त्वं पाषाणदेवतां प्रक्षाल्य पूजसि।
कुङ्कुमचन्दनपुष्पाणि च समर्पयसि ।
तेषां पादयोः पतित्वा भवन्तः तान् प्रसादयितुं एतावत् प्रयतन्ते ।
भिक्षाटनं, अन्येभ्यः जनानां याचना, भवन्तः धारयितुं खादितुं च वस्तूनि प्राप्नुवन्ति।
अन्धकर्मणा अन्धदण्डो भविष्यसि |
न तव मूर्तिः क्षुधान् पोषयति, न म्रियमाणान् तारयति।
अन्धसभा अन्धे वितर्कयति। ||१||
प्रथमः मेहलः : १.
सर्वं सहजबोधं सर्वं योगं सर्वे वेदपुराणाः।
सर्वाणि कर्माणि सर्वाणि तपः सर्वाणि गीतानि आध्यात्मिकप्रज्ञा च।
सर्वा बुद्धिः सर्वा बोधाः सर्वे तीर्थाः तीर्थाः |
सर्वाणि राज्यानि सर्वाणि राजाज्ञानि सर्वाणि आनन्दानि सर्वाणि च स्वादिष्टानि च।
सर्वे मनुष्याः सर्वे दिव्याः सर्वे योगः ध्यानं च।
सर्वे लोकाः, सर्वे आकाशाः; विश्वस्य सर्वाणि भूतानि।
स्वस्य हुकमस्य अनुसारं सः तान् आज्ञापयति। तस्य लेखनी तेषां कर्मणां विवरणं लिखति।
नानक सत्यं भगवन् सत्यं नाम तस्य । तस्य सङ्घः तस्य न्यायालयः च सत्यम्। ||२||
पौरी : १.
नाम्नि श्रद्धया शान्तिः प्रवहति; नाम मुक्तिं आनयति।
नाम्नि श्रद्धया मानं लभ्यते। भगवान् हृदये निहितः अस्ति।
नाम्नि श्रद्धया भयङ्करं जगत्-सागरं लङ्घयति, पुनः कदापि न विघ्नाः सम्मुखीभवन्ति।
नाम्नि श्रद्धया मार्गः प्रकाशितः भवति; नामद्वारा सर्वथा बोधितः भवति।
हे नानक, सच्चिगुरुं मिलित्वा नाम्नि श्रद्धा भवति; तस्यैव विश्वासः अस्ति, यः तेन धन्यः अस्ति। ||९||
सलोक, प्रथम मेहल : १.
मर्त्यः शिरसा लोकान् क्षेत्रान् च भ्रमति; एकेन पादेन सन्तुलितः ध्यायति।
श्वासवायुं नियन्त्र्य सः हनुमत्पादं वक्षसि निक्षिप्य मनसि ध्यायति ।
सः किं अवलम्बते ? सः स्वशक्तिं कुतः प्राप्नोति ?
किं वक्तव्यं नानक। प्रजापतिना कः धन्यः ?
ईश्वरः सर्वान् स्वस्य आज्ञानुसारं धारयति, परन्तु मूर्खः स्वं दर्शयति। ||१||
प्रथमः मेहलः : १.
सः अस्ति, सः अस्ति - कोटि-कोटि-कोटि-कोटि-गुणं वदामि।
मुखेन वदामि, नित्यं नित्यं; अस्य भाषणस्य अन्तः नास्ति।
अहं न श्रान्तः, अहं च न निवारयिष्यामि; एषः मम दृढनिश्चयः कियत् महत् अस्ति।
हे नानक, इदं लघु, तुच्छं च। अधिकमिति वक्तुं, दोषः। ||२||
पौरी : १.
नाम्नि श्रद्धया सर्वे पितॄणां कुटुम्बं च त्रायते।
नाम्नि विश्वासेन सह सङ्गतिजनाः उद्धारिताः भवन्ति; हृदये एव निषेधतु।
नाम्नि श्रद्धया ये शृण्वन्ति त्राता भवन्ति; तव जिह्वा तस्मिन् रमतु।
नाम्नि श्रद्धया दुःखं क्षुधा च निवर्तते; तव चैतन्यं नाम्नि सक्तं भवतु।
नानके एव स्तुवन्ति नाम गुरुसमागमाः | ||१०||
सलोक, प्रथम मेहल : १.
सर्वाणि रात्रयः, सर्वाणि दिवसानि, सर्वाणि तिथयः, सप्ताहस्य सर्वाणि दिवसानि;
सर्वे ऋतवः सर्वे मासाः सर्वाः पृथिवी सर्वं तस्मिन् ।
सर्वाणि जलानि सर्वाणि वातानि सर्वाणि अग्नयः पातालानि च |
सर्वे सौरमण्डलानि आकाशगङ्गानि च सर्वे लोकाः जनाः रूपाणि च।
तस्य आज्ञायाः हुकमः कियत् महत् इति कोऽपि न जानाति; न कश्चित् तस्य कर्माणि वर्णयितुं शक्नोति।
मर्त्यजनाः तस्य स्तुतिं वदन्ति, जपन्ति, पठन्ति, चिन्तयन्ति च यावत् ते श्रान्ताः न भवन्ति।
दरिद्रमूर्खाः नानक भगवतः किञ्चित् अपि न लभन्ते। ||१||
प्रथमः मेहलः : १.
यदि अहं सर्वाणि सृष्टानि रूपाणि पश्यन् विस्तृतनेत्रेण परिभ्रमिष्यामि;
आध्यात्मिकगुरुजनान् धर्मविदांश्च, वेदचिन्तकान् च पृच्छितुं शक्नोमि;