भर्तुः प्रेम्णा सिक्तं मे नेत्रे भगवन् प्रिये, वर्षाबिन्दुयुक्तं गीतपक्षी इव।
मम मनः शीतलं शान्तं च प्रिये भगवतः वर्षाबिन्दुषु पिबन् ।
भगवतः वियोगः मम शरीरं जागरयति प्रिये; अहं सर्वथा निद्रां कर्तुं न शक्नोमि।
नानकः लब्धः प्रभुं सत्यमित्रं प्रिये गुरवे प्रेम्णा | ||३||
चयत्मासि प्रिये वसन्तस्य सुखदः ऋतुः आरभ्यते ।
पतिं विना तु भगवन् मम प्रिये रजसा पूरितं प्राङ्गणम् ।
परन्तु मम दुःखदं मनः अद्यापि आशावान् अस्ति, हे मम प्रिये; मम नेत्रयोः तस्मिन् निहितौ स्तः।
गुरूं दृष्ट्वा नानकः आश्चर्यानन्देन पूर्णः भवति, बाल इव मातरं प्रेक्षमाणः। ||४||
सत्यगुरुः प्रवचनं प्रवचनं कृतवान् प्रिये प्रिये |
अहं गुरवे यज्ञोऽस्मि प्रिये भगवता सह संयोजितः।
भगवता मम सर्वाणि आशानि पूर्णानि प्रिये; हृदयकामफलं मया लब्धम् |
यदा भगवता प्रीतिः प्रिये भृत्य नानकः नाम लीनः भवति। ||५||
प्रियेश्वरं विना प्रेमक्रीडा न विद्यते।
कथं गुरुं प्राप्नुयाम् ? तं गृहीत्वा पश्यामि मम प्रियतमम्।
भगवन् महादाता गुरुं मिलतु; यथा गुरमुख, अहं त्वया सह विलीयताम्।
नानकः गुरुं लब्धः प्रिये प्रिये; तादृशं दैवं तस्य ललाटे अभिलेखितम् आसीत्। ||६||१४||२१||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग आस, पंचम मेहल, छंट, प्रथम सदन : १.
आनन्दः - महान् आनन्दः ! अहं भगवन्तं परमेश्वरं दृष्टवान्!
आस्वादितम् - भगवतः मधुरं सारं मया आस्वादितम्।
मम मनसि भगवतः मधुरं सारं वर्षितम्; सच्चिगुरुप्रीत्यया मया शान्तसुलभता प्राप्ता |
अहं स्वस्य आत्मनः गृहे निवासं कर्तुं आगतः, आनन्दस्य गीतानि च गायामि; पञ्च खलनायकाः पलायिताः।
अहं तस्य वचनस्य अम्ब्रोसियलबणिना शान्तः सन्तुष्टः च अस्मि; मित्रवतः सन्तः मम अधिवक्ता अस्ति।
वदति नानकः मम मनः भगवता सह सामञ्जस्यम् अस्ति; अहं नेत्रेण ईश्वरं दृष्टवान्। ||१||
अलङ्कृताः - अलङ्कृताः मे सुन्दराणि द्वाराणि भगवन्।
अतिथयः - मम अतिथयः प्रियाः सन्ताः भगवन् |
प्रियसन्तैः मम कार्याणि समाधाय; अहं तान् प्रणम्य विनयेन तेषां सेवां प्रति समर्पितवान् ।
सः एव वरपक्षः, सः एव वधूपक्षः; सः एव प्रभुः गुरुः च अस्ति; सः एव दिव्यः प्रभुः अस्ति।
सः एव स्वस्य कार्याणि समाधायति; सः एव विश्वं धारयति।
नानकः वदति, मम वरः मम गृहे उपविष्टः अस्ति; मम शरीरस्य द्वाराणि सुन्दराणि अलङ्कृतानि सन्ति। ||२||
नव निधयः - नव निधयः मम गृहे आगच्छन्ति भगवन्।
सर्वं - सर्वं प्राप्नोमि नाम ध्यात्वा भगवतः नाम।
नाम ध्यात्वा विश्वेश्वरः नित्यसहचरः भवति, शान्तसुलभतया च वसति।
तस्य गणनाः समाप्ताः, तस्य भ्रमणं निवर्तते, तस्य मनः चिन्ताग्रस्तं न भवति ।
यदा जगत्पतिः स्वं प्रकाशयति, ध्वनिप्रवाहस्य अप्रहृतः रागः च स्पन्दते तदा आश्चर्यजनकवैभवस्य नाटकं प्रवर्तते
नानकः वदति यदा मम पतिः प्रभुः मया सह भवति तदा अहं नव निधिं प्राप्नोमि। ||३||
अतिप्रहृष्टाः - अतिप्रसृष्टाः सर्वे मम भ्रातरः मित्राणि च।