श्री गुरु ग्रन्थ साहिबः

पुटः - 1241


ਪੂਜ ਕਰੇ ਰਖੈ ਨਾਵਾਲਿ ॥
पूज करे रखै नावालि ॥

त्वं पाषाणदेवतां प्रक्षाल्य पूजसि।

ਕੁੰਗੂ ਚੰਨਣੁ ਫੁਲ ਚੜਾਏ ॥
कुंगू चंनणु फुल चड़ाए ॥

कुङ्कुमचन्दनपुष्पाणि च समर्पयसि ।

ਪੈਰੀ ਪੈ ਪੈ ਬਹੁਤੁ ਮਨਾਏ ॥
पैरी पै पै बहुतु मनाए ॥

तेषां पादयोः पतित्वा भवन्तः तान् प्रसादयितुं एतावत् प्रयतन्ते ।

ਮਾਣੂਆ ਮੰਗਿ ਮੰਗਿ ਪੈਨੑੈ ਖਾਇ ॥
माणूआ मंगि मंगि पैनै खाइ ॥

भिक्षाटनं, अन्येभ्यः जनानां याचना, भवन्तः धारयितुं खादितुं च वस्तूनि प्राप्नुवन्ति।

ਅੰਧੀ ਕੰਮੀ ਅੰਧ ਸਜਾਇ ॥
अंधी कंमी अंध सजाइ ॥

अन्धकर्मणा अन्धदण्डो भविष्यसि |

ਭੁਖਿਆ ਦੇਇ ਨ ਮਰਦਿਆ ਰਖੈ ॥
भुखिआ देइ न मरदिआ रखै ॥

न तव मूर्तिः क्षुधान् पोषयति, न म्रियमाणान् तारयति।

ਅੰਧਾ ਝਗੜਾ ਅੰਧੀ ਸਥੈ ॥੧॥
अंधा झगड़ा अंधी सथै ॥१॥

अन्धसभा अन्धे वितर्कयति। ||१||

ਮਹਲਾ ੧ ॥
महला १ ॥

प्रथमः मेहलः : १.

ਸਭੇ ਸੁਰਤੀ ਜੋਗ ਸਭਿ ਸਭੇ ਬੇਦ ਪੁਰਾਣ ॥
सभे सुरती जोग सभि सभे बेद पुराण ॥

सर्वं सहजबोधं सर्वं योगं सर्वे वेदपुराणाः।

ਸਭੇ ਕਰਣੇ ਤਪ ਸਭਿ ਸਭੇ ਗੀਤ ਗਿਆਨ ॥
सभे करणे तप सभि सभे गीत गिआन ॥

सर्वाणि कर्माणि सर्वाणि तपः सर्वाणि गीतानि आध्यात्मिकप्रज्ञा च।

ਸਭੇ ਬੁਧੀ ਸੁਧਿ ਸਭਿ ਸਭਿ ਤੀਰਥ ਸਭਿ ਥਾਨ ॥
सभे बुधी सुधि सभि सभि तीरथ सभि थान ॥

सर्वा बुद्धिः सर्वा बोधाः सर्वे तीर्थाः तीर्थाः |

ਸਭਿ ਪਾਤਿਸਾਹੀਆ ਅਮਰ ਸਭਿ ਸਭਿ ਖੁਸੀਆ ਸਭਿ ਖਾਨ ॥
सभि पातिसाहीआ अमर सभि सभि खुसीआ सभि खान ॥

सर्वाणि राज्यानि सर्वाणि राजाज्ञानि सर्वाणि आनन्दानि सर्वाणि च स्वादिष्टानि च।

ਸਭੇ ਮਾਣਸ ਦੇਵ ਸਭਿ ਸਭੇ ਜੋਗ ਧਿਆਨ ॥
सभे माणस देव सभि सभे जोग धिआन ॥

सर्वे मनुष्याः सर्वे दिव्याः सर्वे योगः ध्यानं च।

ਸਭੇ ਪੁਰੀਆ ਖੰਡ ਸਭਿ ਸਭੇ ਜੀਅ ਜਹਾਨ ॥
सभे पुरीआ खंड सभि सभे जीअ जहान ॥

सर्वे लोकाः, सर्वे आकाशाः; विश्वस्य सर्वाणि भूतानि।

ਹੁਕਮਿ ਚਲਾਏ ਆਪਣੈ ਕਰਮੀ ਵਹੈ ਕਲਾਮ ॥
हुकमि चलाए आपणै करमी वहै कलाम ॥

स्वस्य हुकमस्य अनुसारं सः तान् आज्ञापयति। तस्य लेखनी तेषां कर्मणां विवरणं लिखति।

ਨਾਨਕ ਸਚਾ ਸਚਿ ਨਾਇ ਸਚੁ ਸਭਾ ਦੀਬਾਨੁ ॥੨॥
नानक सचा सचि नाइ सचु सभा दीबानु ॥२॥

नानक सत्यं भगवन् सत्यं नाम तस्य । तस्य सङ्घः तस्य न्यायालयः च सत्यम्। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਮੰਨਿਐ ਸੁਖੁ ਊਪਜੈ ਨਾਮੇ ਗਤਿ ਹੋਈ ॥
नाइ मंनिऐ सुखु ऊपजै नामे गति होई ॥

नाम्नि श्रद्धया शान्तिः प्रवहति; नाम मुक्तिं आनयति।

ਨਾਇ ਮੰਨਿਐ ਪਤਿ ਪਾਈਐ ਹਿਰਦੈ ਹਰਿ ਸੋਈ ॥
नाइ मंनिऐ पति पाईऐ हिरदै हरि सोई ॥

नाम्नि श्रद्धया मानं लभ्यते। भगवान् हृदये निहितः अस्ति।

ਨਾਇ ਮੰਨਿਐ ਭਵਜਲੁ ਲੰਘੀਐ ਫਿਰਿ ਬਿਘਨੁ ਨ ਹੋਈ ॥
नाइ मंनिऐ भवजलु लंघीऐ फिरि बिघनु न होई ॥

नाम्नि श्रद्धया भयङ्करं जगत्-सागरं लङ्घयति, पुनः कदापि न विघ्नाः सम्मुखीभवन्ति।

ਨਾਇ ਮੰਨਿਐ ਪੰਥੁ ਪਰਗਟਾ ਨਾਮੇ ਸਭ ਲੋਈ ॥
नाइ मंनिऐ पंथु परगटा नामे सभ लोई ॥

नाम्नि श्रद्धया मार्गः प्रकाशितः भवति; नामद्वारा सर्वथा बोधितः भवति।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਨਾਉ ਮੰਨੀਐ ਜਿਨ ਦੇਵੈ ਸੋਈ ॥੯॥
नानक सतिगुरि मिलिऐ नाउ मंनीऐ जिन देवै सोई ॥९॥

हे नानक, सच्चिगुरुं मिलित्वा नाम्नि श्रद्धा भवति; तस्यैव विश्वासः अस्ति, यः तेन धन्यः अस्ति। ||९||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪੁਰੀਆ ਖੰਡਾ ਸਿਰਿ ਕਰੇ ਇਕ ਪੈਰਿ ਧਿਆਏ ॥
पुरीआ खंडा सिरि करे इक पैरि धिआए ॥

मर्त्यः शिरसा लोकान् क्षेत्रान् च भ्रमति; एकेन पादेन सन्तुलितः ध्यायति।

ਪਉਣੁ ਮਾਰਿ ਮਨਿ ਜਪੁ ਕਰੇ ਸਿਰੁ ਮੁੰਡੀ ਤਲੈ ਦੇਇ ॥
पउणु मारि मनि जपु करे सिरु मुंडी तलै देइ ॥

श्वासवायुं नियन्त्र्य सः हनुमत्पादं वक्षसि निक्षिप्य मनसि ध्यायति ।

ਕਿਸੁ ਉਪਰਿ ਓਹੁ ਟਿਕ ਟਿਕੈ ਕਿਸ ਨੋ ਜੋਰੁ ਕਰੇਇ ॥
किसु उपरि ओहु टिक टिकै किस नो जोरु करेइ ॥

सः किं अवलम्बते ? सः स्वशक्तिं कुतः प्राप्नोति ?

ਕਿਸ ਨੋ ਕਹੀਐ ਨਾਨਕਾ ਕਿਸ ਨੋ ਕਰਤਾ ਦੇਇ ॥
किस नो कहीऐ नानका किस नो करता देइ ॥

किं वक्तव्यं नानक। प्रजापतिना कः धन्यः ?

ਹੁਕਮਿ ਰਹਾਏ ਆਪਣੈ ਮੂਰਖੁ ਆਪੁ ਗਣੇਇ ॥੧॥
हुकमि रहाए आपणै मूरखु आपु गणेइ ॥१॥

ईश्वरः सर्वान् स्वस्य आज्ञानुसारं धारयति, परन्तु मूर्खः स्वं दर्शयति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਹੈ ਹੈ ਆਖਾਂ ਕੋਟਿ ਕੋਟਿ ਕੋਟੀ ਹੂ ਕੋਟਿ ਕੋਟਿ ॥
है है आखां कोटि कोटि कोटी हू कोटि कोटि ॥

सः अस्ति, सः अस्ति - कोटि-कोटि-कोटि-कोटि-गुणं वदामि।

ਆਖੂੰ ਆਖਾਂ ਸਦਾ ਸਦਾ ਕਹਣਿ ਨ ਆਵੈ ਤੋਟਿ ॥
आखूं आखां सदा सदा कहणि न आवै तोटि ॥

मुखेन वदामि, नित्यं नित्यं; अस्य भाषणस्य अन्तः नास्ति।

ਨਾ ਹਉ ਥਕਾਂ ਨ ਠਾਕੀਆ ਏਵਡ ਰਖਹਿ ਜੋਤਿ ॥
ना हउ थकां न ठाकीआ एवड रखहि जोति ॥

अहं न श्रान्तः, अहं च न निवारयिष्यामि; एषः मम दृढनिश्चयः कियत् महत् अस्ति।

ਨਾਨਕ ਚਸਿਅਹੁ ਚੁਖ ਬਿੰਦ ਉਪਰਿ ਆਖਣੁ ਦੋਸੁ ॥੨॥
नानक चसिअहु चुख बिंद उपरि आखणु दोसु ॥२॥

हे नानक, इदं लघु, तुच्छं च। अधिकमिति वक्तुं, दोषः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਨਾਇ ਮੰਨਿਐ ਕੁਲੁ ਉਧਰੈ ਸਭੁ ਕੁਟੰਬੁ ਸਬਾਇਆ ॥
नाइ मंनिऐ कुलु उधरै सभु कुटंबु सबाइआ ॥

नाम्नि श्रद्धया सर्वे पितॄणां कुटुम्बं च त्रायते।

ਨਾਇ ਮੰਨਿਐ ਸੰਗਤਿ ਉਧਰੈ ਜਿਨ ਰਿਦੈ ਵਸਾਇਆ ॥
नाइ मंनिऐ संगति उधरै जिन रिदै वसाइआ ॥

नाम्नि विश्वासेन सह सङ्गतिजनाः उद्धारिताः भवन्ति; हृदये एव निषेधतु।

ਨਾਇ ਮੰਨਿਐ ਸੁਣਿ ਉਧਰੇ ਜਿਨ ਰਸਨ ਰਸਾਇਆ ॥
नाइ मंनिऐ सुणि उधरे जिन रसन रसाइआ ॥

नाम्नि श्रद्धया ये शृण्वन्ति त्राता भवन्ति; तव जिह्वा तस्मिन् रमतु।

ਨਾਇ ਮੰਨਿਐ ਦੁਖ ਭੁਖ ਗਈ ਜਿਨ ਨਾਮਿ ਚਿਤੁ ਲਾਇਆ ॥
नाइ मंनिऐ दुख भुख गई जिन नामि चितु लाइआ ॥

नाम्नि श्रद्धया दुःखं क्षुधा च निवर्तते; तव चैतन्यं नाम्नि सक्तं भवतु।

ਨਾਨਕ ਨਾਮੁ ਤਿਨੀ ਸਾਲਾਹਿਆ ਜਿਨ ਗੁਰੂ ਮਿਲਾਇਆ ॥੧੦॥
नानक नामु तिनी सालाहिआ जिन गुरू मिलाइआ ॥१०॥

नानके एव स्तुवन्ति नाम गुरुसमागमाः | ||१०||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਭੇ ਰਾਤੀ ਸਭਿ ਦਿਹ ਸਭਿ ਥਿਤੀ ਸਭਿ ਵਾਰ ॥
सभे राती सभि दिह सभि थिती सभि वार ॥

सर्वाणि रात्रयः, सर्वाणि दिवसानि, सर्वाणि तिथयः, सप्ताहस्य सर्वाणि दिवसानि;

ਸਭੇ ਰੁਤੀ ਮਾਹ ਸਭਿ ਸਭਿ ਧਰਤਂੀ ਸਭਿ ਭਾਰ ॥
सभे रुती माह सभि सभि धरतीं सभि भार ॥

सर्वे ऋतवः सर्वे मासाः सर्वाः पृथिवी सर्वं तस्मिन् ।

ਸਭੇ ਪਾਣੀ ਪਉਣ ਸਭਿ ਸਭਿ ਅਗਨੀ ਪਾਤਾਲ ॥
सभे पाणी पउण सभि सभि अगनी पाताल ॥

सर्वाणि जलानि सर्वाणि वातानि सर्वाणि अग्नयः पातालानि च |

ਸਭੇ ਪੁਰੀਆ ਖੰਡ ਸਭਿ ਸਭਿ ਲੋਅ ਲੋਅ ਆਕਾਰ ॥
सभे पुरीआ खंड सभि सभि लोअ लोअ आकार ॥

सर्वे सौरमण्डलानि आकाशगङ्गानि च सर्वे लोकाः जनाः रूपाणि च।

ਹੁਕਮੁ ਨ ਜਾਪੀ ਕੇਤੜਾ ਕਹਿ ਨ ਸਕੀਜੈ ਕਾਰ ॥
हुकमु न जापी केतड़ा कहि न सकीजै कार ॥

तस्य आज्ञायाः हुकमः कियत् महत् इति कोऽपि न जानाति; न कश्चित् तस्य कर्माणि वर्णयितुं शक्नोति।

ਆਖਹਿ ਥਕਹਿ ਆਖਿ ਆਖਿ ਕਰਿ ਸਿਫਤਂੀ ਵੀਚਾਰ ॥
आखहि थकहि आखि आखि करि सिफतीं वीचार ॥

मर्त्यजनाः तस्य स्तुतिं वदन्ति, जपन्ति, पठन्ति, चिन्तयन्ति च यावत् ते श्रान्ताः न भवन्ति।

ਤ੍ਰਿਣੁ ਨ ਪਾਇਓ ਬਪੁੜੀ ਨਾਨਕੁ ਕਹੈ ਗਵਾਰ ॥੧॥
त्रिणु न पाइओ बपुड़ी नानकु कहै गवार ॥१॥

दरिद्रमूर्खाः नानक भगवतः किञ्चित् अपि न लभन्ते। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਅਖਂੀ ਪਰਣੈ ਜੇ ਫਿਰਾਂ ਦੇਖਾਂ ਸਭੁ ਆਕਾਰੁ ॥
अखीं परणै जे फिरां देखां सभु आकारु ॥

यदि अहं सर्वाणि सृष्टानि रूपाणि पश्यन् विस्तृतनेत्रेण परिभ्रमिष्यामि;

ਪੁਛਾ ਗਿਆਨੀ ਪੰਡਿਤਾਂ ਪੁਛਾ ਬੇਦ ਬੀਚਾਰ ॥
पुछा गिआनी पंडितां पुछा बेद बीचार ॥

आध्यात्मिकगुरुजनान् धर्मविदांश्च, वेदचिन्तकान् च पृच्छितुं शक्नोमि;


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430