श्री गुरु ग्रन्थ साहिबः

पुटः - 1398


ਸੇਜ ਸਧਾ ਸਹਜੁ ਛਾਵਾਣੁ ਸੰਤੋਖੁ ਸਰਾਇਚਉ ਸਦਾ ਸੀਲ ਸੰਨਾਹੁ ਸੋਹੈ ॥
सेज सधा सहजु छावाणु संतोखु सराइचउ सदा सील संनाहु सोहै ॥

श्रद्धाशयने सहजशान्तिशान्तिकम्बलैः सन्तोषवितानैः च विनयस्य कवचेन सदा अलङ्कृतः असि।

ਗੁਰ ਸਬਦਿ ਸਮਾਚਰਿਓ ਨਾਮੁ ਟੇਕ ਸੰਗਾਦਿ ਬੋਹੈ ॥
गुर सबदि समाचरिओ नामु टेक संगादि बोहै ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन भवन्तः नामस्य अभ्यासं कुर्वन्ति; त्वं तस्य समर्थनम् अवलम्ब्य, स्वगन्धं च सहचरानाम् अयच्छसि।

ਅਜੋਨੀਉ ਭਲੵੁ ਅਮਲੁ ਸਤਿਗੁਰ ਸੰਗਿ ਨਿਵਾਸੁ ॥
अजोनीउ भल्यु अमलु सतिगुर संगि निवासु ॥

अजातेश्वरस्य सद्विशुद्धस्य सत्यगुरुस्य सह तिष्ठसि।

ਗੁਰ ਰਾਮਦਾਸ ਕਲੵੁਚਰੈ ਤੁਅ ਸਹਜ ਸਰੋਵਰਿ ਬਾਸੁ ॥੧੦॥
गुर रामदास कल्युचरै तुअ सहज सरोवरि बासु ॥१०॥

So speaks KALL: हे गुरु राम दास, त्वं सहज शान्ति-शांति-पवित्रकुण्डे तिष्ठसि। ||१०||

ਗੁਰੁ ਜਿਨੑ ਕਉ ਸੁਪ੍ਰਸੰਨੁ ਨਾਮੁ ਹਰਿ ਰਿਦੈ ਨਿਵਾਸੈ ॥
गुरु जिन कउ सुप्रसंनु नामु हरि रिदै निवासै ॥

गुरुप्रियजनानां हृदयेषु भगवतः नाम तिष्ठति।

ਜਿਨੑ ਕਉ ਗੁਰੁ ਸੁਪ੍ਰਸੰਨੁ ਦੁਰਤੁ ਦੂਰੰਤਰਿ ਨਾਸੈ ॥
जिन कउ गुरु सुप्रसंनु दुरतु दूरंतरि नासै ॥

पापानि दूरं धावन्ति गुरुप्रियं ये |

ਗੁਰੁ ਜਿਨੑ ਕਉ ਸੁਪ੍ਰਸੰਨੁ ਮਾਨੁ ਅਭਿਮਾਨੁ ਨਿਵਾਰੈ ॥
गुरु जिन कउ सुप्रसंनु मानु अभिमानु निवारै ॥

ये गुरुप्रीत्यमानाः अभिमानं अहङ्कारं च अन्तःतः निर्मूलयन्ति।

ਜਿਨੑ ਕਉ ਗੁਰੁ ਸੁਪ੍ਰਸੰਨੁ ਸਬਦਿ ਲਗਿ ਭਵਜਲੁ ਤਾਰੈ ॥
जिन कउ गुरु सुप्रसंनु सबदि लगि भवजलु तारै ॥

ये गुरुप्रीतिं कुर्वन्ति ते शदादस्य ईश्वरस्य वचने आसक्ताः भवन्ति; ते भयानकं जगत्-समुद्रं पारं वहन्ति।

ਪਰਚਉ ਪ੍ਰਮਾਣੁ ਗੁਰ ਪਾਇਅਉ ਤਿਨ ਸਕਯਥਉ ਜਨਮੁ ਜਗਿ ॥
परचउ प्रमाणु गुर पाइअउ तिन सकयथउ जनमु जगि ॥

ये प्रमाणितगुरुप्रज्ञाना धन्याः - धन्यः फलप्रदः च तेषां लोके जन्म।

ਸ੍ਰੀ ਗੁਰੂ ਸਰਣਿ ਭਜੁ ਕਲੵ ਕਬਿ ਭੁਗਤਿ ਮੁਕਤਿ ਸਭ ਗੁਰੂ ਲਗਿ ॥੧੧॥
स्री गुरू सरणि भजु कल्य कबि भुगति मुकति सभ गुरू लगि ॥११॥

KALL कविः महागुरुस्य अभयारण्यं प्रति धावति; गुरुसक्ताः लौकिकभोगैः मुक्तिभिः सर्वैः च धन्याः। ||११||

ਸਤਿਗੁਰਿ ਖੇਮਾ ਤਾਣਿਆ ਜੁਗ ਜੂਥ ਸਮਾਣੇ ॥
सतिगुरि खेमा ताणिआ जुग जूथ समाणे ॥

गुरुः तंबूम् अस्थापयत्; तस्य अधः सर्वाणि युगानि सङ्गृहीताः भवन्ति।

ਅਨਭਉ ਨੇਜਾ ਨਾਮੁ ਟੇਕ ਜਿਤੁ ਭਗਤ ਅਘਾਣੇ ॥
अनभउ नेजा नामु टेक जितु भगत अघाणे ॥

सः अन्तर्ज्ञानस्य शूलं वहति, भगवतः नाम नामस्य समर्थनं च गृह्णाति, येन भक्ताः सिद्धाः भवन्ति।

ਗੁਰੁ ਨਾਨਕੁ ਅੰਗਦੁ ਅਮਰੁ ਭਗਤ ਹਰਿ ਸੰਗਿ ਸਮਾਣੇ ॥
गुरु नानकु अंगदु अमरु भगत हरि संगि समाणे ॥

गुरु नानक, गुरु अंगद, गुरु अमर दास च भक्तिपूजाद्वारा भगवते विलीनाः अभवन् ।

ਇਹੁ ਰਾਜ ਜੋਗ ਗੁਰ ਰਾਮਦਾਸ ਤੁਮੑ ਹੂ ਰਸੁ ਜਾਣੇ ॥੧੨॥
इहु राज जोग गुर रामदास तुम हू रसु जाणे ॥१२॥

गुरु राम दास त्वमेव अस्य राजयोगस्य रसं जानासि। ||१२||

ਜਨਕੁ ਸੋਇ ਜਿਨਿ ਜਾਣਿਆ ਉਨਮਨਿ ਰਥੁ ਧਰਿਆ ॥
जनकु सोइ जिनि जाणिआ उनमनि रथु धरिआ ॥

स एव जनक इव प्रबुद्धः, यः स्वस्य मनसः रथं आनन्दितसाक्षात्कारावस्थायाः सह सम्बध्दयति।

ਸਤੁ ਸੰਤੋਖੁ ਸਮਾਚਰੇ ਅਭਰਾ ਸਰੁ ਭਰਿਆ ॥
सतु संतोखु समाचरे अभरा सरु भरिआ ॥

सः सत्यं सन्तोषं च सङ्गृह्य अन्तः शून्यं कुण्डं पूरयति।

ਅਕਥ ਕਥਾ ਅਮਰਾ ਪੁਰੀ ਜਿਸੁ ਦੇਇ ਸੁ ਪਾਵੈ ॥
अकथ कथा अमरा पुरी जिसु देइ सु पावै ॥

शाश्वतपुरस्य अवाच्यवाक्यं वदति। स एव लभते, यस्मै ईश्वरः ददाति।

ਇਹੁ ਜਨਕ ਰਾਜੁ ਗੁਰ ਰਾਮਦਾਸ ਤੁਝ ਹੀ ਬਣਿ ਆਵੈ ॥੧੩॥
इहु जनक राजु गुर रामदास तुझ ही बणि आवै ॥१३॥

गुरु राम दास तव सार्वभौमं शासनं जनक इव तव एव। ||१३||

ਸਤਿਗੁਰ ਨਾਮੁ ਏਕ ਲਿਵ ਮਨਿ ਜਪੈ ਦ੍ਰਿੜੑੁ ਤਿਨੑ ਜਨ ਦੁਖ ਪਾਪੁ ਕਹੁ ਕਤ ਹੋਵੈ ਜੀਉ ॥
सतिगुर नामु एक लिव मनि जपै द्रिड़ु तिन जन दुख पापु कहु कत होवै जीउ ॥

कथयतु, कथं तस्मिन् विनयेन पापं दुःखं च लप्यते, यः गुरुदत्तं नाम जपति, एकचित्तप्रेमेण, दृढश्रद्धया च।

ਤਾਰਣ ਤਰਣ ਖਿਨ ਮਾਤ੍ਰ ਜਾ ਕਉ ਦ੍ਰਿਸ੍ਟਿ ਧਾਰੈ ਸਬਦੁ ਰਿਦ ਬੀਚਾਰੈ ਕਾਮੁ ਕ੍ਰੋਧੁ ਖੋਵੈ ਜੀਉ ॥
तारण तरण खिन मात्र जा कउ द्रिस्टि धारै सबदु रिद बीचारै कामु क्रोधु खोवै जीउ ॥

यदा अस्मान् पारं नेतुम् नौका भगवान् स्वस्य अनुग्रहदृष्टिं ददाति, तदा क्षणमपि मर्त्यः स्वहृदयस्य अन्तः शबदस्य चिन्तनं करोति; असिद्धमैथुनकामनाविनिर्मितं क्रोधं च निर्मूलितम् |

ਜੀਅਨ ਸਭਨ ਦਾਤਾ ਅਗਮ ਗੵਾਨ ਬਿਖੵਾਤਾ ਅਹਿਨਿਸਿ ਧੵਾਨ ਧਾਵੈ ਪਲਕ ਨ ਸੋਵੈ ਜੀਉ ॥
जीअन सभन दाता अगम ग्यान बिख्याता अहिनिसि ध्यान धावै पलक न सोवै जीउ ॥

गुरुः सर्वभूतानां दाता अस्ति; अगाहेश्वरस्य आध्यात्मिकं प्रज्ञां वदति, तं च अहर्निशं ध्यायति। सः कदापि न निद्रां करोति, क्षणमपि।

ਜਾ ਕਉ ਦੇਖਤ ਦਰਿਦ੍ਰੁ ਜਾਵੈ ਨਾਮੁ ਸੋ ਨਿਧਾਨੁ ਪਾਵੈ ਗੁਰਮੁਖਿ ਗੵਾਨਿ ਦੁਰਮਤਿ ਮੈਲੁ ਧੋਵੈ ਜੀਉ ॥
जा कउ देखत दरिद्रु जावै नामु सो निधानु पावै गुरमुखि ग्यानि दुरमति मैलु धोवै जीउ ॥

तं दृष्ट्वा दारिद्र्यं विलुप्तं भवति, भगवतः नाम नामनिधिना धन्यः भवति। गुरुवचनस्य आध्यात्मिकं प्रज्ञा दुष्टचित्तस्य मलिनतां प्रक्षालयति।

ਸਤਿਗੁਰ ਨਾਮੁ ਏਕ ਲਿਵ ਮਨਿ ਜਪੈ ਦ੍ਰਿੜੁ ਤਿਨ ਜਨ ਦੁਖ ਪਾਪ ਕਹੁ ਕਤ ਹੋਵੈ ਜੀਉ ॥੧॥
सतिगुर नामु एक लिव मनि जपै द्रिड़ु तिन जन दुख पाप कहु कत होवै जीउ ॥१॥

कथयतु, कथं तस्मिन् विनयेन पापं दुःखं च लप्यते, यः गुरुदत्तं नाम जपति, एकचित्तप्रेमेण, दृढश्रद्धया च। ||१||

ਧਰਮ ਕਰਮ ਪੂਰੈ ਸਤਿਗੁਰੁ ਪਾਈ ਹੈ ॥
धरम करम पूरै सतिगुरु पाई है ॥

धर्मश्रद्धा सत्कर्मकर्म च सिद्धसत्यगुरुतः प्राप्यते।

ਜਾ ਕੀ ਸੇਵਾ ਸਿਧ ਸਾਧ ਮੁਨਿ ਜਨ ਸੁਰਿ ਨਰ ਜਾਚਹਿ ਸਬਦ ਸਾਰੁ ਏਕ ਲਿਵ ਲਾਈ ਹੈ ॥
जा की सेवा सिध साध मुनि जन सुरि नर जाचहि सबद सारु एक लिव लाई है ॥

सिद्धाः पवित्राः साधूः च मौनऋषयः स्वर्गदूताः च तस्य सेवां कर्तुं आकांक्षन्ति; शब्दस्य उत्तमतमस्य वचनस्य माध्यमेन ते एकेश्वरस्य प्रेम्णा अनुकूलाः भवन्ति।

ਫੁਨਿ ਜਾਨੈ ਕੋ ਤੇਰਾ ਅਪਾਰੁ ਨਿਰਭਉ ਨਿਰੰਕਾਰੁ ਅਕਥ ਕਥਨਹਾਰੁ ਤੁਝਹਿ ਬੁਝਾਈ ਹੈ ॥
फुनि जानै को तेरा अपारु निरभउ निरंकारु अकथ कथनहारु तुझहि बुझाई है ॥

भवतः सीमां के ज्ञातुं शक्नोति ? निर्भयस्य निराकारस्य त्वमेव मूर्तरी । त्वं अवाच्यभाषणस्य वक्ता असि; त्वमेव एतत् अवगच्छसि।

ਭਰਮ ਭੂਲੇ ਸੰਸਾਰ ਛੁਟਹੁ ਜੂਨੀ ਸੰਘਾਰ ਜਮ ਕੋ ਨ ਡੰਡ ਕਾਲ ਗੁਰਮਤਿ ਧੵਾਈ ਹੈ ॥
भरम भूले संसार छुटहु जूनी संघार जम को न डंड काल गुरमति ध्याई है ॥

संशयेन मोहितोऽसि मूढ लौकिक मर्त्य; जन्ममृत्युं त्यज, न त्वं मृत्युदूतेन दण्डं प्राप्स्यसि। गुरु उपदेशों पर ध्यान करें।

ਮਨ ਪ੍ਰਾਣੀ ਮੁਗਧ ਬੀਚਾਰੁ ਅਹਿਨਿਸਿ ਜਪੁ ਧਰਮ ਕਰਮ ਪੂਰੈ ਸਤਿਗੁਰੁ ਪਾਈ ਹੈ ॥੨॥
मन प्राणी मुगध बीचारु अहिनिसि जपु धरम करम पूरै सतिगुरु पाई है ॥२॥

त्वं मूर्ख मर्त्यः मनसि एतत् चिन्तयसि; जपं ध्यानं च अहोरात्रम्। धर्मश्रद्धा सत्कर्मकर्म च सिद्धसत्यगुरुतः प्राप्यते। ||२||

ਹਉ ਬਲਿ ਬਲਿ ਜਾਉ ਸਤਿਗੁਰ ਸਾਚੇ ਨਾਮ ਪਰ ॥
हउ बलि बलि जाउ सतिगुर साचे नाम पर ॥

अहं यज्ञः यज्ञः सच्चे नाम्नः सच्चे गुरवे |

ਕਵਨ ਉਪਮਾ ਦੇਉ ਕਵਨ ਸੇਵਾ ਸਰੇਉ ਏਕ ਮੁਖ ਰਸਨਾ ਰਸਹੁ ਜੁਗ ਜੋਰਿ ਕਰ ॥
कवन उपमा देउ कवन सेवा सरेउ एक मुख रसना रसहु जुग जोरि कर ॥

कानि स्तुतिः भवद्भ्यः प्रदातुं शक्नोमि? अहं भवतः कृते का सेवा कर्तुं शक्नोमि ? मम एकमेव मुखं जिह्वा च अस्ति; संपीडिताञ्जलिः त्वां जपामि हर्षप्रमोदः ।

ਫੁਨਿ ਮਨ ਬਚ ਕ੍ਰਮ ਜਾਨੁ ਅਨਤ ਦੂਜਾ ਨ ਮਾਨੁ ਨਾਮੁ ਸੋ ਅਪਾਰੁ ਸਾਰੁ ਦੀਨੋ ਗੁਰਿ ਰਿਦ ਧਰ ॥
फुनि मन बच क्रम जानु अनत दूजा न मानु नामु सो अपारु सारु दीनो गुरि रिद धर ॥

विचारेण वचनेन कर्मणा च अहं भगवन्तं जानामि; अहं अन्यं न पूजयामि। गुरुणा मम हृदये अनन्तेश्वरस्य नाम श्रेष्ठतमं निहितम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430