श्री गुरु ग्रन्थ साहिबः

पुटः - 26


ਸਭ ਦੁਨੀਆ ਆਵਣ ਜਾਣੀਆ ॥੩॥
सभ दुनीआ आवण जाणीआ ॥३॥

सर्वं जगत् पुनर्जन्मनि आगच्छन्ति गच्छति च। ||३||

ਵਿਚਿ ਦੁਨੀਆ ਸੇਵ ਕਮਾਈਐ ॥
विचि दुनीआ सेव कमाईऐ ॥

संसारस्य मध्ये कुरु सेवा, .

ਤਾ ਦਰਗਹ ਬੈਸਣੁ ਪਾਈਐ ॥
ता दरगह बैसणु पाईऐ ॥

भगवतः प्राङ्गणे च भवतः मानस्थानं दीयते।

ਕਹੁ ਨਾਨਕ ਬਾਹ ਲੁਡਾਈਐ ॥੪॥੩੩॥
कहु नानक बाह लुडाईऐ ॥४॥३३॥

वदति नानक, आनन्देन बाहून् डुलतु! ||४||३३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ਘਰੁ ੧ ॥
सिरीरागु महला ३ घरु १ ॥

सिरी राग, तृतीय मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਉ ਸਤਿਗੁਰੁ ਸੇਵੀ ਆਪਣਾ ਇਕ ਮਨਿ ਇਕ ਚਿਤਿ ਭਾਇ ॥
हउ सतिगुरु सेवी आपणा इक मनि इक चिति भाइ ॥

अहं मम सत्यगुरुं एकचित्तभक्त्या सेवयामि, प्रेम्णा च तस्मिन् एव मम चेतनां केन्द्रीक्रियते।

ਸਤਿਗੁਰੁ ਮਨ ਕਾਮਨਾ ਤੀਰਥੁ ਹੈ ਜਿਸ ਨੋ ਦੇਇ ਬੁਝਾਇ ॥
सतिगुरु मन कामना तीरथु है जिस नो देइ बुझाइ ॥

सच्चित्तगुरुः मनःकामं तीर्थं पवित्रं च, येषां तेभ्यः एतत् अवगमनं दत्तवान्।

ਮਨ ਚਿੰਦਿਆ ਵਰੁ ਪਾਵਣਾ ਜੋ ਇਛੈ ਸੋ ਫਲੁ ਪਾਇ ॥
मन चिंदिआ वरु पावणा जो इछै सो फलु पाइ ॥

चित्तकामनाशीर्भवति, स्वकामफलं च।

ਨਾਉ ਧਿਆਈਐ ਨਾਉ ਮੰਗੀਐ ਨਾਮੇ ਸਹਜਿ ਸਮਾਇ ॥੧॥
नाउ धिआईऐ नाउ मंगीऐ नामे सहजि समाइ ॥१॥

नाम ध्याय नाम पूजय नामद्वारा सहजशान्तिविश्वासयोः लीनः भविष्यसि। ||१||

ਮਨ ਮੇਰੇ ਹਰਿ ਰਸੁ ਚਾਖੁ ਤਿਖ ਜਾਇ ॥
मन मेरे हरि रसु चाखु तिख जाइ ॥

भगवतः उदात्ततत्त्वे पिबन्तु मनसि तव तृष्णा शाम्यति।

ਜਿਨੀ ਗੁਰਮੁਖਿ ਚਾਖਿਆ ਸਹਜੇ ਰਹੇ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
जिनी गुरमुखि चाखिआ सहजे रहे समाइ ॥१॥ रहाउ ॥

ये गुरमुखाः तस्य स्वादनं कृतवन्तः ते सहजतया भगवति लीनाः तिष्ठन्ति। ||१||विराम||

ਜਿਨੀ ਸਤਿਗੁਰੁ ਸੇਵਿਆ ਤਿਨੀ ਪਾਇਆ ਨਾਮੁ ਨਿਧਾਨੁ ॥
जिनी सतिगुरु सेविआ तिनी पाइआ नामु निधानु ॥

सत्यगुरुसेवकाः नामनिधिं प्राप्नुवन्ति।

ਅੰਤਰਿ ਹਰਿ ਰਸੁ ਰਵਿ ਰਹਿਆ ਚੂਕਾ ਮਨਿ ਅਭਿਮਾਨੁ ॥
अंतरि हरि रसु रवि रहिआ चूका मनि अभिमानु ॥

अन्तः भगवतः तत्त्वेन सिक्ताः, मनसः अहङ्कारः अभिमानः वशीकृतः भवति।

ਹਿਰਦੈ ਕਮਲੁ ਪ੍ਰਗਾਸਿਆ ਲਾਗਾ ਸਹਜਿ ਧਿਆਨੁ ॥
हिरदै कमलु प्रगासिआ लागा सहजि धिआनु ॥

हृदयकमलं प्रफुल्लितं भवति, ते च सहजतया ध्याने केन्द्रीकृताः भवन्ति।

ਮਨੁ ਨਿਰਮਲੁ ਹਰਿ ਰਵਿ ਰਹਿਆ ਪਾਇਆ ਦਰਗਹਿ ਮਾਨੁ ॥੨॥
मनु निरमलु हरि रवि रहिआ पाइआ दरगहि मानु ॥२॥

तेषां मनः शुद्धं भवति, ते च भगवति निमग्नाः तिष्ठन्ति; ते तस्य न्यायालये सम्मानिताः भवन्ति। ||२||

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਆਪਣਾ ਤੇ ਵਿਰਲੇ ਸੰਸਾਰਿ ॥
सतिगुरु सेवनि आपणा ते विरले संसारि ॥

ये लोके सत्यगुरुं सेवन्ते ते सुदुर्लभाः |

ਹਉਮੈ ਮਮਤਾ ਮਾਰਿ ਕੈ ਹਰਿ ਰਾਖਿਆ ਉਰ ਧਾਰਿ ॥
हउमै ममता मारि कै हरि राखिआ उर धारि ॥

ये भगवन्तं हृदये निहितं धारयन्ति ते अहङ्कारं स्वामित्वं च वशयन्ति।

ਹਉ ਤਿਨ ਕੈ ਬਲਿਹਾਰਣੈ ਜਿਨਾ ਨਾਮੇ ਲਗਾ ਪਿਆਰੁ ॥
हउ तिन कै बलिहारणै जिना नामे लगा पिआरु ॥

नाम प्रेम्णा यज्ञोऽस्मि ।

ਸੇਈ ਸੁਖੀਏ ਚਹੁ ਜੁਗੀ ਜਿਨਾ ਨਾਮੁ ਅਖੁਟੁ ਅਪਾਰੁ ॥੩॥
सेई सुखीए चहु जुगी जिना नामु अखुटु अपारु ॥३॥

अनन्तनामक्षयं ये प्राप्यन्ते ते युगचतुष्टयेषु सुखिनः तिष्ठन्ति। ||३||

ਗੁਰ ਮਿਲਿਐ ਨਾਮੁ ਪਾਈਐ ਚੂਕੈ ਮੋਹ ਪਿਆਸ ॥
गुर मिलिऐ नामु पाईऐ चूकै मोह पिआस ॥

गुरुणा सह मिलित्वा नाम लभ्यते, भावासक्तितृष्णा च प्रयाति।

ਹਰਿ ਸੇਤੀ ਮਨੁ ਰਵਿ ਰਹਿਆ ਘਰ ਹੀ ਮਾਹਿ ਉਦਾਸੁ ॥
हरि सेती मनु रवि रहिआ घर ही माहि उदासु ॥

भगवता व्याप्ते मनः हृदयस्य गृहे विरक्तः तिष्ठति ।

ਜਿਨਾ ਹਰਿ ਕਾ ਸਾਦੁ ਆਇਆ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਸੁ ॥
जिना हरि का सादु आइआ हउ तिन बलिहारै जासु ॥

अहं यज्ञोऽस्मि भगवतः उदात्तरसभोक्तृभ्यः।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਸਚੁ ਨਾਮੁ ਗੁਣਤਾਸੁ ॥੪॥੧॥੩੪॥
नानक नदरी पाईऐ सचु नामु गुणतासु ॥४॥१॥३४॥

प्रसादकटाक्षेण नानक सत्यं नाम उत्कर्षनिधिं लभ्यते। ||४||१||३४||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਬਹੁ ਭੇਖ ਕਰਿ ਭਰਮਾਈਐ ਮਨਿ ਹਿਰਦੈ ਕਪਟੁ ਕਮਾਇ ॥
बहु भेख करि भरमाईऐ मनि हिरदै कपटु कमाइ ॥

जनाः सर्वविधवेषधारिणः परितः भ्रमन्ति, परन्तु हृदये मनसि च वञ्चनं कुर्वन्ति ।

ਹਰਿ ਕਾ ਮਹਲੁ ਨ ਪਾਵਈ ਮਰਿ ਵਿਸਟਾ ਮਾਹਿ ਸਮਾਇ ॥੧॥
हरि का महलु न पावई मरि विसटा माहि समाइ ॥१॥

भगवतः सान्निध्यभवनं न प्राप्नुवन्ति, मृत्योः अनन्तरं गोबरेषु मज्जन्ति। ||१||

ਮਨ ਰੇ ਗ੍ਰਿਹ ਹੀ ਮਾਹਿ ਉਦਾਸੁ ॥
मन रे ग्रिह ही माहि उदासु ॥

गृहस्थस्य मध्ये विरक्तः भव मनसि ।

ਸਚੁ ਸੰਜਮੁ ਕਰਣੀ ਸੋ ਕਰੇ ਗੁਰਮੁਖਿ ਹੋਇ ਪਰਗਾਸੁ ॥੧॥ ਰਹਾਉ ॥
सचु संजमु करणी सो करे गुरमुखि होइ परगासु ॥१॥ रहाउ ॥

सत्यं, आत्मसंयमं, सत्कर्म च अभ्यासं कुर्वन् गुरमुखः प्रबुद्धः भवति। ||१||विराम||

ਗੁਰ ਕੈ ਸਬਦਿ ਮਨੁ ਜੀਤਿਆ ਗਤਿ ਮੁਕਤਿ ਘਰੈ ਮਹਿ ਪਾਇ ॥
गुर कै सबदि मनु जीतिआ गति मुकति घरै महि पाइ ॥

गुरुशब्दवचनद्वारा मनः जियते, स्वगृहे एव मुक्तिस्थितिं प्राप्नोति।

ਹਰਿ ਕਾ ਨਾਮੁ ਧਿਆਈਐ ਸਤਸੰਗਤਿ ਮੇਲਿ ਮਿਲਾਇ ॥੨॥
हरि का नामु धिआईऐ सतसंगति मेलि मिलाइ ॥२॥

अतः भगवतः नाम ध्याय; सत्संगतेन सह सम्मिलिताः भवेयुः, सत्यसङ्घः। ||२||

ਜੇ ਲਖ ਇਸਤਰੀਆ ਭੋਗ ਕਰਹਿ ਨਵ ਖੰਡ ਰਾਜੁ ਕਮਾਹਿ ॥
जे लख इसतरीआ भोग करहि नव खंड राजु कमाहि ॥

शतसहस्राणां नारीणां भोगान् भोक्तुं, नवमहाद्वीपान् च शाससि ।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੁਖੁ ਨ ਪਾਵਈ ਫਿਰਿ ਫਿਰਿ ਜੋਨੀ ਪਾਹਿ ॥੩॥
बिनु सतिगुर सुखु न पावई फिरि फिरि जोनी पाहि ॥३॥

परन्तु सत्यगुरुं विना भवन्तः शान्तिं न प्राप्नुयुः; त्वं पुनर्जन्म प्राप्स्यसि पुनः पुनः। ||३||

ਹਰਿ ਹਾਰੁ ਕੰਠਿ ਜਿਨੀ ਪਹਿਰਿਆ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਇ ॥
हरि हारु कंठि जिनी पहिरिआ गुर चरणी चितु लाइ ॥

ये भगवतः हारं कण्ठे धारयन्ति, गुरुपादयोः चैतन्यं केन्द्रीकुर्वन्ति

ਤਿਨਾ ਪਿਛੈ ਰਿਧਿ ਸਿਧਿ ਫਿਰੈ ਓਨਾ ਤਿਲੁ ਨ ਤਮਾਇ ॥੪॥
तिना पिछै रिधि सिधि फिरै ओना तिलु न तमाइ ॥४॥

-धनं अलौकिकाः आध्यात्मिकशक्तयः च तान् अनुसरन्ति, परन्तु ते तादृशानां विषयाणां सर्वथा चिन्तां न कुर्वन्ति। ||४||

ਜੋ ਪ੍ਰਭ ਭਾਵੈ ਸੋ ਥੀਐ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥
जो प्रभ भावै सो थीऐ अवरु न करणा जाइ ॥

यत् किमपि ईश्वरस्य इच्छां प्रसन्नं करोति तत् सम्भवति। अन्यत् किमपि कर्तुं न शक्यते।

ਜਨੁ ਨਾਨਕੁ ਜੀਵੈ ਨਾਮੁ ਲੈ ਹਰਿ ਦੇਵਹੁ ਸਹਜਿ ਸੁਭਾਇ ॥੫॥੨॥੩੫॥
जनु नानकु जीवै नामु लै हरि देवहु सहजि सुभाइ ॥५॥२॥३५॥

सेवकः नानकः नाम जपं कृत्वा जीवति। देहि मे भगवन् स्वभावतः । ||५||२||३५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430