु पूरा ता पारसु परसि दिखाइणा ॥७॥

यदा सिद्धगुरुं दार्शनिकशिलं मिलति तदा तस्य स्पर्शेन दार्शनिकशिला भगवन्तं प्रकाशयति। ||७||

ਕਈ ਬੈਕੁੰਠ ਨਾਹੀ ਲਵੈ ਲਾਗੇ ॥
कई बैकुंठ नाही लवै लागे ॥

असंख्य स्वर्गाः भगवन्नामसमं न कुर्वन्ति।

ਮੁਕਤਿ ਬਪੁੜੀ ਭੀ ਗਿਆਨੀ ਤਿਆਗੇ ॥
मुकति बपुड़ी भी गिआनी तिआगे ॥

आध्यात्मिकबुद्धयः केवलं मुक्तिं त्यजन्ति।

ਏਕੰਕਾਰੁ ਸਤਿਗੁਰ ਤੇ ਪਾਈਐ ਹਉ ਬਲਿ ਬਲਿ ਗੁਰ ਦਰਸਾਇਣਾ ॥੮॥
एकंकारु सतिगुर ते पाईऐ हउ बलि बलि गुर दरसाइणा ॥८॥

एक सार्वभौम प्रजापति भगवान् सच्चे गुरु के माध्यम से लभते हैं। अहं यज्ञः, गुरुदर्शनस्य भगवद्दर्शनस्य बलिदानः। ||८||

ਗੁਰ ਕੀ ਸੇਵ ਨ ਜਾਣੈ ਕੋਈ ॥
गुर की सेव न जाणै कोई ॥

गुरुसेवां कर्तुं कोऽपि न जानाति।

ਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਅਗੋਚਰੁ ਸੋਈ ॥
गुरु पारब्रहमु अगोचरु सोई ॥

गुरुः अगाह्यः परमेश्वरः।

ਜਿਸ ਨੋ ਲਾਇ ਲਏ ਸੋ ਸੇਵਕੁ ਜਿਸੁ ਵਡਭਾਗ ਮਥਾਇਣਾ ॥੯॥
जिस नो लाइ लए सो सेवकु जिसु वडभाग मथाइणा ॥९॥

स एव गुरुसेवकः, यस्य गुरुः स्वयमेव स्वसेवाया: सह सम्बध्दयति, यस्य ललाटे एतादृशं धन्यं दैवं लिखितम् अस्ति। ||९||

ਗੁਰ ਕੀ ਮਹਿਮਾ ਬੇਦ ਨ ਜਾਣਹਿ ॥
गुर की महिमा बेद न जाणहि ॥

वेदा अपि गुरुमहिमा न जानन्ति।

ਤੁਛ ਮਾਤ ਸੁਣਿ ਸੁਣਿ ਵਖਾਣਹਿ ॥
तुछ मात सुणि सुणि वखाणहि ॥

ते श्रुतस्य किञ्चित् किञ्चित् एव कथयन्ति।

ਪਾਰਬ੍ਰਹਮ ਅਪਰੰਪਰ ਸਤਿਗੁਰ ਜਿਸੁ ਸਿਮਰਤ ਮਨੁ ਸੀਤਲਾਇਣਾ ॥੧੦॥
पारब्रहम अपरंपर सतिगुर जिसु सिमरत मनु सीतलाइणा ॥१०॥

सच्चः गुरुः परमेश्वरः, अतुलः; तस्य स्मरणं ध्यात्वा मनः शीतलं शान्तं च भवति। ||१०||

ਜਾ ਕੀ ਸੋਇ ਸੁਣੀ ਮਨੁ ਜੀਵੈ ॥
जा की सोइ सुणी मनु जीवै ॥

तस्य श्रुत्वा मनः जीवति।

ਰਿਦੈ ਵਸੈ ਤਾ ਠੰਢਾ ਥੀਵੈ ॥
रिदै वसै ता ठंढा थीवै ॥

हृदि निवसति शान्तशीतलं भवेत् ।

ਗੁਰੁਮੁਖਹੁ ਅਲਾਏ ਤਾ ਸੋਭਾ ਪਾਏ ਤਿਸੁ ਜਮ ਕੈ ਪੰਥਿ ਨ ਪਾਇਣਾ ॥੧੧॥
गुरुमुखहु अलाए ता सोभा पाए तिसु जम कै पंथि न पाइणा ॥११॥

मुखेन गुरुनाम जपन् महिमा लभते, मृत्युमार्गे न गमनं प्रयोजनम्। ||११||

ਸੰਤਨ ਕੀ ਸਰਣਾਈ ਪੜਿਆ ॥
संतन की सरणाई पड़िआ ॥

अहं सन्तानाम् अभयारण्यं प्रविष्टः अस्मि,

ਜੀਉ ਪ੍ਰਾਣ ਧਨੁ ਆਗੈ ਧਰਿਆ ॥
जीउ प्राण धनु आगै धरिआ ॥

तेषां पुरतः आत्मानं मम प्राणान् धनं च स्थापयित्वा।

ਸੇਵਾ ਸੁਰਤਿ ਨ ਜਾਣਾ ਕਾਈ ਤੁਮ ਕਰਹੁ ਦਇਆ ਕਿਰਮਾਇਣਾ ॥੧੨॥
सेवा सुरति न जाणा काई तुम करहु दइआ किरमाइणा ॥१२॥

सेवायाः जागरूकतायाः च विषये अहं किमपि न जानामि; कृपया अस्य कृमिस्य उपरि दयां कुरु। ||१२||

ਨਿਰਗੁਣ ਕਉ ਸੰਗਿ ਲੇਹੁ ਰਲਾਏ ॥
निरगुण कउ संगि लेहु रलाए ॥

अहं अयोग्यः अस्मि; कृपया मां स्वस्य अन्तः विलीनं कुरु ।

ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਟਹਲੈ ਲਾਏ ॥
करि किरपा मोहि टहलै लाए ॥

कृपया मां स्वप्रसादेन आशीर्वादं ददातु, भवतः सेवायाः सह मां सम्बद्धं कुरु ।

ਪਖਾ ਫੇਰਉ ਪੀਸਉ ਸੰਤ ਆਗੈ ਚਰਣ ਧੋਇ ਸੁਖੁ ਪਾਇਣਾ ॥੧੩॥
पखा फेरउ पीसउ संत आगै चरण धोइ सुखु पाइणा ॥१३॥

अहं व्यजनं क्षोभयामि, सन्तानाम् कृते कुक्कुटं च पिष्टयामि; तेषां पादौ प्रक्षाल्य अहं शान्तिं प्राप्नोमि। ||१३||

ਬਹੁਤੁ ਦੁਆਰੇ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਆਇਆ ॥
बहुतु दुआरे भ्रमि भ्रमि आइआ ॥

एतावता द्वारेषु परिभ्रमन् अहं तव भगवन् ।

ਤੁਮਰੀ ਕ੍ਰਿਪਾ ਤੇ ਤੁਮ ਸਰਣਾਇਆ ॥
तुमरी क्रिपा ते तुम सरणाइआ ॥

त्वत्प्रसादात् अहं तव अभयारण्यं प्रविष्टः अस्मि ।

ਸਦਾ ਸਦਾ ਸੰਤਹ ਸੰਗਿ ਰਾਖਹੁ ਏਹੁ ਨਾਮ ਦਾਨੁ ਦੇਵਾਇਣਾ ॥੧੪॥
सदा सदा संतह संगि राखहु एहु नाम दानु देवाइणा ॥१४॥

सदा नित्यं मां सन्तसङ्घे स्थापयतु; कृपया मां भवतः नामदानेन आशीर्वादं ददातु। ||१४||

ਭਏ ਕ੍ਰਿਪਾਲ ਗੁਸਾਈ ਮੇਰੇ ॥
भए क्रिपाल गुसाई मेरे ॥

मम लोकेश्वरः दयालुः अभवत्,

ਦਰਸਨੁ ਪਾਇਆ ਸਤਿਗੁਰ ਪੂਰੇ ॥
दरसनु पाइआ सतिगुर पूरे ॥

तथा सिद्धसत्यगुरुदर्शनस्य धन्यदृष्टिः प्राप्ता।

ਸੂਖ ਸਹਜ ਸਦਾ ਆਨੰਦਾ ਨਾਨਕ ਦਾਸ ਦਸਾਇਣਾ ॥੧੫॥੨॥੭॥
सूख सहज सदा आनंदा नानक दास दसाइणा ॥१५॥२॥७॥

मया शाश्वतं शान्तिः, शान्तिः, आनन्दः च प्राप्तः; नानकः तव दासानां दासः अस्ति। ||१५||२||७||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੫ ॥
मारू सोलहे महला ५ ॥

मारू, सोलाहास, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਿਮਰੈ ਧਰਤੀ ਅਰੁ ਆਕਾਸਾ ॥
सिमरै धरती अरु आकासा ॥

पृथिवी आकाशी ईथराः च स्मरणं ध्यायन्ति।

ਸਿਮਰਹਿ ਚੰਦ ਸੂਰਜ ਗੁਣਤਾਸਾ ॥
सिमरहि चंद सूरज गुणतासा ॥

चन्द्रसूर्यौ त्वां स्मरणं ध्यायन्ति गुणनिधे ।।

ਪਉਣ ਪਾਣੀ ਬੈਸੰਤਰ ਸਿਮਰਹਿ ਸਿਮਰੈ ਸਗਲ ਉਪਾਰਜਨਾ ॥੧॥
पउण पाणी बैसंतर सिमरहि सिमरै सगल उपारजना ॥१॥

वायुजलं वह्निश्च स्मृतौ ध्यायन्ति। सर्वसृष्टिः स्मरणेन ध्यायति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430