श्री गुरु ग्रन्थ साहिबः

पुटः - 1056


ਬਿਖਿਆ ਕਾਰਣਿ ਲਬੁ ਲੋਭੁ ਕਮਾਵਹਿ ਦੁਰਮਤਿ ਕਾ ਦੋਰਾਹਾ ਹੇ ॥੯॥
बिखिआ कारणि लबु लोभु कमावहि दुरमति का दोराहा हे ॥९॥

विषार्थं लोभं स्वामित्वं च दुरात्मनं द्वन्द्वं च कुर्वन्ति। ||९||

ਪੂਰਾ ਸਤਿਗੁਰੁ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥
पूरा सतिगुरु भगति द्रिड़ाए ॥

सिद्धः सच्चः गुरुः भक्तिपूजां अन्तः रोपयति।

ਗੁਰ ਕੈ ਸਬਦਿ ਹਰਿ ਨਾਮਿ ਚਿਤੁ ਲਾਏ ॥
गुर कै सबदि हरि नामि चितु लाए ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन सः प्रेम्णा भगवतः नामे एव स्वस्य चेतनां केन्द्रीकृत्य स्थापयति।

ਮਨਿ ਤਨਿ ਹਰਿ ਰਵਿਆ ਘਟ ਅੰਤਰਿ ਮਨਿ ਭੀਨੈ ਭਗਤਿ ਸਲਾਹਾ ਹੇ ॥੧੦॥
मनि तनि हरि रविआ घट अंतरि मनि भीनै भगति सलाहा हे ॥१०॥

भगवान् स्वस्य मनः, शरीरं, हृदयं च व्याप्नोति; गहने तस्य मनः भक्तिपूजनेन भगवतः स्तुतिभिः च सिक्तम् अस्ति। ||१०||

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਅਸੁਰ ਸੰਘਾਰਣੁ ॥
मेरा प्रभु साचा असुर संघारणु ॥

मम सच्चो भगवान् ईश्वरः राक्षसानां नाशकः।

ਗੁਰ ਕੈ ਸਬਦਿ ਭਗਤਿ ਨਿਸਤਾਰਣੁ ॥
गुर कै सबदि भगति निसतारणु ॥

गुरुस्य शाबादस्य वचनेन तस्य भक्तानां उद्धारः भवति।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਸਦ ਹੀ ਸਾਚਾ ਸਿਰਿ ਸਾਹਾ ਪਾਤਿਸਾਹਾ ਹੇ ॥੧੧॥
मेरा प्रभु साचा सद ही साचा सिरि साहा पातिसाहा हे ॥११॥

मम सत्यः प्रभुः ईश्वरः सदा सत्यः अस्ति। सः राजानां शिरसाम् उपरि सम्राट् अस्ति। ||११||

ਸੇ ਭਗਤ ਸਚੇ ਤੇਰੈ ਮਨਿ ਭਾਏ ॥
से भगत सचे तेरै मनि भाए ॥

सत्यं ते भक्ताः, ये तव मनसः प्रियाः ।

ਦਰਿ ਕੀਰਤਨੁ ਕਰਹਿ ਗੁਰ ਸਬਦਿ ਸੁਹਾਏ ॥
दरि कीरतनु करहि गुर सबदि सुहाए ॥

तस्य द्वारे तस्य स्तुतिकीर्तनं गायन्ति; ते गुरुशब्दवचनेन अलङ्कृताः, उन्नताः च भवन्ति।

ਸਾਚੀ ਬਾਣੀ ਅਨਦਿਨੁ ਗਾਵਹਿ ਨਿਰਧਨ ਕਾ ਨਾਮੁ ਵੇਸਾਹਾ ਹੇ ॥੧੨॥
साची बाणी अनदिनु गावहि निरधन का नामु वेसाहा हे ॥१२॥

रात्रौ दिवा तस्य बनिस्य सत्यं वचनं गायन्ति। नाम इति दरिद्राणां धनम् । ||१२||

ਜਿਨ ਆਪੇ ਮੇਲਿ ਵਿਛੋੜਹਿ ਨਾਹੀ ॥
जिन आपे मेलि विछोड़हि नाही ॥

ये त्वया संयोजसि भगवन् ते पुनः कदापि न विरहन्ति ।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਦਾ ਸਾਲਾਹੀ ॥
गुर कै सबदि सदा सालाही ॥

गुरुशब्दवचनद्वारा ते त्वां सदा स्तुवन्ति।

ਸਭਨਾ ਸਿਰਿ ਤੂ ਏਕੋ ਸਾਹਿਬੁ ਸਬਦੇ ਨਾਮੁ ਸਲਾਹਾ ਹੇ ॥੧੩॥
सभना सिरि तू एको साहिबु सबदे नामु सलाहा हे ॥१३॥

त्वं सर्वेषु एकः प्रभुः स्वामी च असि। शबादद्वारा नाम प्रशंस्यते। ||१३||

ਬਿਨੁ ਸਬਦੈ ਤੁਧੁਨੋ ਕੋਈ ਨ ਜਾਣੀ ॥
बिनु सबदै तुधुनो कोई न जाणी ॥

शाबादं विना त्वां कोऽपि न जानाति ।

ਤੁਧੁ ਆਪੇ ਕਥੀ ਅਕਥ ਕਹਾਣੀ ॥
तुधु आपे कथी अकथ कहाणी ॥

अवाच्यं वाक्यं त्वमेव वदसि।

ਆਪੇ ਸਬਦੁ ਸਦਾ ਗੁਰੁ ਦਾਤਾ ਹਰਿ ਨਾਮੁ ਜਪਿ ਸੰਬਾਹਾ ਹੇ ॥੧੪॥
आपे सबदु सदा गुरु दाता हरि नामु जपि संबाहा हे ॥१४॥

त्वमेव शाबादः सदा गुरुः महान् दाता; जपन् भगवतः नाम, त्वं निधिं प्रयच्छसि। ||१४||

ਤੂ ਆਪੇ ਕਰਤਾ ਸਿਰਜਣਹਾਰਾ ॥
तू आपे करता सिरजणहारा ॥

त्वमेव विश्वस्य प्रजापतिः ।

ਤੇਰਾ ਲਿਖਿਆ ਕੋਇ ਨ ਮੇਟਣਹਾਰਾ ॥
तेरा लिखिआ कोइ न मेटणहारा ॥

भवता लिखितं कश्चित् मेटयितुं न शक्नोति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਦੇਵਹਿ ਤੂ ਆਪੇ ਸਹਸਾ ਗਣਤ ਨ ਤਾਹਾ ਹੇ ॥੧੫॥
गुरमुखि नामु देवहि तू आपे सहसा गणत न ताहा हे ॥१५॥

त्वं स्वयमेव गुरमुखं नाम आशीर्वादयसि, यः न पुनः संशयितः, न च उत्तरदायी भवति। ||१५||

ਭਗਤ ਸਚੇ ਤੇਰੈ ਦਰਵਾਰੇ ॥
भगत सचे तेरै दरवारे ॥

तव दरबारद्वारे तव सत्या भक्ताः तिष्ठन्ति।

ਸਬਦੇ ਸੇਵਨਿ ਭਾਇ ਪਿਆਰੇ ॥
सबदे सेवनि भाइ पिआरे ॥

ते प्रेम्णा स्नेहेन च शाबादं सेवन्ते।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਬੈਰਾਗੀ ਨਾਮੇ ਕਾਰਜੁ ਸੋਹਾ ਹੇ ॥੧੬॥੩॥੧੨॥
नानक नामि रते बैरागी नामे कारजु सोहा हे ॥१६॥३॥१२॥

हे नानक, ये नामानुरूपाः, ते विरक्ताः तिष्ठन्ति; नामद्वारा तेषां कार्याणि निराकृतानि भवन्ति। ||१६||३||१२||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਮੇਰੈ ਪ੍ਰਭਿ ਸਾਚੈ ਇਕੁ ਖੇਲੁ ਰਚਾਇਆ ॥
मेरै प्रभि साचै इकु खेलु रचाइआ ॥

मम सच्चा प्रभु ईश्वरः नाटकं मञ्चितवान् अस्ति।

ਕੋਇ ਨ ਕਿਸ ਹੀ ਜੇਹਾ ਉਪਾਇਆ ॥
कोइ न किस ही जेहा उपाइआ ॥

न कश्चित् अन्यवत् सृष्टः ।

ਆਪੇ ਫਰਕੁ ਕਰੇ ਵੇਖਿ ਵਿਗਸੈ ਸਭਿ ਰਸ ਦੇਹੀ ਮਾਹਾ ਹੇ ॥੧॥
आपे फरकु करे वेखि विगसै सभि रस देही माहा हे ॥१॥

सः तान् भिन्नान् कृतवान्, सः तान् प्रीत्या पश्यति; सः सर्वान् रसान् शरीरे स्थापयति स्म। ||१||

ਵਾਜੈ ਪਉਣੁ ਤੈ ਆਪਿ ਵਜਾਏ ॥
वाजै पउणु तै आपि वजाए ॥

त्वं स्वयं प्राणस्य ताडनं स्पन्दसि।

ਸਿਵ ਸਕਤੀ ਦੇਹੀ ਮਹਿ ਪਾਏ ॥
सिव सकती देही महि पाए ॥

शिवं च शक्तिं च ऊर्जां द्रव्यं च - त्वया शरीरे स्थापिताः।

ਗੁਰਪਰਸਾਦੀ ਉਲਟੀ ਹੋਵੈ ਗਿਆਨ ਰਤਨੁ ਸਬਦੁ ਤਾਹਾ ਹੇ ॥੨॥
गुरपरसादी उलटी होवै गिआन रतनु सबदु ताहा हे ॥२॥

गुरुप्रसादेन संसारं विमुखीकृत्य, आध्यात्मिकप्रज्ञारत्नं, शब्दवचनं च प्राप्नोति। ||२||

ਅੰਧੇਰਾ ਚਾਨਣੁ ਆਪੇ ਕੀਆ ॥
अंधेरा चानणु आपे कीआ ॥

स एव अन्धकारं प्रकाशं च सृष्टवान् ।

ਏਕੋ ਵਰਤੈ ਅਵਰੁ ਨ ਬੀਆ ॥
एको वरतै अवरु न बीआ ॥

स एव व्याप्तः; अन्यः सर्वथा नास्ति।

ਗੁਰਪਰਸਾਦੀ ਆਪੁ ਪਛਾਣੈ ਕਮਲੁ ਬਿਗਸੈ ਬੁਧਿ ਤਾਹਾ ਹੇ ॥੩॥
गुरपरसादी आपु पछाणै कमलु बिगसै बुधि ताहा हे ॥३॥

यः स्वात्मानं साक्षात्करोति - गुरुप्रसादेन तस्य मनसः कमलं प्रफुल्लते। ||३||

ਅਪਣੀ ਗਹਣ ਗਤਿ ਆਪੇ ਜਾਣੈ ॥
अपणी गहण गति आपे जाणै ॥

केवलं स एव तस्य गभीरताम् विस्तारं च जानाति।

ਹੋਰੁ ਲੋਕੁ ਸੁਣਿ ਸੁਣਿ ਆਖਿ ਵਖਾਣੈ ॥
होरु लोकु सुणि सुणि आखि वखाणै ॥

अन्ये जनाः केवलं श्रोतुं श्रोतुं च शक्नुवन्ति यत् उक्तं उक्तं च।

ਗਿਆਨੀ ਹੋਵੈ ਸੁ ਗੁਰਮੁਖਿ ਬੂਝੈ ਸਾਚੀ ਸਿਫਤਿ ਸਲਾਹਾ ਹੇ ॥੪॥
गिआनी होवै सु गुरमुखि बूझै साची सिफति सलाहा हे ॥४॥

आध्यात्मिकबुद्धिमान्, गुरमुख इति आत्मानं अवगच्छति; सः सत्यं भगवन्तं स्तुवति। ||४||

ਦੇਹੀ ਅੰਦਰਿ ਵਸਤੁ ਅਪਾਰਾ ॥
देही अंदरि वसतु अपारा ॥

शरीरस्य अन्तः गहने अमूल्यं वस्तु अस्ति।

ਆਪੇ ਕਪਟ ਖੁਲਾਵਣਹਾਰਾ ॥
आपे कपट खुलावणहारा ॥

सः एव द्वाराणि उद्घाटयति।

ਗੁਰਮੁਖਿ ਸਹਜੇ ਅੰਮ੍ਰਿਤੁ ਪੀਵੈ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝਾਹਾ ਹੇ ॥੫॥
गुरमुखि सहजे अंम्रितु पीवै त्रिसना अगनि बुझाहा हे ॥५॥

गुरमुखः सहजतया अम्ब्रोसियल-अमृते स्रवति, कामस्य अग्निः च शामितः भवति। ||५||

ਸਭਿ ਰਸ ਦੇਹੀ ਅੰਦਰਿ ਪਾਏ ॥
सभि रस देही अंदरि पाए ॥

सः सर्वान् रसान् शरीरस्य अन्तः स्थापयति स्म।

ਵਿਰਲੇ ਕਉ ਗੁਰੁ ਸਬਦੁ ਬੁਝਾਏ ॥
विरले कउ गुरु सबदु बुझाए ॥

कियत् दुर्लभाः सन्ति ये अवगच्छन्ति, गुरुस्य शबदस्य वचनस्य माध्यमेन।

ਅੰਦਰੁ ਖੋਜੇ ਸਬਦੁ ਸਾਲਾਹੇ ਬਾਹਰਿ ਕਾਹੇ ਜਾਹਾ ਹੇ ॥੬॥
अंदरु खोजे सबदु सालाहे बाहरि काहे जाहा हे ॥६॥

अतः आत्मनः अन्तः अन्वेष्टुम्, शब्दस्य स्तुतिं च कुरुत। किमर्थं भवतः बहिः धावति ? ||६||

ਵਿਣੁ ਚਾਖੇ ਸਾਦੁ ਕਿਸੈ ਨ ਆਇਆ ॥
विणु चाखे सादु किसै न आइआ ॥

स्वादनं विना कोऽपि रसस्य आनन्दं न लभते ।

ਗੁਰ ਕੈ ਸਬਦਿ ਅੰਮ੍ਰਿਤੁ ਪੀਆਇਆ ॥
गुर कै सबदि अंम्रितु पीआइआ ॥

गुरुशब्दवचनद्वारा अम्ब्रोसियलामृते पिबति।

ਅੰਮ੍ਰਿਤੁ ਪੀ ਅਮਰਾ ਪਦੁ ਹੋਏ ਗੁਰ ਕੈ ਸਬਦਿ ਰਸੁ ਤਾਹਾ ਹੇ ॥੭॥
अंम्रितु पी अमरा पदु होए गुर कै सबदि रसु ताहा हे ॥७॥

अम्ब्रोसियलामृतं पिबति, अनैतिकत्वं च प्राप्नोति, यदा गुरुस्य शबादस्य उदात्ततत्त्वं प्राप्यते। ||७||

ਆਪੁ ਪਛਾਣੈ ਸੋ ਸਭਿ ਗੁਣ ਜਾਣੈ ॥
आपु पछाणै सो सभि गुण जाणै ॥

आत्मनः साक्षात्कारः, सर्वगुणान् जानाति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430