श्री गुरु ग्रन्थ साहिबः

पुटः - 732


ਮੇਰੇ ਮਨ ਹਰਿ ਰਾਮ ਨਾਮਿ ਕਰਿ ਰੰਙੁ ॥
मेरे मन हरि राम नामि करि रंङु ॥

भगवतः नाम्नि प्रेम निषेधय मे मनः।

ਗੁਰਿ ਤੁਠੈ ਹਰਿ ਉਪਦੇਸਿਆ ਹਰਿ ਭੇਟਿਆ ਰਾਉ ਨਿਸੰਙੁ ॥੧॥ ਰਹਾਉ ॥
गुरि तुठै हरि उपदेसिआ हरि भेटिआ राउ निसंङु ॥१॥ रहाउ ॥

गुरुः सन्तुष्टः प्रसन्नः च मां भगवतः विषये उपदिष्टवान्, मम सार्वभौमः राजा च मया सह सद्यः मिलितवान् । ||१||विराम||

ਮੁੰਧ ਇਆਣੀ ਮਨਮੁਖੀ ਫਿਰਿ ਆਵਣ ਜਾਣਾ ਅੰਙੁ ॥
मुंध इआणी मनमुखी फिरि आवण जाणा अंङु ॥

स्वेच्छा मनमुखो अज्ञानी वधू इव पुनर्जन्मनि आगत्य गच्छति पुनः पुनः।

ਹਰਿ ਪ੍ਰਭੁ ਚਿਤਿ ਨ ਆਇਓ ਮਨਿ ਦੂਜਾ ਭਾਉ ਸਹਲੰਙੁ ॥੨॥
हरि प्रभु चिति न आइओ मनि दूजा भाउ सहलंङु ॥२॥

भगवान् ईश्वरः तस्याः चेतनायां न आगच्छति, तस्याः मनः द्वन्द्वप्रेमेण अटति। ||२||

ਹਮ ਮੈਲੁ ਭਰੇ ਦੁਹਚਾਰੀਆ ਹਰਿ ਰਾਖਹੁ ਅੰਗੀ ਅੰਙੁ ॥
हम मैलु भरे दुहचारीआ हरि राखहु अंगी अंङु ॥

अहं मलिनतापूर्णः अस्मि, अहं दुष्टकर्माणि च करोमि; हे भगवन् मां त्राहि, मया सह भव, मां तव सत्त्वे विलीन कुरु!

ਗੁਰਿ ਅੰਮ੍ਰਿਤ ਸਰਿ ਨਵਲਾਇਆ ਸਭਿ ਲਾਥੇ ਕਿਲਵਿਖ ਪੰਙੁ ॥੩॥
गुरि अंम्रित सरि नवलाइआ सभि लाथे किलविख पंङु ॥३॥

गुरुणा अम्ब्रोसियामृतकुण्डे स्नात्वा मम सर्वाणि मलिनपापानि दोषाणि च प्रक्षालितानि। ||३||

ਹਰਿ ਦੀਨਾ ਦੀਨ ਦਇਆਲ ਪ੍ਰਭੁ ਸਤਸੰਗਤਿ ਮੇਲਹੁ ਸੰਙੁ ॥
हरि दीना दीन दइआल प्रभु सतसंगति मेलहु संङु ॥

हे भगवन्, नम्र-दरिद्र-कृपया, सत्संगत-सत्य-सङ्घेन सह मां एकीकुरु।

ਮਿਲਿ ਸੰਗਤਿ ਹਰਿ ਰੰਗੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਮਨਿ ਤਨਿ ਰੰਙੁ ॥੪॥੩॥
मिलि संगति हरि रंगु पाइआ जन नानक मनि तनि रंङु ॥४॥३॥

संगतसहितं सेवकः नानकः भगवतः प्रेम्णः प्राप्तः अस्ति; मम मनः शरीरं च तस्मिन् सिक्तम् अस्ति। ||४||३||

ਸੂਹੀ ਮਹਲਾ ੪ ॥
सूही महला ४ ॥

सूही, चतुर्थ मेहलः : १.

ਹਰਿ ਹਰਿ ਕਰਹਿ ਨਿਤ ਕਪਟੁ ਕਮਾਵਹਿ ਹਿਰਦਾ ਸੁਧੁ ਨ ਹੋਈ ॥
हरि हरि करहि नित कपटु कमावहि हिरदा सुधु न होई ॥

हरः हर इति नाम जपे नित्यं वञ्चनं कुर्वन् स कदापि शुद्धहृदयं न भवेत्।

ਅਨਦਿਨੁ ਕਰਮ ਕਰਹਿ ਬਹੁਤੇਰੇ ਸੁਪਨੈ ਸੁਖੁ ਨ ਹੋਈ ॥੧॥
अनदिनु करम करहि बहुतेरे सुपनै सुखु न होई ॥१॥

निशादिनं सर्वविधं कुर्यात् स्वप्नेऽपि शान्तिं न लभेत् । ||१||

ਗਿਆਨੀ ਗੁਰ ਬਿਨੁ ਭਗਤਿ ਨ ਹੋਈ ॥
गिआनी गुर बिनु भगति न होई ॥

गुरुं विना न भक्तिपूजा विद्यते बुधैः |

ਕੋਰੈ ਰੰਗੁ ਕਦੇ ਨ ਚੜੈ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
कोरै रंगु कदे न चड़ै जे लोचै सभु कोई ॥१॥ रहाउ ॥

अचिकित्सितं पटं रञ्जकं न गृह्णाति, यद्यपि सर्वेषां इच्छा भवति । ||१||विराम||

ਜਪੁ ਤਪ ਸੰਜਮ ਵਰਤ ਕਰੇ ਪੂਜਾ ਮਨਮੁਖ ਰੋਗੁ ਨ ਜਾਈ ॥
जपु तप संजम वरत करे पूजा मनमुख रोगु न जाई ॥

स्वेच्छा मनमुखः जप-ध्यान-तपः-आत्म-अनुशासनं, उपवासं, भक्ति-पूजनं च कुर्याद्, परन्तु तस्य व्याधिः न गच्छति।

ਅੰਤਰਿ ਰੋਗੁ ਮਹਾ ਅਭਿਮਾਨਾ ਦੂਜੈ ਭਾਇ ਖੁਆਈ ॥੨॥
अंतरि रोगु महा अभिमाना दूजै भाइ खुआई ॥२॥

तस्य अन्तः अतिअहङ्कारस्य व्याधिः अस्ति; द्वैतप्रेमेण नष्टः भवति। ||२||

ਬਾਹਰਿ ਭੇਖ ਬਹੁਤੁ ਚਤੁਰਾਈ ਮਨੂਆ ਦਹ ਦਿਸਿ ਧਾਵੈ ॥
बाहरि भेख बहुतु चतुराई मनूआ दह दिसि धावै ॥

बहिः धर्मवस्त्रधारी सुचतुरः, किन्तु तस्य मनः दशदिशि भ्रमति।

ਹਉਮੈ ਬਿਆਪਿਆ ਸਬਦੁ ਨ ਚੀਨੑੈ ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਆਵੈ ॥੩॥
हउमै बिआपिआ सबदु न चीनै फिरि फिरि जूनी आवै ॥३॥

अहङ्कारे निमग्नः सः शब्दवचनं न स्मरति; पुनः पुनः पुनर्जन्म भवति । ||३||

ਨਾਨਕ ਨਦਰਿ ਕਰੇ ਸੋ ਬੂਝੈ ਸੋ ਜਨੁ ਨਾਮੁ ਧਿਆਏ ॥
नानक नदरि करे सो बूझै सो जनु नामु धिआए ॥

भगवतः प्रसादकटाक्षेण धन्यः स मर्त्यः तं अवगच्छति नानक; स विनयशीलः सेवकः नाम भगवतः नाम ध्यायति।

ਗੁਰਪਰਸਾਦੀ ਏਕੋ ਬੂਝੈ ਏਕਸੁ ਮਾਹਿ ਸਮਾਏ ॥੪॥੪॥
गुरपरसादी एको बूझै एकसु माहि समाए ॥४॥४॥

गुरुप्रसादेन एकेश्वरं विज्ञाय एकेश्वरे लीनः भवति। ||४||४||

ਸੂਹੀ ਮਹਲਾ ੪ ਘਰੁ ੨ ॥
सूही महला ४ घरु २ ॥

सूही, चतुर्थ मेहल्, द्वितीयं गृहम् : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰਮਤਿ ਨਗਰੀ ਖੋਜਿ ਖੋਜਾਈ ॥
गुरमति नगरी खोजि खोजाई ॥

गुरुशिक्षां अनुसृत्य अहं शरीरग्रामं अन्वेषितवान् अन्वेषितवान् च;

ਹਰਿ ਹਰਿ ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਈ ॥੧॥
हरि हरि नामु पदारथु पाई ॥१॥

भगवन्नामधनं हरं हरं लब्धम् | ||१||

ਮੇਰੈ ਮਨਿ ਹਰਿ ਹਰਿ ਸਾਂਤਿ ਵਸਾਈ ॥
मेरै मनि हरि हरि सांति वसाई ॥

भगवता हरः हरः शान्तिं मम मनसि निहितम्।

ਤਿਸਨਾ ਅਗਨਿ ਬੁਝੀ ਖਿਨ ਅੰਤਰਿ ਗੁਰਿ ਮਿਲਿਐ ਸਭ ਭੁਖ ਗਵਾਈ ॥੧॥ ਰਹਾਉ ॥
तिसना अगनि बुझी खिन अंतरि गुरि मिलिऐ सभ भुख गवाई ॥१॥ रहाउ ॥

कामाग्निः क्षणमात्रेण निष्प्रभः, यदा अहं गुरुं मिलितवान्; मम सर्वा क्षुधा तृप्ता अस्ति। ||१||विराम||

ਹਰਿ ਗੁਣ ਗਾਵਾ ਜੀਵਾ ਮੇਰੀ ਮਾਈ ॥
हरि गुण गावा जीवा मेरी माई ॥

भगवतः महिमा स्तुतिं गायन् जीवामि मातः |

ਸਤਿਗੁਰਿ ਦਇਆਲਿ ਗੁਣ ਨਾਮੁ ਦ੍ਰਿੜਾਈ ॥੨॥
सतिगुरि दइआलि गुण नामु द्रिड़ाई ॥२॥

दयालुः सत्यगुरुः मम अन्तः नामस्य गौरवं स्तुतिं रोपितवान्। ||२||

ਹਉ ਹਰਿ ਪ੍ਰਭੁ ਪਿਆਰਾ ਢੂਢਿ ਢੂਢਾਈ ॥
हउ हरि प्रभु पिआरा ढूढि ढूढाई ॥

अहं मम प्रियं भगवन्तं देवं हरं हरं अन्वेषयामि अन्वेषयामि च।

ਸਤਸੰਗਤਿ ਮਿਲਿ ਹਰਿ ਰਸੁ ਪਾਈ ॥੩॥
सतसंगति मिलि हरि रसु पाई ॥३॥

सत्संगतसत्यसङ्घे सम्मिलितः सन् मया भगवतः सूक्ष्मतत्त्वं प्राप्तम्। ||३||

ਧੁਰਿ ਮਸਤਕਿ ਲੇਖ ਲਿਖੇ ਹਰਿ ਪਾਈ ॥
धुरि मसतकि लेख लिखे हरि पाई ॥

ललाटलिखितेन पूर्वविहितेन दैवेन मया लब्धः प्रभुः ।

ਗੁਰੁ ਨਾਨਕੁ ਤੁਠਾ ਮੇਲੈ ਹਰਿ ਭਾਈ ॥੪॥੧॥੫॥
गुरु नानकु तुठा मेलै हरि भाई ॥४॥१॥५॥

गुरुनानकः प्रसन्नः सन्तुष्टः च मां भगवता सह संयोजितवान् हे दैवभ्रातरः। ||४||१||५||

ਸੂਹੀ ਮਹਲਾ ੪ ॥
सूही महला ४ ॥

सूही, चतुर्थ मेहलः : १.

ਹਰਿ ਕ੍ਰਿਪਾ ਕਰੇ ਮਨਿ ਹਰਿ ਰੰਗੁ ਲਾਏ ॥
हरि क्रिपा करे मनि हरि रंगु लाए ॥

दयायाः वर्षणं कृत्वा मनः प्रेम्णा ओतप्रोतयति।

ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਨਾਮਿ ਸਮਾਏ ॥੧॥
गुरमुखि हरि हरि नामि समाए ॥१॥

गुरमुखः भगवतः नाम्ना हर, हरः इति विलीयते। ||१||

ਹਰਿ ਰੰਗਿ ਰਾਤਾ ਮਨੁ ਰੰਗ ਮਾਣੇ ॥
हरि रंगि राता मनु रंग माणे ॥

भगवतः प्रेम्णः ओतप्रोतः मर्त्यः स्वप्रेमसुखं भुङ्क्ते।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨ ਰਾਤੀ ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਸਮਾਣੇ ॥੧॥ ਰਹਾਉ ॥
सदा अनंदि रहै दिन राती पूरे गुर कै सबदि समाणे ॥१॥ रहाउ ॥

सः सदा आनन्दितः तिष्ठति, दिवारात्रौ, सः शाबादस्य सिद्धगुरुवचने विलीयते। ||१||विराम||

ਹਰਿ ਰੰਗ ਕਉ ਲੋਚੈ ਸਭੁ ਕੋਈ ॥
हरि रंग कउ लोचै सभु कोई ॥

सर्वे भगवतः प्रेम्णा आकांक्षन्ति;

ਗੁਰਮੁਖਿ ਰੰਗੁ ਚਲੂਲਾ ਹੋਈ ॥੨॥
गुरमुखि रंगु चलूला होई ॥२॥

गुरमुखः तस्य प्रेमस्य गहनरक्तवर्णेन ओतप्रोतः अस्ति। ||२||

ਮਨਮੁਖਿ ਮੁਗਧੁ ਨਰੁ ਕੋਰਾ ਹੋਇ ॥
मनमुखि मुगधु नरु कोरा होइ ॥

मूर्खः स्वेच्छा मनमुखः विवर्णः अवर्णः अवशिष्टः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430