तस्य न रूपं न च आकारः; सः एकैकस्य हृदयस्य अन्तः दृश्यते। गुरमुखः अज्ञेयं ज्ञातुम् आगच्छति। ||१||विराम||
त्वं ईश्वरः दयालुः दयालुः च असि।
त्वया विना अन्यः सर्वथा नास्ति ।
यदा गुरुः अस्माकं उपरि स्वस्य कृपां वर्षयति तदा सः अस्मान् नामेन आशीर्वादं ददाति; नामद्वारा वयं नामे विलीनाः भवेम। ||२||
त्वमेव सत्यं प्रजापतिः प्रभुः ।
भक्तिपूजनेन तव निधिः प्रफुल्लितः अस्ति।
गुरमुखाः नाम लभन्ते । तेषां मनः मुग्धं भवति, ते च सहजतया सहजतया च समाधिं प्रविशन्ति। ||३||
रात्रौ दिवा तव गौरवं स्तुतिं गायामि देव।
त्वां प्रशंसामि प्रिये ।
त्वया विना अन्यो नास्ति मम अन्वेषणीयः । गुरुप्रसादेन एव त्वं लभ्यते। ||४||
अगम्यमगमेश्वरस्य सीमाः न लभ्यन्ते।
अनुग्रहं दत्त्वा त्वं अस्मान् स्वस्मिन् विलीयते ।
सिद्धगुरुवचनस्य शाबादस्य माध्यमेन वयं भगवन्तं ध्यानं कुर्मः। शाबादस्य सेवां कुर्वन् शान्तिः लभ्यते। ||५||
प्रशंसनीया जिह्वा या भगवतः महिमा स्तुतिं गायति।
नाम स्तुवन् सत्प्रियं भवति ।
गुरमुखः सदा भगवतः प्रेम्णा ओतप्रोतः तिष्ठति। सत्येश्वरं मिलित्वा महिमा लभ्यते। ||६||
अहङ्कारेण कर्माणि कुर्वन्ति स्वेच्छा मनमुखाः।
द्यूते सर्वं प्राणं नष्टं कुर्वन्ति।
अन्तः लोभस्य घोरः अन्धकारः अस्ति, तथा च ते पुनर्जन्मरूपेण आगच्छन्ति गच्छन्ति च, पुनः पुनः। ||७||
प्रजापति एव वैभवं प्रयच्छति
येषां उपरि सः स्वयमेव एवम् पूर्वनिर्धारितः।
हे नानक, ते नाम गृह्णन्ति भगवतः नाम, भयनाशक; गुरुस्य शबादस्य वचनस्य माध्यमेन ते शान्तिं प्राप्नुवन्ति। ||८||१||३४||
माझ, पंचम मेहल, प्रथम सदन : १.
अदृष्टः प्रभुः अन्तः अस्ति, किन्तु सः द्रष्टुं न शक्यते।
नामरत्नं भगवतः नाम गृहीतवान्, सुगुप्तं च धारयति।
दुर्गमः दुर्बोधः च सर्वेभ्यः परः प्रभुः। गुरुस्य शबादस्य वचनद्वारा सः ज्ञायते। ||१||
अहं यज्ञोऽस्मि, मे आत्मा यज्ञः, नामजपकानां कृते, अस्मिन् कलियुगस्य कृष्णयुगे।
प्रिया सन्ताः सत्येश्वरेण स्थापिताः। महता सौभाग्येन तेषां दर्शनस्य भगवता दर्शनं लभ्यते। ||१||विराम||
सिद्धैः साधकैः यः अन्विष्यते ।
यं ब्रह्मा इन्द्रश्च हृदयान्तरं ध्यायन्ति।
यं त्रिशतं त्रिंशत् कोटिः अर्धदेवाः अन्वेषयन्ति-गुरुं मिलित्वा, एकः हृदयस्य अन्तः तस्य स्तुतिं गातुं आगच्छति। ||२||
चतुर्विंशतिघण्टाः दिने वायुः श्वसति तव नाम ।
पृथिवी तव दासः पादयोः दासः।
चतुर्षु सृष्टिस्रोतेषु सर्ववाक्येषु च त्वं निवससि । त्वं सर्वेषां मनसि प्रियः असि। ||३||
सत्येश्वरः गुरुश्च गुरमुखैः प्रसिद्धः |
सः सिद्धगुरुवचनस्य शाबादस्य माध्यमेन साक्षात्कृतः भवति।
ये तत् पिबन्ति ते तृप्ताः भवन्ति। सत्यतमस्य माध्यमेन ते सिद्धाः भवन्ति। ||४||
स्वभूतानां गृहे शान्ततया आरामेन च।
आनन्ददायकाः भोगभोगिनः शाश्वतप्रमोदकाः ।
ते धनिनः, महेन्द्राः च; ते गुरुपादयोः मनः केन्द्रीक्रियन्ते। ||५||
प्रथमं त्वया पोषणं निर्मितम्;
ततः, त्वया जीवाः सृष्टाः।
त्वत्समं दाता न विद्यते भगवन् गुरो | न कश्चित् त्वां उपसृत्य समं वा। ||६||
ये त्वां प्रियाः ते त्वां ध्यायन्ति ।
ते पवित्रस्य मन्त्रम् आचरन्ति।
ते स्वयं तरन्ति, सर्वान् पूर्वजान् कुटुम्बान् च तारयन्ति । भगवतः प्राङ्गणे ते न बाधकं मिलन्ति। ||७||