विषार्थं लोभं स्वामित्वं च दुरात्मनं द्वन्द्वं च कुर्वन्ति। ||९||
सिद्धः सच्चः गुरुः भक्तिपूजां अन्तः रोपयति।
गुरुस्य शबादस्य वचनस्य माध्यमेन सः प्रेम्णा भगवतः नामे एव स्वस्य चेतनां केन्द्रीकृत्य स्थापयति।
भगवान् स्वस्य मनः, शरीरं, हृदयं च व्याप्नोति; गहने तस्य मनः भक्तिपूजनेन भगवतः स्तुतिभिः च सिक्तम् अस्ति। ||१०||
मम सच्चो भगवान् ईश्वरः राक्षसानां नाशकः।
गुरुस्य शाबादस्य वचनेन तस्य भक्तानां उद्धारः भवति।
मम सत्यः प्रभुः ईश्वरः सदा सत्यः अस्ति। सः राजानां शिरसाम् उपरि सम्राट् अस्ति। ||११||
सत्यं ते भक्ताः, ये तव मनसः प्रियाः ।
तस्य द्वारे तस्य स्तुतिकीर्तनं गायन्ति; ते गुरुशब्दवचनेन अलङ्कृताः, उन्नताः च भवन्ति।
रात्रौ दिवा तस्य बनिस्य सत्यं वचनं गायन्ति। नाम इति दरिद्राणां धनम् । ||१२||
ये त्वया संयोजसि भगवन् ते पुनः कदापि न विरहन्ति ।
गुरुशब्दवचनद्वारा ते त्वां सदा स्तुवन्ति।
त्वं सर्वेषु एकः प्रभुः स्वामी च असि। शबादद्वारा नाम प्रशंस्यते। ||१३||
शाबादं विना त्वां कोऽपि न जानाति ।
अवाच्यं वाक्यं त्वमेव वदसि।
त्वमेव शाबादः सदा गुरुः महान् दाता; जपन् भगवतः नाम, त्वं निधिं प्रयच्छसि। ||१४||
त्वमेव विश्वस्य प्रजापतिः ।
भवता लिखितं कश्चित् मेटयितुं न शक्नोति।
त्वं स्वयमेव गुरमुखं नाम आशीर्वादयसि, यः न पुनः संशयितः, न च उत्तरदायी भवति। ||१५||
तव दरबारद्वारे तव सत्या भक्ताः तिष्ठन्ति।
ते प्रेम्णा स्नेहेन च शाबादं सेवन्ते।
हे नानक, ये नामानुरूपाः, ते विरक्ताः तिष्ठन्ति; नामद्वारा तेषां कार्याणि निराकृतानि भवन्ति। ||१६||३||१२||
मारू, तृतीय मेहलः १.
मम सच्चा प्रभु ईश्वरः नाटकं मञ्चितवान् अस्ति।
न कश्चित् अन्यवत् सृष्टः ।
सः तान् भिन्नान् कृतवान्, सः तान् प्रीत्या पश्यति; सः सर्वान् रसान् शरीरे स्थापयति स्म। ||१||
त्वं स्वयं प्राणस्य ताडनं स्पन्दसि।
शिवं च शक्तिं च ऊर्जां द्रव्यं च - त्वया शरीरे स्थापिताः।
गुरुप्रसादेन संसारं विमुखीकृत्य, आध्यात्मिकप्रज्ञारत्नं, शब्दवचनं च प्राप्नोति। ||२||
स एव अन्धकारं प्रकाशं च सृष्टवान् ।
स एव व्याप्तः; अन्यः सर्वथा नास्ति।
यः स्वात्मानं साक्षात्करोति - गुरुप्रसादेन तस्य मनसः कमलं प्रफुल्लते। ||३||
केवलं स एव तस्य गभीरताम् विस्तारं च जानाति।
अन्ये जनाः केवलं श्रोतुं श्रोतुं च शक्नुवन्ति यत् उक्तं उक्तं च।
आध्यात्मिकबुद्धिमान्, गुरमुख इति आत्मानं अवगच्छति; सः सत्यं भगवन्तं स्तुवति। ||४||
शरीरस्य अन्तः गहने अमूल्यं वस्तु अस्ति।
सः एव द्वाराणि उद्घाटयति।
गुरमुखः सहजतया अम्ब्रोसियल-अमृते स्रवति, कामस्य अग्निः च शामितः भवति। ||५||
सः सर्वान् रसान् शरीरस्य अन्तः स्थापयति स्म।
कियत् दुर्लभाः सन्ति ये अवगच्छन्ति, गुरुस्य शबदस्य वचनस्य माध्यमेन।
अतः आत्मनः अन्तः अन्वेष्टुम्, शब्दस्य स्तुतिं च कुरुत। किमर्थं भवतः बहिः धावति ? ||६||
स्वादनं विना कोऽपि रसस्य आनन्दं न लभते ।
गुरुशब्दवचनद्वारा अम्ब्रोसियलामृते पिबति।
अम्ब्रोसियलामृतं पिबति, अनैतिकत्वं च प्राप्नोति, यदा गुरुस्य शबादस्य उदात्ततत्त्वं प्राप्यते। ||७||
आत्मनः साक्षात्कारः, सर्वगुणान् जानाति।