श्री गुरु ग्रन्थ साहिबः

पुटः - 305


ਸਚਿਆਰ ਸਿਖ ਬਹਿ ਸਤਿਗੁਰ ਪਾਸਿ ਘਾਲਨਿ ਕੂੜਿਆਰ ਨ ਲਭਨੀ ਕਿਤੈ ਥਾਇ ਭਾਲੇ ॥
सचिआर सिख बहि सतिगुर पासि घालनि कूड़िआर न लभनी कितै थाइ भाले ॥

सत्यगुरुपार्श्वे उपविश्य तस्य सेवन्ते सत्यवादिनः सिक्खाः। मिथ्याः अन्वेषयन्ति, परन्तु विश्रामस्थानं न प्राप्नुवन्ति।

ਜਿਨਾ ਸਤਿਗੁਰ ਕਾ ਆਖਿਆ ਸੁਖਾਵੈ ਨਾਹੀ ਤਿਨਾ ਮੁਹ ਭਲੇਰੇ ਫਿਰਹਿ ਦਯਿ ਗਾਲੇ ॥
जिना सतिगुर का आखिआ सुखावै नाही तिना मुह भलेरे फिरहि दयि गाले ॥

ये सच्चिगुरुवचनेन न प्रसन्नाः - तेषां मुखानि शापितानि, ते च ईश्वरनिन्दिताः परिभ्रमन्ति।

ਜਿਨ ਅੰਦਰਿ ਪ੍ਰੀਤਿ ਨਹੀ ਹਰਿ ਕੇਰੀ ਸੇ ਕਿਚਰਕੁ ਵੇਰਾਈਅਨਿ ਮਨਮੁਖ ਬੇਤਾਲੇ ॥
जिन अंदरि प्रीति नही हरि केरी से किचरकु वेराईअनि मनमुख बेताले ॥

येषां हृदये भगवतः प्रेम नास्ति - ते आसुरी, स्वेच्छा मनुष्यमुखाः कियत्कालं यावत् सान्त्विताः भवेयुः?

ਸਤਿਗੁਰ ਨੋ ਮਿਲੈ ਸੁ ਆਪਣਾ ਮਨੁ ਥਾਇ ਰਖੈ ਓਹੁ ਆਪਿ ਵਰਤੈ ਆਪਣੀ ਵਥੁ ਨਾਲੇ ॥
सतिगुर नो मिलै सु आपणा मनु थाइ रखै ओहु आपि वरतै आपणी वथु नाले ॥

सच्चगुरुं मिलित्वा, मनः स्वस्थाने एव धारयति; सः केवलं स्वस्य सम्पत्तिं व्ययति।

ਜਨ ਨਾਨਕ ਇਕਨਾ ਗੁਰੁ ਮੇਲਿ ਸੁਖੁ ਦੇਵੈ ਇਕਿ ਆਪੇ ਵਖਿ ਕਢੈ ਠਗਵਾਲੇ ॥੧॥
जन नानक इकना गुरु मेलि सुखु देवै इकि आपे वखि कढै ठगवाले ॥१॥

हे सेवक नानक, केचन गुरुणा सह संयुज्यन्ते; केभ्यः भगवान् शान्तिं ददाति, अन्ये तु - वञ्चकाः वञ्चकाः - एकान्ते दुःखं प्राप्नुवन्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਜਿਨਾ ਅੰਦਰਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹਰਿ ਤਿਨ ਕੇ ਕਾਜ ਦਯਿ ਆਦੇ ਰਾਸਿ ॥
जिना अंदरि नामु निधानु हरि तिन के काज दयि आदे रासि ॥

येषां हृदयस्य अन्तः भगवतः नामनिधिः अस्ति - तेषां कार्याणां समाधानं भगवान् करोति।

ਤਿਨ ਚੂਕੀ ਮੁਹਤਾਜੀ ਲੋਕਨ ਕੀ ਹਰਿ ਪ੍ਰਭੁ ਅੰਗੁ ਕਰਿ ਬੈਠਾ ਪਾਸਿ ॥
तिन चूकी मुहताजी लोकन की हरि प्रभु अंगु करि बैठा पासि ॥

ते अन्येषां जनानां वशीकृताः न भवन्ति; प्रभुः परमेश्वरः तेषां पार्श्वे, तेषां पार्श्वे उपविशति।

ਜਾਂ ਕਰਤਾ ਵਲਿ ਤਾ ਸਭੁ ਕੋ ਵਲਿ ਸਭਿ ਦਰਸਨੁ ਦੇਖਿ ਕਰਹਿ ਸਾਬਾਸਿ ॥
जां करता वलि ता सभु को वलि सभि दरसनु देखि करहि साबासि ॥

यदा प्रजापतिः तेषां पक्षे भवति तदा सर्वे तेषां पक्षे भवन्ति। तेषां दृष्टिः दृष्ट्वा सर्वे ताडयन्ति।

ਸਾਹੁ ਪਾਤਿਸਾਹੁ ਸਭੁ ਹਰਿ ਕਾ ਕੀਆ ਸਭਿ ਜਨ ਕਉ ਆਇ ਕਰਹਿ ਰਹਰਾਸਿ ॥
साहु पातिसाहु सभु हरि का कीआ सभि जन कउ आइ करहि रहरासि ॥

राजानः सम्राटाः च सर्वे भगवता निर्मिताः; ते सर्वे आगत्य भगवतः विनयशीलं सेवकं प्रति आदरपूर्वकं नमन्ति।

ਗੁਰ ਪੂਰੇ ਕੀ ਵਡੀ ਵਡਿਆਈ ਹਰਿ ਵਡਾ ਸੇਵਿ ਅਤੁਲੁ ਸੁਖੁ ਪਾਇਆ ॥
गुर पूरे की वडी वडिआई हरि वडा सेवि अतुलु सुखु पाइआ ॥

महान् सिद्धगुरुस्य माहात्म्यम्। महाेश्वरं सेवन् मया प्राप्ता प्रमेया शान्तिः |

ਗੁਰਿ ਪੂਰੈ ਦਾਨੁ ਦੀਆ ਹਰਿ ਨਿਹਚਲੁ ਨਿਤ ਬਖਸੇ ਚੜੈ ਸਵਾਇਆ ॥
गुरि पूरै दानु दीआ हरि निहचलु नित बखसे चड़ै सवाइआ ॥

भगवता इदं शाश्वतं दानं सिद्धगुरुं प्रदत्तम्; तस्य आशीर्वादः दिने दिने वर्धते।

ਕੋਈ ਨਿੰਦਕੁ ਵਡਿਆਈ ਦੇਖਿ ਨ ਸਕੈ ਸੋ ਕਰਤੈ ਆਪਿ ਪਚਾਇਆ ॥
कोई निंदकु वडिआई देखि न सकै सो करतै आपि पचाइआ ॥

माहात्म्यं सोढुं न शक्नोति निन्दकः प्रजापतिना एव नश्यति ।

ਜਨੁ ਨਾਨਕੁ ਗੁਣ ਬੋਲੈ ਕਰਤੇ ਕੇ ਭਗਤਾ ਨੋ ਸਦਾ ਰਖਦਾ ਆਇਆ ॥੨॥
जनु नानकु गुण बोलै करते के भगता नो सदा रखदा आइआ ॥२॥

सेवकः नानकः सदा भक्तानां रक्षकस्य प्रजापतिस्य गौरवं स्तुतिं जपति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂ ਸਾਹਿਬੁ ਅਗਮ ਦਇਆਲੁ ਹੈ ਵਡ ਦਾਤਾ ਦਾਣਾ ॥
तू साहिबु अगम दइआलु है वड दाता दाणा ॥

त्वं भगवन् गुरो च दुर्गमः दयालुः च; त्वं महान् दाता सर्वज्ञः।

ਤੁਧੁ ਜੇਵਡੁ ਮੈ ਹੋਰੁ ਕੋ ਦਿਸਿ ਨ ਆਵਈ ਤੂਹੈਂ ਸੁਘੜੁ ਮੇਰੈ ਮਨਿ ਭਾਣਾ ॥
तुधु जेवडु मै होरु को दिसि न आवई तूहैं सुघड़ु मेरै मनि भाणा ॥

भवद् इव महान् अन्यः न पश्यामि; प्रज्ञापते मम मनसः प्रियः ।

ਮੋਹੁ ਕੁਟੰਬੁ ਦਿਸਿ ਆਵਦਾ ਸਭੁ ਚਲਣਹਾਰਾ ਆਵਣ ਜਾਣਾ ॥
मोहु कुटंबु दिसि आवदा सभु चलणहारा आवण जाणा ॥

भवतः परिवारेण सह भावात्मकः आसक्तिः भवतः सर्वं च क्षणिकं भवति, आगच्छन् गच्छति च।

ਜੋ ਬਿਨੁ ਸਚੇ ਹੋਰਤੁ ਚਿਤੁ ਲਾਇਦੇ ਸੇ ਕੂੜਿਆਰ ਕੂੜਾ ਤਿਨ ਮਾਣਾ ॥
जो बिनु सचे होरतु चितु लाइदे से कूड़िआर कूड़ा तिन माणा ॥

ये सच्चिदानन्दं सच्चिदानीं विहाय किञ्चिदनुसज्जयन्ति ते मिथ्या एव, मिथ्या च तेषां दर्पः ।

ਨਾਨਕ ਸਚੁ ਧਿਆਇ ਤੂ ਬਿਨੁ ਸਚੇ ਪਚਿ ਪਚਿ ਮੁਏ ਅਜਾਣਾ ॥੧੦॥
नानक सचु धिआइ तू बिनु सचे पचि पचि मुए अजाणा ॥१०॥

हे नानक, सच्चिदानन्दं ध्याय; सत्येश्वरं विना अविज्ञाः सड़्गन्ति जर्जन्ति च मृत्यवे | ||१०||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਅਗੋ ਦੇ ਸਤ ਭਾਉ ਨ ਦਿਚੈ ਪਿਛੋ ਦੇ ਆਖਿਆ ਕੰਮਿ ਨ ਆਵੈ ॥
अगो दे सत भाउ न दिचै पिछो दे आखिआ कंमि न आवै ॥

प्रथमं सः गुरुं प्रति आदरं न दर्शितवान्; पश्चात् सः बहानानि अयच्छत्, परन्तु तस्य कोऽपि उपयोगः नास्ति ।

ਅਧ ਵਿਚਿ ਫਿਰੈ ਮਨਮੁਖੁ ਵੇਚਾਰਾ ਗਲੀ ਕਿਉ ਸੁਖੁ ਪਾਵੈ ॥
अध विचि फिरै मनमुखु वेचारा गली किउ सुखु पावै ॥

कृपणाः स्वेच्छा मनुष्यमुखाः परिभ्रमन्ति मध्यमार्गे च अटन्ति; कथं वाक्यमात्रेण शान्तिं प्राप्नुयुः।

ਜਿਸੁ ਅੰਦਰਿ ਪ੍ਰੀਤਿ ਨਹੀ ਸਤਿਗੁਰ ਕੀ ਸੁ ਕੂੜੀ ਆਵੈ ਕੂੜੀ ਜਾਵੈ ॥
जिसु अंदरि प्रीति नही सतिगुर की सु कूड़ी आवै कूड़ी जावै ॥

येषां हृदये सच्चिगुरुं प्रति प्रेम नास्ति ते मिथ्या सह आगच्छन्ति, मिथ्या सह गच्छन्ति च।

ਜੇ ਕ੍ਰਿਪਾ ਕਰੇ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਕਰਤਾ ਤਾਂ ਸਤਿਗੁਰੁ ਪਾਰਬ੍ਰਹਮੁ ਨਦਰੀ ਆਵੈ ॥
जे क्रिपा करे मेरा हरि प्रभु करता तां सतिगुरु पारब्रहमु नदरी आवै ॥

यदा मम भगवान् ईश्वरः प्रजापतिः स्वस्य कृपां प्रयच्छति तदा ते सच्चिदानन्दगुरुं परमेश्वरं ईश्वरं द्रष्टुं आगच्छन्ति।

ਤਾ ਅਪਿਉ ਪੀਵੈ ਸਬਦੁ ਗੁਰ ਕੇਰਾ ਸਭੁ ਕਾੜਾ ਅੰਦੇਸਾ ਭਰਮੁ ਚੁਕਾਵੈ ॥
ता अपिउ पीवै सबदु गुर केरा सभु काड़ा अंदेसा भरमु चुकावै ॥

अथ, अमृते पिबन्ति, गुरुशब्दस्य वचनम्; दाहचिन्ता संशयश्च सर्वे निवर्तन्ते।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਜਨ ਨਾਨਕ ਅਨਦਿਨੁ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥੧॥
सदा अनंदि रहै दिनु राती जन नानक अनदिनु हरि गुण गावै ॥१॥

ते सदा, दिवारात्रौ आनन्दे तिष्ठन्ति; भृत्य नानक ते भगवतः महिमा स्तुतिं गायन्ति रात्रौ दिवा। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਗੁਰ ਸਤਿਗੁਰ ਕਾ ਜੋ ਸਿਖੁ ਅਖਾਏ ਸੁ ਭਲਕੇ ਉਠਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
गुर सतिगुर का जो सिखु अखाए सु भलके उठि हरि नामु धिआवै ॥

यः स्वं गुरुस्य सिक्खं सच्चिगुरुः इति कथयति सः प्रातःकाले उत्थाय भगवतः नाम ध्यायति।

ਉਦਮੁ ਕਰੇ ਭਲਕੇ ਪਰਭਾਤੀ ਇਸਨਾਨੁ ਕਰੇ ਅੰਮ੍ਰਿਤ ਸਰਿ ਨਾਵੈ ॥
उदमु करे भलके परभाती इसनानु करे अंम्रित सरि नावै ॥

प्रातः उत्थाय स्नानं, अमृतकुण्डे च शुद्धिः कर्तव्या।

ਉਪਦੇਸਿ ਗੁਰੂ ਹਰਿ ਹਰਿ ਜਪੁ ਜਾਪੈ ਸਭਿ ਕਿਲਵਿਖ ਪਾਪ ਦੋਖ ਲਹਿ ਜਾਵੈ ॥
उपदेसि गुरू हरि हरि जपु जापै सभि किलविख पाप दोख लहि जावै ॥

गुरुनिर्देशानुसृत्य भगवतः नाम हरः हर इति जपः कर्तव्यः। सर्वाणि पापानि दुष्कृतानि नकारात्मकानि च मेटिताः भविष्यन्ति।

ਫਿਰਿ ਚੜੈ ਦਿਵਸੁ ਗੁਰਬਾਣੀ ਗਾਵੈ ਬਹਦਿਆ ਉਠਦਿਆ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
फिरि चड़ै दिवसु गुरबाणी गावै बहदिआ उठदिआ हरि नामु धिआवै ॥

अथ सूर्योदये गुरबाणीं गातव्यः; उपविष्टः स्थितः वा भगवतः नाम ध्यातव्यः।

ਜੋ ਸਾਸਿ ਗਿਰਾਸਿ ਧਿਆਏ ਮੇਰਾ ਹਰਿ ਹਰਿ ਸੋ ਗੁਰਸਿਖੁ ਗੁਰੂ ਮਨਿ ਭਾਵੈ ॥
जो सासि गिरासि धिआए मेरा हरि हरि सो गुरसिखु गुरू मनि भावै ॥

यः मम भगवन्तं हरं हरं प्रतिप्रश्वासेन प्रत्येकं भोजनस्य च ध्यायति - सः गुरसिखः गुरुचित्तप्रियः भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430