श्री गुरु ग्रन्थ साहिबः

पुटः - 130


ਤਿਸੁ ਰੂਪੁ ਨ ਰੇਖਿਆ ਘਟਿ ਘਟਿ ਦੇਖਿਆ ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
तिसु रूपु न रेखिआ घटि घटि देखिआ गुरमुखि अलखु लखावणिआ ॥१॥ रहाउ ॥

तस्य न रूपं न च आकारः; सः एकैकस्य हृदयस्य अन्तः दृश्यते। गुरमुखः अज्ञेयं ज्ञातुम् आगच्छति। ||१||विराम||

ਤੂ ਦਇਆਲੁ ਕਿਰਪਾਲੁ ਪ੍ਰਭੁ ਸੋਈ ॥
तू दइआलु किरपालु प्रभु सोई ॥

त्वं ईश्वरः दयालुः दयालुः च असि।

ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਅਵਰੁ ਨ ਕੋਈ ॥
तुधु बिनु दूजा अवरु न कोई ॥

त्वया विना अन्यः सर्वथा नास्ति ।

ਗੁਰੁ ਪਰਸਾਦੁ ਕਰੇ ਨਾਮੁ ਦੇਵੈ ਨਾਮੇ ਨਾਮਿ ਸਮਾਵਣਿਆ ॥੨॥
गुरु परसादु करे नामु देवै नामे नामि समावणिआ ॥२॥

यदा गुरुः अस्माकं उपरि स्वस्य कृपां वर्षयति तदा सः अस्मान् नामेन आशीर्वादं ददाति; नामद्वारा वयं नामे विलीनाः भवेम। ||२||

ਤੂੰ ਆਪੇ ਸਚਾ ਸਿਰਜਣਹਾਰਾ ॥
तूं आपे सचा सिरजणहारा ॥

त्वमेव सत्यं प्रजापतिः प्रभुः ।

ਭਗਤੀ ਭਰੇ ਤੇਰੇ ਭੰਡਾਰਾ ॥
भगती भरे तेरे भंडारा ॥

भक्तिपूजनेन तव निधिः प्रफुल्लितः अस्ति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਮਿਲੈ ਮਨੁ ਭੀਜੈ ਸਹਜਿ ਸਮਾਧਿ ਲਗਾਵਣਿਆ ॥੩॥
गुरमुखि नामु मिलै मनु भीजै सहजि समाधि लगावणिआ ॥३॥

गुरमुखाः नाम लभन्ते । तेषां मनः मुग्धं भवति, ते च सहजतया सहजतया च समाधिं प्रविशन्ति। ||३||

ਅਨਦਿਨੁ ਗੁਣ ਗਾਵਾ ਪ੍ਰਭ ਤੇਰੇ ॥
अनदिनु गुण गावा प्रभ तेरे ॥

रात्रौ दिवा तव गौरवं स्तुतिं गायामि देव।

ਤੁਧੁ ਸਾਲਾਹੀ ਪ੍ਰੀਤਮ ਮੇਰੇ ॥
तुधु सालाही प्रीतम मेरे ॥

त्वां प्रशंसामि प्रिये ।

ਤੁਧੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਜਾਚਾ ਗੁਰਪਰਸਾਦੀ ਤੂੰ ਪਾਵਣਿਆ ॥੪॥
तुधु बिनु अवरु न कोई जाचा गुरपरसादी तूं पावणिआ ॥४॥

त्वया विना अन्यो नास्ति मम अन्वेषणीयः । गुरुप्रसादेन एव त्वं लभ्यते। ||४||

ਅਗਮੁ ਅਗੋਚਰੁ ਮਿਤਿ ਨਹੀ ਪਾਈ ॥
अगमु अगोचरु मिति नही पाई ॥

अगम्यमगमेश्वरस्य सीमाः न लभ्यन्ते।

ਅਪਣੀ ਕ੍ਰਿਪਾ ਕਰਹਿ ਤੂੰ ਲੈਹਿ ਮਿਲਾਈ ॥
अपणी क्रिपा करहि तूं लैहि मिलाई ॥

अनुग्रहं दत्त्वा त्वं अस्मान् स्वस्मिन् विलीयते ।

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਧਿਆਈਐ ਸਬਦੁ ਸੇਵਿ ਸੁਖੁ ਪਾਵਣਿਆ ॥੫॥
पूरे गुर कै सबदि धिआईऐ सबदु सेवि सुखु पावणिआ ॥५॥

सिद्धगुरुवचनस्य शाबादस्य माध्यमेन वयं भगवन्तं ध्यानं कुर्मः। शाबादस्य सेवां कुर्वन् शान्तिः लभ्यते। ||५||

ਰਸਨਾ ਗੁਣਵੰਤੀ ਗੁਣ ਗਾਵੈ ॥
रसना गुणवंती गुण गावै ॥

प्रशंसनीया जिह्वा या भगवतः महिमा स्तुतिं गायति।

ਨਾਮੁ ਸਲਾਹੇ ਸਚੇ ਭਾਵੈ ॥
नामु सलाहे सचे भावै ॥

नाम स्तुवन् सत्प्रियं भवति ।

ਗੁਰਮੁਖਿ ਸਦਾ ਰਹੈ ਰੰਗਿ ਰਾਤੀ ਮਿਲਿ ਸਚੇ ਸੋਭਾ ਪਾਵਣਿਆ ॥੬॥
गुरमुखि सदा रहै रंगि राती मिलि सचे सोभा पावणिआ ॥६॥

गुरमुखः सदा भगवतः प्रेम्णा ओतप्रोतः तिष्ठति। सत्येश्वरं मिलित्वा महिमा लभ्यते। ||६||

ਮਨਮੁਖੁ ਕਰਮ ਕਰੇ ਅਹੰਕਾਰੀ ॥
मनमुखु करम करे अहंकारी ॥

अहङ्कारेण कर्माणि कुर्वन्ति स्वेच्छा मनमुखाः।

ਜੂਐ ਜਨਮੁ ਸਭ ਬਾਜੀ ਹਾਰੀ ॥
जूऐ जनमु सभ बाजी हारी ॥

द्यूते सर्वं प्राणं नष्टं कुर्वन्ति।

ਅੰਤਰਿ ਲੋਭੁ ਮਹਾ ਗੁਬਾਰਾ ਫਿਰਿ ਫਿਰਿ ਆਵਣ ਜਾਵਣਿਆ ॥੭॥
अंतरि लोभु महा गुबारा फिरि फिरि आवण जावणिआ ॥७॥

अन्तः लोभस्य घोरः अन्धकारः अस्ति, तथा च ते पुनर्जन्मरूपेण आगच्छन्ति गच्छन्ति च, पुनः पुनः। ||७||

ਆਪੇ ਕਰਤਾ ਦੇ ਵਡਿਆਈ ॥
आपे करता दे वडिआई ॥

प्रजापति एव वैभवं प्रयच्छति

ਜਿਨ ਕਉ ਆਪਿ ਲਿਖਤੁ ਧੁਰਿ ਪਾਈ ॥
जिन कउ आपि लिखतु धुरि पाई ॥

येषां उपरि सः स्वयमेव एवम् पूर्वनिर्धारितः।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਭਉ ਭੰਜਨੁ ਗੁਰਸਬਦੀ ਸੁਖੁ ਪਾਵਣਿਆ ॥੮॥੧॥੩੪॥
नानक नामु मिलै भउ भंजनु गुरसबदी सुखु पावणिआ ॥८॥१॥३४॥

हे नानक, ते नाम गृह्णन्ति भगवतः नाम, भयनाशक; गुरुस्य शबादस्य वचनस्य माध्यमेन ते शान्तिं प्राप्नुवन्ति। ||८||१||३४||

ਮਾਝ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
माझ महला ५ घरु १ ॥

माझ, पंचम मेहल, प्रथम सदन : १.

ਅੰਤਰਿ ਅਲਖੁ ਨ ਜਾਈ ਲਖਿਆ ॥
अंतरि अलखु न जाई लखिआ ॥

अदृष्टः प्रभुः अन्तः अस्ति, किन्तु सः द्रष्टुं न शक्यते।

ਨਾਮੁ ਰਤਨੁ ਲੈ ਗੁਝਾ ਰਖਿਆ ॥
नामु रतनु लै गुझा रखिआ ॥

नामरत्नं भगवतः नाम गृहीतवान्, सुगुप्तं च धारयति।

ਅਗਮੁ ਅਗੋਚਰੁ ਸਭ ਤੇ ਊਚਾ ਗੁਰ ਕੈ ਸਬਦਿ ਲਖਾਵਣਿਆ ॥੧॥
अगमु अगोचरु सभ ते ऊचा गुर कै सबदि लखावणिआ ॥१॥

दुर्गमः दुर्बोधः च सर्वेभ्यः परः प्रभुः। गुरुस्य शबादस्य वचनद्वारा सः ज्ञायते। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਕਲਿ ਮਹਿ ਨਾਮੁ ਸੁਣਾਵਣਿਆ ॥
हउ वारी जीउ वारी कलि महि नामु सुणावणिआ ॥

अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, नामजपकानां कृते, अस्मिन् कलियुगस्य कृष्णयुगे।

ਸੰਤ ਪਿਆਰੇ ਸਚੈ ਧਾਰੇ ਵਡਭਾਗੀ ਦਰਸਨੁ ਪਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
संत पिआरे सचै धारे वडभागी दरसनु पावणिआ ॥१॥ रहाउ ॥

प्रिया सन्ताः सत्येश्वरेण स्थापिताः। महता सौभाग्येन तेषां दर्शनस्य भगवता दर्शनं लभ्यते। ||१||विराम||

ਸਾਧਿਕ ਸਿਧ ਜਿਸੈ ਕਉ ਫਿਰਦੇ ॥
साधिक सिध जिसै कउ फिरदे ॥

सिद्धैः साधकैः यः अन्विष्यते ।

ਬ੍ਰਹਮੇ ਇੰਦ੍ਰ ਧਿਆਇਨਿ ਹਿਰਦੇ ॥
ब्रहमे इंद्र धिआइनि हिरदे ॥

यं ब्रह्मा इन्द्रश्च हृदयान्तरं ध्यायन्ति।

ਕੋਟਿ ਤੇਤੀਸਾ ਖੋਜਹਿ ਤਾ ਕਉ ਗੁਰ ਮਿਲਿ ਹਿਰਦੈ ਗਾਵਣਿਆ ॥੨॥
कोटि तेतीसा खोजहि ता कउ गुर मिलि हिरदै गावणिआ ॥२॥

यं त्रिशतं त्रिंशत् कोटिः अर्धदेवाः अन्वेषयन्ति-गुरुं मिलित्वा, एकः हृदयस्य अन्तः तस्य स्तुतिं गातुं आगच्छति। ||२||

ਆਠ ਪਹਰ ਤੁਧੁ ਜਾਪੇ ਪਵਨਾ ॥
आठ पहर तुधु जापे पवना ॥

चतुर्विंशतिघण्टाः दिने वायुः श्वसति तव नाम ।

ਧਰਤੀ ਸੇਵਕ ਪਾਇਕ ਚਰਨਾ ॥
धरती सेवक पाइक चरना ॥

पृथिवी तव दासः पादयोः दासः।

ਖਾਣੀ ਬਾਣੀ ਸਰਬ ਨਿਵਾਸੀ ਸਭਨਾ ਕੈ ਮਨਿ ਭਾਵਣਿਆ ॥੩॥
खाणी बाणी सरब निवासी सभना कै मनि भावणिआ ॥३॥

चतुर्षु सृष्टिस्रोतेषु सर्ववाक्येषु च त्वं निवससि । त्वं सर्वेषां मनसि प्रियः असि। ||३||

ਸਾਚਾ ਸਾਹਿਬੁ ਗੁਰਮੁਖਿ ਜਾਪੈ ॥
साचा साहिबु गुरमुखि जापै ॥

सत्येश्वरः गुरुश्च गुरमुखैः प्रसिद्धः |

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਸਿਞਾਪੈ ॥
पूरे गुर कै सबदि सिञापै ॥

सः सिद्धगुरुवचनस्य शाबादस्य माध्यमेन साक्षात्कृतः भवति।

ਜਿਨ ਪੀਆ ਸੇਈ ਤ੍ਰਿਪਤਾਸੇ ਸਚੇ ਸਚਿ ਅਘਾਵਣਿਆ ॥੪॥
जिन पीआ सेई त्रिपतासे सचे सचि अघावणिआ ॥४॥

ये तत् पिबन्ति ते तृप्ताः भवन्ति। सत्यतमस्य माध्यमेन ते सिद्धाः भवन्ति। ||४||

ਤਿਸੁ ਘਰਿ ਸਹਜਾ ਸੋਈ ਸੁਹੇਲਾ ॥
तिसु घरि सहजा सोई सुहेला ॥

स्वभूतानां गृहे शान्ततया आरामेन च।

ਅਨਦ ਬਿਨੋਦ ਕਰੇ ਸਦ ਕੇਲਾ ॥
अनद बिनोद करे सद केला ॥

आनन्ददायकाः भोगभोगिनः शाश्वतप्रमोदकाः ।

ਸੋ ਧਨਵੰਤਾ ਸੋ ਵਡ ਸਾਹਾ ਜੋ ਗੁਰ ਚਰਣੀ ਮਨੁ ਲਾਵਣਿਆ ॥੫॥
सो धनवंता सो वड साहा जो गुर चरणी मनु लावणिआ ॥५॥

ते धनिनः, महेन्द्राः च; ते गुरुपादयोः मनः केन्द्रीक्रियन्ते। ||५||

ਪਹਿਲੋ ਦੇ ਤੈਂ ਰਿਜਕੁ ਸਮਾਹਾ ॥
पहिलो दे तैं रिजकु समाहा ॥

प्रथमं त्वया पोषणं निर्मितम्;

ਪਿਛੋ ਦੇ ਤੈਂ ਜੰਤੁ ਉਪਾਹਾ ॥
पिछो दे तैं जंतु उपाहा ॥

ततः, त्वया जीवाः सृष्टाः।

ਤੁਧੁ ਜੇਵਡੁ ਦਾਤਾ ਅਵਰੁ ਨ ਸੁਆਮੀ ਲਵੈ ਨ ਕੋਈ ਲਾਵਣਿਆ ॥੬॥
तुधु जेवडु दाता अवरु न सुआमी लवै न कोई लावणिआ ॥६॥

त्वत्समं दाता न विद्यते भगवन् गुरो | न कश्चित् त्वां उपसृत्य समं वा। ||६||

ਜਿਸੁ ਤੂੰ ਤੁਠਾ ਸੋ ਤੁਧੁ ਧਿਆਏ ॥
जिसु तूं तुठा सो तुधु धिआए ॥

ये त्वां प्रियाः ते त्वां ध्यायन्ति ।

ਸਾਧ ਜਨਾ ਕਾ ਮੰਤ੍ਰੁ ਕਮਾਏ ॥
साध जना का मंत्रु कमाए ॥

ते पवित्रस्य मन्त्रम् आचरन्ति।

ਆਪਿ ਤਰੈ ਸਗਲੇ ਕੁਲ ਤਾਰੇ ਤਿਸੁ ਦਰਗਹ ਠਾਕ ਨ ਪਾਵਣਿਆ ॥੭॥
आपि तरै सगले कुल तारे तिसु दरगह ठाक न पावणिआ ॥७॥

ते स्वयं तरन्ति, सर्वान् पूर्वजान् कुटुम्बान् च तारयन्ति । भगवतः प्राङ्गणे ते न बाधकं मिलन्ति। ||७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430