भगवतः नाम्नि प्रेम निषेधय मे मनः।
गुरुः सन्तुष्टः प्रसन्नः च मां भगवतः विषये उपदिष्टवान्, मम सार्वभौमः राजा च मया सह सद्यः मिलितवान् । ||१||विराम||
स्वेच्छा मनमुखो अज्ञानी वधू इव पुनर्जन्मनि आगत्य गच्छति पुनः पुनः।
भगवान् ईश्वरः तस्याः चेतनायां न आगच्छति, तस्याः मनः द्वन्द्वप्रेमेण अटति। ||२||
अहं मलिनतापूर्णः अस्मि, अहं दुष्टकर्माणि च करोमि; हे भगवन् मां त्राहि, मया सह भव, मां तव सत्त्वे विलीन कुरु!
गुरुणा अम्ब्रोसियामृतकुण्डे स्नात्वा मम सर्वाणि मलिनपापानि दोषाणि च प्रक्षालितानि। ||३||
हे भगवन्, नम्र-दरिद्र-कृपया, सत्संगत-सत्य-सङ्घेन सह मां एकीकुरु।
संगतसहितं सेवकः नानकः भगवतः प्रेम्णः प्राप्तः अस्ति; मम मनः शरीरं च तस्मिन् सिक्तम् अस्ति। ||४||३||
सूही, चतुर्थ मेहलः : १.
हरः हर इति नाम जपे नित्यं वञ्चनं कुर्वन् स कदापि शुद्धहृदयं न भवेत्।
निशादिनं सर्वविधं कुर्यात् स्वप्नेऽपि शान्तिं न लभेत् । ||१||
गुरुं विना न भक्तिपूजा विद्यते बुधैः |
अचिकित्सितं पटं रञ्जकं न गृह्णाति, यद्यपि सर्वेषां इच्छा भवति । ||१||विराम||
स्वेच्छा मनमुखः जप-ध्यान-तपः-आत्म-अनुशासनं, उपवासं, भक्ति-पूजनं च कुर्याद्, परन्तु तस्य व्याधिः न गच्छति।
तस्य अन्तः अतिअहङ्कारस्य व्याधिः अस्ति; द्वैतप्रेमेण नष्टः भवति। ||२||
बहिः धर्मवस्त्रधारी सुचतुरः, किन्तु तस्य मनः दशदिशि भ्रमति।
अहङ्कारे निमग्नः सः शब्दवचनं न स्मरति; पुनः पुनः पुनर्जन्म भवति । ||३||
भगवतः प्रसादकटाक्षेण धन्यः स मर्त्यः तं अवगच्छति नानक; स विनयशीलः सेवकः नाम भगवतः नाम ध्यायति।
गुरुप्रसादेन एकेश्वरं विज्ञाय एकेश्वरे लीनः भवति। ||४||४||
सूही, चतुर्थ मेहल्, द्वितीयं गृहम् : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरुशिक्षां अनुसृत्य अहं शरीरग्रामं अन्वेषितवान् अन्वेषितवान् च;
भगवन्नामधनं हरं हरं लब्धम् | ||१||
भगवता हरः हरः शान्तिं मम मनसि निहितम्।
कामाग्निः क्षणमात्रेण निष्प्रभः, यदा अहं गुरुं मिलितवान्; मम सर्वा क्षुधा तृप्ता अस्ति। ||१||विराम||
भगवतः महिमा स्तुतिं गायन् जीवामि मातः |
दयालुः सत्यगुरुः मम अन्तः नामस्य गौरवं स्तुतिं रोपितवान्। ||२||
अहं मम प्रियं भगवन्तं देवं हरं हरं अन्वेषयामि अन्वेषयामि च।
सत्संगतसत्यसङ्घे सम्मिलितः सन् मया भगवतः सूक्ष्मतत्त्वं प्राप्तम्। ||३||
ललाटलिखितेन पूर्वविहितेन दैवेन मया लब्धः प्रभुः ।
गुरुनानकः प्रसन्नः सन्तुष्टः च मां भगवता सह संयोजितवान् हे दैवभ्रातरः। ||४||१||५||
सूही, चतुर्थ मेहलः : १.
दयायाः वर्षणं कृत्वा मनः प्रेम्णा ओतप्रोतयति।
गुरमुखः भगवतः नाम्ना हर, हरः इति विलीयते। ||१||
भगवतः प्रेम्णः ओतप्रोतः मर्त्यः स्वप्रेमसुखं भुङ्क्ते।
सः सदा आनन्दितः तिष्ठति, दिवारात्रौ, सः शाबादस्य सिद्धगुरुवचने विलीयते। ||१||विराम||
सर्वे भगवतः प्रेम्णा आकांक्षन्ति;
गुरमुखः तस्य प्रेमस्य गहनरक्तवर्णेन ओतप्रोतः अस्ति। ||२||
मूर्खः स्वेच्छा मनमुखः विवर्णः अवर्णः अवशिष्टः।