श्री गुरु ग्रन्थ साहिबः

पुटः - 452


ਪਿਰ ਰਤਿਅੜੇ ਮੈਡੇ ਲੋਇਣ ਮੇਰੇ ਪਿਆਰੇ ਚਾਤ੍ਰਿਕ ਬੂੰਦ ਜਿਵੈ ॥
पिर रतिअड़े मैडे लोइण मेरे पिआरे चात्रिक बूंद जिवै ॥

भर्तुः प्रेम्णा सिक्तं मे नेत्रे भगवन् प्रिये, वर्षाबिन्दुयुक्तं गीतपक्षी इव।

ਮਨੁ ਸੀਤਲੁ ਹੋਆ ਮੇਰੇ ਪਿਆਰੇ ਹਰਿ ਬੂੰਦ ਪੀਵੈ ॥
मनु सीतलु होआ मेरे पिआरे हरि बूंद पीवै ॥

मम मनः शीतलं शान्तं च प्रिये भगवतः वर्षाबिन्दुषु पिबन् ।

ਤਨਿ ਬਿਰਹੁ ਜਗਾਵੈ ਮੇਰੇ ਪਿਆਰੇ ਨੀਦ ਨ ਪਵੈ ਕਿਵੈ ॥
तनि बिरहु जगावै मेरे पिआरे नीद न पवै किवै ॥

भगवतः वियोगः मम शरीरं जागरयति प्रिये; अहं सर्वथा निद्रां कर्तुं न शक्नोमि।

ਹਰਿ ਸਜਣੁ ਲਧਾ ਮੇਰੇ ਪਿਆਰੇ ਨਾਨਕ ਗੁਰੂ ਲਿਵੈ ॥੩॥
हरि सजणु लधा मेरे पिआरे नानक गुरू लिवै ॥३॥

नानकः लब्धः प्रभुं सत्यमित्रं प्रिये गुरवे प्रेम्णा | ||३||

ਚੜਿ ਚੇਤੁ ਬਸੰਤੁ ਮੇਰੇ ਪਿਆਰੇ ਭਲੀਅ ਰੁਤੇ ॥
चड़ि चेतु बसंतु मेरे पिआरे भलीअ रुते ॥

चयत्मासि प्रिये वसन्तस्य सुखदः ऋतुः आरभ्यते ।

ਪਿਰ ਬਾਝੜਿਅਹੁ ਮੇਰੇ ਪਿਆਰੇ ਆਂਗਣਿ ਧੂੜਿ ਲੁਤੇ ॥
पिर बाझड़िअहु मेरे पिआरे आंगणि धूड़ि लुते ॥

पतिं विना तु भगवन् मम प्रिये रजसा पूरितं प्राङ्गणम् ।

ਮਨਿ ਆਸ ਉਡੀਣੀ ਮੇਰੇ ਪਿਆਰੇ ਦੁਇ ਨੈਨ ਜੁਤੇ ॥
मनि आस उडीणी मेरे पिआरे दुइ नैन जुते ॥

परन्तु मम दुःखदं मनः अद्यापि आशावान् अस्ति, हे मम प्रिये; मम नेत्रयोः तस्मिन् निहितौ स्तः।

ਗੁਰੁ ਨਾਨਕੁ ਦੇਖਿ ਵਿਗਸੀ ਮੇਰੇ ਪਿਆਰੇ ਜਿਉ ਮਾਤ ਸੁਤੇ ॥੪॥
गुरु नानकु देखि विगसी मेरे पिआरे जिउ मात सुते ॥४॥

गुरूं दृष्ट्वा नानकः आश्चर्यानन्देन पूर्णः भवति, बाल इव मातरं प्रेक्षमाणः। ||४||

ਹਰਿ ਕੀਆ ਕਥਾ ਕਹਾਣੀਆ ਮੇਰੇ ਪਿਆਰੇ ਸਤਿਗੁਰੂ ਸੁਣਾਈਆ ॥
हरि कीआ कथा कहाणीआ मेरे पिआरे सतिगुरू सुणाईआ ॥

सत्यगुरुः प्रवचनं प्रवचनं कृतवान् प्रिये प्रिये |

ਗੁਰ ਵਿਟੜਿਅਹੁ ਹਉ ਘੋਲੀ ਮੇਰੇ ਪਿਆਰੇ ਜਿਨਿ ਹਰਿ ਮੇਲਾਈਆ ॥
गुर विटड़िअहु हउ घोली मेरे पिआरे जिनि हरि मेलाईआ ॥

अहं गुरवे यज्ञोऽस्मि प्रिये भगवता सह संयोजितः।

ਸਭਿ ਆਸਾ ਹਰਿ ਪੂਰੀਆ ਮੇਰੇ ਪਿਆਰੇ ਮਨਿ ਚਿੰਦਿਅੜਾ ਫਲੁ ਪਾਇਆ ॥
सभि आसा हरि पूरीआ मेरे पिआरे मनि चिंदिअड़ा फलु पाइआ ॥

भगवता मम सर्वाणि आशानि पूर्णानि प्रिये; हृदयकामफलं मया लब्धम् |

ਹਰਿ ਤੁਠੜਾ ਮੇਰੇ ਪਿਆਰੇ ਜਨੁ ਨਾਨਕੁ ਨਾਮਿ ਸਮਾਇਆ ॥੫॥
हरि तुठड़ा मेरे पिआरे जनु नानकु नामि समाइआ ॥५॥

यदा भगवता प्रीतिः प्रिये भृत्य नानकः नाम लीनः भवति। ||५||

ਪਿਆਰੇ ਹਰਿ ਬਿਨੁ ਪ੍ਰੇਮੁ ਨ ਖੇਲਸਾ ॥
पिआरे हरि बिनु प्रेमु न खेलसा ॥

प्रियेश्वरं विना प्रेमक्रीडा न विद्यते।

ਕਿਉ ਪਾਈ ਗੁਰੁ ਜਿਤੁ ਲਗਿ ਪਿਆਰਾ ਦੇਖਸਾ ॥
किउ पाई गुरु जितु लगि पिआरा देखसा ॥

कथं गुरुं प्राप्नुयाम् ? तं गृहीत्वा पश्यामि मम प्रियतमम्।

ਹਰਿ ਦਾਤੜੇ ਮੇਲਿ ਗੁਰੂ ਮੁਖਿ ਗੁਰਮੁਖਿ ਮੇਲਸਾ ॥
हरि दातड़े मेलि गुरू मुखि गुरमुखि मेलसा ॥

भगवन् महादाता गुरुं मिलतु; यथा गुरमुख, अहं त्वया सह विलीयताम्।

ਗੁਰੁ ਨਾਨਕੁ ਪਾਇਆ ਮੇਰੇ ਪਿਆਰੇ ਧੁਰਿ ਮਸਤਕਿ ਲੇਖੁ ਸਾ ॥੬॥੧੪॥੨੧॥
गुरु नानकु पाइआ मेरे पिआरे धुरि मसतकि लेखु सा ॥६॥१४॥२१॥

नानकः गुरुं लब्धः प्रिये प्रिये; तादृशं दैवं तस्य ललाटे अभिलेखितम् आसीत्। ||६||१४||२१||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੫ ਛੰਤ ਘਰੁ ੧ ॥
रागु आसा महला ५ छंत घरु १ ॥

राग आस, पंचम मेहल, छंट, प्रथम सदन : १.

ਅਨਦੋ ਅਨਦੁ ਘਣਾ ਮੈ ਸੋ ਪ੍ਰਭੁ ਡੀਠਾ ਰਾਮ ॥
अनदो अनदु घणा मै सो प्रभु डीठा राम ॥

आनन्दः - महान् आनन्दः ! अहं भगवन्तं परमेश्वरं दृष्टवान्!

ਚਾਖਿਅੜਾ ਚਾਖਿਅੜਾ ਮੈ ਹਰਿ ਰਸੁ ਮੀਠਾ ਰਾਮ ॥
चाखिअड़ा चाखिअड़ा मै हरि रसु मीठा राम ॥

आस्वादितम् - भगवतः मधुरं सारं मया आस्वादितम्।

ਹਰਿ ਰਸੁ ਮੀਠਾ ਮਨ ਮਹਿ ਵੂਠਾ ਸਤਿਗੁਰੁ ਤੂਠਾ ਸਹਜੁ ਭਇਆ ॥
हरि रसु मीठा मन महि वूठा सतिगुरु तूठा सहजु भइआ ॥

मम मनसि भगवतः मधुरं सारं वर्षितम्; सच्चिगुरुप्रीत्यया मया शान्तसुलभता प्राप्ता |

ਗ੍ਰਿਹੁ ਵਸਿ ਆਇਆ ਮੰਗਲੁ ਗਾਇਆ ਪੰਚ ਦੁਸਟ ਓਇ ਭਾਗਿ ਗਇਆ ॥
ग्रिहु वसि आइआ मंगलु गाइआ पंच दुसट ओइ भागि गइआ ॥

अहं स्वस्य आत्मनः गृहे निवासं कर्तुं आगतः, आनन्दस्य गीतानि च गायामि; पञ्च खलनायकाः पलायिताः।

ਸੀਤਲ ਆਘਾਣੇ ਅੰਮ੍ਰਿਤ ਬਾਣੇ ਸਾਜਨ ਸੰਤ ਬਸੀਠਾ ॥
सीतल आघाणे अंम्रित बाणे साजन संत बसीठा ॥

अहं तस्य वचनस्य अम्ब्रोसियलबणिना शान्तः सन्तुष्टः च अस्मि; मित्रवतः सन्तः मम अधिवक्ता अस्ति।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਸਿਉ ਮਨੁ ਮਾਨਿਆ ਸੋ ਪ੍ਰਭੁ ਨੈਣੀ ਡੀਠਾ ॥੧॥
कहु नानक हरि सिउ मनु मानिआ सो प्रभु नैणी डीठा ॥१॥

वदति नानकः मम मनः भगवता सह सामञ्जस्यम् अस्ति; अहं नेत्रेण ईश्वरं दृष्टवान्। ||१||

ਸੋਹਿਅੜੇ ਸੋਹਿਅੜੇ ਮੇਰੇ ਬੰਕ ਦੁਆਰੇ ਰਾਮ ॥
सोहिअड़े सोहिअड़े मेरे बंक दुआरे राम ॥

अलङ्कृताः - अलङ्कृताः मे सुन्दराणि द्वाराणि भगवन्।

ਪਾਹੁਨੜੇ ਪਾਹੁਨੜੇ ਮੇਰੇ ਸੰਤ ਪਿਆਰੇ ਰਾਮ ॥
पाहुनड़े पाहुनड़े मेरे संत पिआरे राम ॥

अतिथयः - मम अतिथयः प्रियाः सन्ताः भगवन् |

ਸੰਤ ਪਿਆਰੇ ਕਾਰਜ ਸਾਰੇ ਨਮਸਕਾਰ ਕਰਿ ਲਗੇ ਸੇਵਾ ॥
संत पिआरे कारज सारे नमसकार करि लगे सेवा ॥

प्रियसन्तैः मम कार्याणि समाधाय; अहं तान् प्रणम्य विनयेन तेषां सेवां प्रति समर्पितवान् ।

ਆਪੇ ਜਾਞੀ ਆਪੇ ਮਾਞੀ ਆਪਿ ਸੁਆਮੀ ਆਪਿ ਦੇਵਾ ॥
आपे जाञी आपे माञी आपि सुआमी आपि देवा ॥

सः एव वरपक्षः, सः एव वधूपक्षः; सः एव प्रभुः गुरुः च अस्ति; सः एव दिव्यः प्रभुः अस्ति।

ਅਪਣਾ ਕਾਰਜੁ ਆਪਿ ਸਵਾਰੇ ਆਪੇ ਧਾਰਨ ਧਾਰੇ ॥
अपणा कारजु आपि सवारे आपे धारन धारे ॥

सः एव स्वस्य कार्याणि समाधायति; सः एव विश्वं धारयति।

ਕਹੁ ਨਾਨਕ ਸਹੁ ਘਰ ਮਹਿ ਬੈਠਾ ਸੋਹੇ ਬੰਕ ਦੁਆਰੇ ॥੨॥
कहु नानक सहु घर महि बैठा सोहे बंक दुआरे ॥२॥

नानकः वदति, मम वरः मम गृहे उपविष्टः अस्ति; मम शरीरस्य द्वाराणि सुन्दराणि अलङ्कृतानि सन्ति। ||२||

ਨਵ ਨਿਧੇ ਨਉ ਨਿਧੇ ਮੇਰੇ ਘਰ ਮਹਿ ਆਈ ਰਾਮ ॥
नव निधे नउ निधे मेरे घर महि आई राम ॥

नव निधयः - नव निधयः मम गृहे आगच्छन्ति भगवन्।

ਸਭੁ ਕਿਛੁ ਮੈ ਸਭੁ ਕਿਛੁ ਪਾਇਆ ਨਾਮੁ ਧਿਆਈ ਰਾਮ ॥
सभु किछु मै सभु किछु पाइआ नामु धिआई राम ॥

सर्वं - सर्वं प्राप्नोमि नाम ध्यात्वा भगवतः नाम।

ਨਾਮੁ ਧਿਆਈ ਸਦਾ ਸਖਾਈ ਸਹਜ ਸੁਭਾਈ ਗੋਵਿੰਦਾ ॥
नामु धिआई सदा सखाई सहज सुभाई गोविंदा ॥

नाम ध्यात्वा विश्वेश्वरः नित्यसहचरः भवति, शान्तसुलभतया च वसति।

ਗਣਤ ਮਿਟਾਈ ਚੂਕੀ ਧਾਈ ਕਦੇ ਨ ਵਿਆਪੈ ਮਨ ਚਿੰਦਾ ॥
गणत मिटाई चूकी धाई कदे न विआपै मन चिंदा ॥

तस्य गणनाः समाप्ताः, तस्य भ्रमणं निवर्तते, तस्य मनः चिन्ताग्रस्तं न भवति ।

ਗੋਵਿੰਦ ਗਾਜੇ ਅਨਹਦ ਵਾਜੇ ਅਚਰਜ ਸੋਭ ਬਣਾਈ ॥
गोविंद गाजे अनहद वाजे अचरज सोभ बणाई ॥

यदा जगत्पतिः स्वं प्रकाशयति, ध्वनिप्रवाहस्य अप्रहृतः रागः च स्पन्दते तदा आश्चर्यजनकवैभवस्य नाटकं प्रवर्तते

ਕਹੁ ਨਾਨਕ ਪਿਰੁ ਮੇਰੈ ਸੰਗੇ ਤਾ ਮੈ ਨਵ ਨਿਧਿ ਪਾਈ ॥੩॥
कहु नानक पिरु मेरै संगे ता मै नव निधि पाई ॥३॥

नानकः वदति यदा मम पतिः प्रभुः मया सह भवति तदा अहं नव निधिं प्राप्नोमि। ||३||

ਸਰਸਿਅੜੇ ਸਰਸਿਅੜੇ ਮੇਰੇ ਭਾਈ ਸਭ ਮੀਤਾ ਰਾਮ ॥
सरसिअड़े सरसिअड़े मेरे भाई सभ मीता राम ॥

अतिप्रहृष्टाः - अतिप्रसृष्टाः सर्वे मम भ्रातरः मित्राणि च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430