सर्वं जगत् पुनर्जन्मनि आगच्छन्ति गच्छति च। ||३||
संसारस्य मध्ये कुरु सेवा, .
भगवतः प्राङ्गणे च भवतः मानस्थानं दीयते।
वदति नानक, आनन्देन बाहून् डुलतु! ||४||३३||
सिरी राग, तृतीय मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं मम सत्यगुरुं एकचित्तभक्त्या सेवयामि, प्रेम्णा च तस्मिन् एव मम चेतनां केन्द्रीक्रियते।
सच्चित्तगुरुः मनःकामं तीर्थं पवित्रं च, येषां तेभ्यः एतत् अवगमनं दत्तवान्।
चित्तकामनाशीर्भवति, स्वकामफलं च।
नाम ध्याय नाम पूजय नामद्वारा सहजशान्तिविश्वासयोः लीनः भविष्यसि। ||१||
भगवतः उदात्ततत्त्वे पिबन्तु मनसि तव तृष्णा शाम्यति।
ये गुरमुखाः तस्य स्वादनं कृतवन्तः ते सहजतया भगवति लीनाः तिष्ठन्ति। ||१||विराम||
सत्यगुरुसेवकाः नामनिधिं प्राप्नुवन्ति।
अन्तः भगवतः तत्त्वेन सिक्ताः, मनसः अहङ्कारः अभिमानः वशीकृतः भवति।
हृदयकमलं प्रफुल्लितं भवति, ते च सहजतया ध्याने केन्द्रीकृताः भवन्ति।
तेषां मनः शुद्धं भवति, ते च भगवति निमग्नाः तिष्ठन्ति; ते तस्य न्यायालये सम्मानिताः भवन्ति। ||२||
ये लोके सत्यगुरुं सेवन्ते ते सुदुर्लभाः |
ये भगवन्तं हृदये निहितं धारयन्ति ते अहङ्कारं स्वामित्वं च वशयन्ति।
नाम प्रेम्णा यज्ञोऽस्मि ।
अनन्तनामक्षयं ये प्राप्यन्ते ते युगचतुष्टयेषु सुखिनः तिष्ठन्ति। ||३||
गुरुणा सह मिलित्वा नाम लभ्यते, भावासक्तितृष्णा च प्रयाति।
भगवता व्याप्ते मनः हृदयस्य गृहे विरक्तः तिष्ठति ।
अहं यज्ञोऽस्मि भगवतः उदात्तरसभोक्तृभ्यः।
प्रसादकटाक्षेण नानक सत्यं नाम उत्कर्षनिधिं लभ्यते। ||४||१||३४||
सिरी राग, तृतीय मेहल : १.
जनाः सर्वविधवेषधारिणः परितः भ्रमन्ति, परन्तु हृदये मनसि च वञ्चनं कुर्वन्ति ।
भगवतः सान्निध्यभवनं न प्राप्नुवन्ति, मृत्योः अनन्तरं गोबरेषु मज्जन्ति। ||१||
गृहस्थस्य मध्ये विरक्तः भव मनसि ।
सत्यं, आत्मसंयमं, सत्कर्म च अभ्यासं कुर्वन् गुरमुखः प्रबुद्धः भवति। ||१||विराम||
गुरुशब्दवचनद्वारा मनः जियते, स्वगृहे एव मुक्तिस्थितिं प्राप्नोति।
अतः भगवतः नाम ध्याय; सत्संगतेन सह सम्मिलिताः भवेयुः, सत्यसङ्घः। ||२||
शतसहस्राणां नारीणां भोगान् भोक्तुं, नवमहाद्वीपान् च शाससि ।
परन्तु सत्यगुरुं विना भवन्तः शान्तिं न प्राप्नुयुः; त्वं पुनर्जन्म प्राप्स्यसि पुनः पुनः। ||३||
ये भगवतः हारं कण्ठे धारयन्ति, गुरुपादयोः चैतन्यं केन्द्रीकुर्वन्ति
-धनं अलौकिकाः आध्यात्मिकशक्तयः च तान् अनुसरन्ति, परन्तु ते तादृशानां विषयाणां सर्वथा चिन्तां न कुर्वन्ति। ||४||
यत् किमपि ईश्वरस्य इच्छां प्रसन्नं करोति तत् सम्भवति। अन्यत् किमपि कर्तुं न शक्यते।
सेवकः नानकः नाम जपं कृत्वा जीवति। देहि मे भगवन् स्वभावतः । ||५||२||३५||