सत्यगुरुपार्श्वे उपविश्य तस्य सेवन्ते सत्यवादिनः सिक्खाः। मिथ्याः अन्वेषयन्ति, परन्तु विश्रामस्थानं न प्राप्नुवन्ति।
ये सच्चिगुरुवचनेन न प्रसन्नाः - तेषां मुखानि शापितानि, ते च ईश्वरनिन्दिताः परिभ्रमन्ति।
येषां हृदये भगवतः प्रेम नास्ति - ते आसुरी, स्वेच्छा मनुष्यमुखाः कियत्कालं यावत् सान्त्विताः भवेयुः?
सच्चगुरुं मिलित्वा, मनः स्वस्थाने एव धारयति; सः केवलं स्वस्य सम्पत्तिं व्ययति।
हे सेवक नानक, केचन गुरुणा सह संयुज्यन्ते; केभ्यः भगवान् शान्तिं ददाति, अन्ये तु - वञ्चकाः वञ्चकाः - एकान्ते दुःखं प्राप्नुवन्ति। ||१||
चतुर्थ मेहलः १.
येषां हृदयस्य अन्तः भगवतः नामनिधिः अस्ति - तेषां कार्याणां समाधानं भगवान् करोति।
ते अन्येषां जनानां वशीकृताः न भवन्ति; प्रभुः परमेश्वरः तेषां पार्श्वे, तेषां पार्श्वे उपविशति।
यदा प्रजापतिः तेषां पक्षे भवति तदा सर्वे तेषां पक्षे भवन्ति। तेषां दृष्टिः दृष्ट्वा सर्वे ताडयन्ति।
राजानः सम्राटाः च सर्वे भगवता निर्मिताः; ते सर्वे आगत्य भगवतः विनयशीलं सेवकं प्रति आदरपूर्वकं नमन्ति।
महान् सिद्धगुरुस्य माहात्म्यम्। महाेश्वरं सेवन् मया प्राप्ता प्रमेया शान्तिः |
भगवता इदं शाश्वतं दानं सिद्धगुरुं प्रदत्तम्; तस्य आशीर्वादः दिने दिने वर्धते।
माहात्म्यं सोढुं न शक्नोति निन्दकः प्रजापतिना एव नश्यति ।
सेवकः नानकः सदा भक्तानां रक्षकस्य प्रजापतिस्य गौरवं स्तुतिं जपति। ||२||
पौरी : १.
त्वं भगवन् गुरो च दुर्गमः दयालुः च; त्वं महान् दाता सर्वज्ञः।
भवद् इव महान् अन्यः न पश्यामि; प्रज्ञापते मम मनसः प्रियः ।
भवतः परिवारेण सह भावात्मकः आसक्तिः भवतः सर्वं च क्षणिकं भवति, आगच्छन् गच्छति च।
ये सच्चिदानन्दं सच्चिदानीं विहाय किञ्चिदनुसज्जयन्ति ते मिथ्या एव, मिथ्या च तेषां दर्पः ।
हे नानक, सच्चिदानन्दं ध्याय; सत्येश्वरं विना अविज्ञाः सड़्गन्ति जर्जन्ति च मृत्यवे | ||१०||
सलोक, चतुर्थ मेहल : १.
प्रथमं सः गुरुं प्रति आदरं न दर्शितवान्; पश्चात् सः बहानानि अयच्छत्, परन्तु तस्य कोऽपि उपयोगः नास्ति ।
कृपणाः स्वेच्छा मनुष्यमुखाः परिभ्रमन्ति मध्यमार्गे च अटन्ति; कथं वाक्यमात्रेण शान्तिं प्राप्नुयुः।
येषां हृदये सच्चिगुरुं प्रति प्रेम नास्ति ते मिथ्या सह आगच्छन्ति, मिथ्या सह गच्छन्ति च।
यदा मम भगवान् ईश्वरः प्रजापतिः स्वस्य कृपां प्रयच्छति तदा ते सच्चिदानन्दगुरुं परमेश्वरं ईश्वरं द्रष्टुं आगच्छन्ति।
अथ, अमृते पिबन्ति, गुरुशब्दस्य वचनम्; दाहचिन्ता संशयश्च सर्वे निवर्तन्ते।
ते सदा, दिवारात्रौ आनन्दे तिष्ठन्ति; भृत्य नानक ते भगवतः महिमा स्तुतिं गायन्ति रात्रौ दिवा। ||१||
चतुर्थ मेहलः १.
यः स्वं गुरुस्य सिक्खं सच्चिगुरुः इति कथयति सः प्रातःकाले उत्थाय भगवतः नाम ध्यायति।
प्रातः उत्थाय स्नानं, अमृतकुण्डे च शुद्धिः कर्तव्या।
गुरुनिर्देशानुसृत्य भगवतः नाम हरः हर इति जपः कर्तव्यः। सर्वाणि पापानि दुष्कृतानि नकारात्मकानि च मेटिताः भविष्यन्ति।
अथ सूर्योदये गुरबाणीं गातव्यः; उपविष्टः स्थितः वा भगवतः नाम ध्यातव्यः।
यः मम भगवन्तं हरं हरं प्रतिप्रश्वासेन प्रत्येकं भोजनस्य च ध्यायति - सः गुरसिखः गुरुचित्तप्रियः भवति।