श्री गुरु ग्रन्थ साहिबः

पुटः - 1317


ਹਰਿ ਸੁਆਮੀ ਹਰਿ ਪ੍ਰਭੁ ਤਿਨ ਮਿਲੇ ਜਿਨ ਲਿਖਿਆ ਧੁਰਿ ਹਰਿ ਪ੍ਰੀਤਿ ॥
हरि सुआमी हरि प्रभु तिन मिले जिन लिखिआ धुरि हरि प्रीति ॥

ते एव भगवन्तं, भगवन्तं, भगवन्तं, तेषां प्रभुं, गुरुं च मिलन्ति, यस्य भगवतः प्रेम पूर्वं निर्धारितम् अस्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਗੁਰ ਬਚਨਿ ਜਪਿਓ ਮਨਿ ਚੀਤਿ ॥੧॥
जन नानक नामु धिआइआ गुर बचनि जपिओ मनि चीति ॥१॥

सेवकः नानकः नाम भगवतः नाम ध्यायति; गुरुशिक्षायाः वचनस्य माध्यमेन मनसा सचेतनतया जपन्तु। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਪ੍ਰਭੁ ਸਜਣੁ ਲੋੜਿ ਲਹੁ ਭਾਗਿ ਵਸੈ ਵਡਭਾਗਿ ॥
हरि प्रभु सजणु लोड़ि लहु भागि वसै वडभागि ॥

भवतः परममित्रं प्रभुं परमेश्वरं अन्वेष्यताम्; महाभाग्येन, अतिभाग्यैः सह वसितुं आगच्छति।

ਗੁਰਿ ਪੂਰੈ ਦੇਖਾਲਿਆ ਨਾਨਕ ਹਰਿ ਲਿਵ ਲਾਗਿ ॥੨॥
गुरि पूरै देखालिआ नानक हरि लिव लागि ॥२॥

सिद्धगुरुद्वारा सः प्रकाश्यते नानक, भगवता प्रेम्णा अनुकूलः भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧਨੁ ਧਨੁ ਸੁਹਾਵੀ ਸਫਲ ਘੜੀ ਜਿਤੁ ਹਰਿ ਸੇਵਾ ਮਨਿ ਭਾਣੀ ॥
धनु धनु सुहावी सफल घड़ी जितु हरि सेवा मनि भाणी ॥

धन्यः धन्यः सुन्दरः फलप्रदः सः क्षणः यदा भगवतः सेवा मनसः प्रियं भवति।

ਹਰਿ ਕਥਾ ਸੁਣਾਵਹੁ ਮੇਰੇ ਗੁਰਸਿਖਹੁ ਮੇਰੇ ਹਰਿ ਪ੍ਰਭ ਅਕਥ ਕਹਾਣੀ ॥
हरि कथा सुणावहु मेरे गुरसिखहु मेरे हरि प्रभ अकथ कहाणी ॥

अतः भगवतः कथां घोषयन्तु हे मम गुरसिखाः; मम भगवतः ईश्वरस्य अवाच्यवाक्यं वदतु।

ਕਿਉ ਪਾਈਐ ਕਿਉ ਦੇਖੀਐ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਸੁਘੜੁ ਸੁਜਾਣੀ ॥
किउ पाईऐ किउ देखीऐ मेरा हरि प्रभु सुघड़ु सुजाणी ॥

कथं तं प्राप्नुयाम् ? कथं तं पश्यामि ? मम भगवान् ईश्वरः सर्वज्ञः सर्वदर्शी च अस्ति।

ਹਰਿ ਮੇਲਿ ਦਿਖਾਏ ਆਪਿ ਹਰਿ ਗੁਰ ਬਚਨੀ ਨਾਮਿ ਸਮਾਣੀ ॥
हरि मेलि दिखाए आपि हरि गुर बचनी नामि समाणी ॥

गुरुशिक्षावचनद्वारा भगवान् स्वं प्रकाशयति; वयं नाम भगवतः नाम्नि लीने लीनाः भवेम।

ਤਿਨ ਵਿਟਹੁ ਨਾਨਕੁ ਵਾਰਿਆ ਜੋ ਜਪਦੇ ਹਰਿ ਨਿਰਬਾਣੀ ॥੧੦॥
तिन विटहु नानकु वारिआ जो जपदे हरि निरबाणी ॥१०॥

निर्वाणेश्वरं ध्यायमानानां कृते नानकं यज्ञः। ||१०||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਪ੍ਰਭ ਰਤੇ ਲੋਇਣਾ ਗਿਆਨ ਅੰਜਨੁ ਗੁਰੁ ਦੇਇ ॥
हरि प्रभ रते लोइणा गिआन अंजनु गुरु देइ ॥

एकस्य चक्षुः भगवता ईश्वरेण अभिषिक्तं भवति, यदा गुरुः आध्यात्मिकप्रज्ञा लेपं ददाति।

ਮੈ ਪ੍ਰਭੁ ਸਜਣੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਸਹਜਿ ਮਿਲੇਇ ॥੧॥
मै प्रभु सजणु पाइआ जन नानक सहजि मिलेइ ॥१॥

अहं ईश्वरं मम परममित्रं प्राप्तवान्; सेवकः नानकः सहजतया भगवति लीनः भवति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਗੁਰਮੁਖਿ ਅੰਤਰਿ ਸਾਂਤਿ ਹੈ ਮਨਿ ਤਨਿ ਨਾਮਿ ਸਮਾਇ ॥
गुरमुखि अंतरि सांति है मनि तनि नामि समाइ ॥

गुरमुखः अन्तः गहने शान्तिः, शान्तिः च परिपूर्णः अस्ति । तस्य मनः शरीरं च नाम भगवतः नामे लीनः भवति।

ਨਾਮੁ ਚਿਤਵੈ ਨਾਮੋ ਪੜੈ ਨਾਮਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
नामु चितवै नामो पड़ै नामि रहै लिव लाइ ॥

नाम चिन्तयति, नाम च पठति; सः नामस्य प्रेम्णा अनुकूलः तिष्ठति।

ਨਾਮੁ ਪਦਾਰਥੁ ਪਾਈਐ ਚਿੰਤਾ ਗਈ ਬਿਲਾਇ ॥
नामु पदारथु पाईऐ चिंता गई बिलाइ ॥

नामनिधिं लभते, चिन्तामुक्तः।

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਨਾਮੁ ਊਪਜੈ ਤ੍ਰਿਸਨਾ ਭੁਖ ਸਭ ਜਾਇ ॥
सतिगुरि मिलिऐ नामु ऊपजै त्रिसना भुख सभ जाइ ॥

सच्चे गुरुणा सह मिलित्वा नाम कूर्दति, सर्वे क्षुधापिपासा च प्रयान्ति।

ਨਾਨਕ ਨਾਮੇ ਰਤਿਆ ਨਾਮੋ ਪਲੈ ਪਾਇ ॥੨॥
नानक नामे रतिआ नामो पलै पाइ ॥२॥

नामसंयुक्तो नानक अङ्के नाम सङ्गृह्णाति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੁਧੁ ਆਪੇ ਜਗਤੁ ਉਪਾਇ ਕੈ ਤੁਧੁ ਆਪੇ ਵਸਗਤਿ ਕੀਤਾ ॥
तुधु आपे जगतु उपाइ कै तुधु आपे वसगति कीता ॥

त्वया एव जगत् सृजसि, त्वमेव तत् नियन्त्रयसि ।

ਇਕਿ ਮਨਮੁਖ ਕਰਿ ਹਾਰਾਇਅਨੁ ਇਕਨਾ ਮੇਲਿ ਗੁਰੂ ਤਿਨਾ ਜੀਤਾ ॥
इकि मनमुख करि हाराइअनु इकना मेलि गुरू तिना जीता ॥

केचन स्वेच्छा मनमुखाः - ते हानिम् कुर्वन्ति। अन्ये गुरुणा सह संयुज्यन्ते - ते विजयं कुर्वन्ति।

ਹਰਿ ਊਤਮੁ ਹਰਿ ਪ੍ਰਭ ਨਾਮੁ ਹੈ ਗੁਰ ਬਚਨਿ ਸਭਾਗੈ ਲੀਤਾ ॥
हरि ऊतमु हरि प्रभ नामु है गुर बचनि सभागै लीता ॥

भगवतः नाम भगवतः ईश्वरः उदात्तः अस्ति। भाग्यवन्तः तत् जपन्ति, गुरुशिक्षावचनद्वारा।

ਦੁਖੁ ਦਾਲਦੁ ਸਭੋ ਲਹਿ ਗਇਆ ਜਾਂ ਨਾਉ ਗੁਰੂ ਹਰਿ ਦੀਤਾ ॥
दुखु दालदु सभो लहि गइआ जां नाउ गुरू हरि दीता ॥

सर्वं दुःखं दारिद्र्यं च हरति, यदा गुरुः भगवतः नाम ददाति।

ਸਭਿ ਸੇਵਹੁ ਮੋਹਨੋ ਮਨਮੋਹਨੋ ਜਗਮੋਹਨੋ ਜਿਨਿ ਜਗਤੁ ਉਪਾਇ ਸਭੋ ਵਸਿ ਕੀਤਾ ॥੧੧॥
सभि सेवहु मोहनो मनमोहनो जगमोहनो जिनि जगतु उपाइ सभो वसि कीता ॥११॥

सर्वे मनसः प्रलोभनकर्ता, जगतः प्रलोभनकर्ता, यः जगत् निर्मितवान्, सर्वं नियन्त्रयति च सेवन्तु। ||११||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਮਨ ਅੰਤਰਿ ਹਉਮੈ ਰੋਗੁ ਹੈ ਭ੍ਰਮਿ ਭੂਲੇ ਮਨਮੁਖ ਦੁਰਜਨਾ ॥
मन अंतरि हउमै रोगु है भ्रमि भूले मनमुख दुरजना ॥

अहङ्कारस्य रोगः मनसः अन्तः गहनः अस्ति; स्वेच्छा मन्मुखाः दुष्टभूताश्च संशयमोहिताः |

ਨਾਨਕ ਰੋਗੁ ਵਞਾਇ ਮਿਲਿ ਸਤਿਗੁਰ ਸਾਧੂ ਸਜਨਾ ॥੧॥
नानक रोगु वञाइ मिलि सतिगुर साधू सजना ॥१॥

हे नानक सत्यगुरुं पवित्रमित्रेण सह मिलित्वा एव रोगः चिकित्सितः भवति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਮਨੁ ਤਨੁ ਤਾਮਿ ਸਗਾਰਵਾ ਜਾਂ ਦੇਖਾ ਹਰਿ ਨੈਣੇ ॥
मनु तनु तामि सगारवा जां देखा हरि नैणे ॥

मम मनः शरीरं च अलङ्कृतं उच्छ्रितं च, यदा अहं भगवन्तं चक्षुषा पश्यामि।

ਨਾਨਕ ਸੋ ਪ੍ਰਭੁ ਮੈ ਮਿਲੈ ਹਉ ਜੀਵਾ ਸਦੁ ਸੁਣੇ ॥੨॥
नानक सो प्रभु मै मिलै हउ जीवा सदु सुणे ॥२॥

तेन देवेन सह मिलित्वा नानक तस्य वाणीं श्रुत्वा जीवामि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਗੰਨਾਥ ਜਗਦੀਸਰ ਕਰਤੇ ਅਪਰੰਪਰ ਪੁਰਖੁ ਅਤੋਲੁ ॥
जगंनाथ जगदीसर करते अपरंपर पुरखु अतोलु ॥

प्रजापतिः जगतः प्रभुः जगतः स्वामी अनन्तः आदिमः अप्रमेयः जीवः अस्ति।

ਹਰਿ ਨਾਮੁ ਧਿਆਵਹੁ ਮੇਰੇ ਗੁਰਸਿਖਹੁ ਹਰਿ ਊਤਮੁ ਹਰਿ ਨਾਮੁ ਅਮੋਲੁ ॥
हरि नामु धिआवहु मेरे गुरसिखहु हरि ऊतमु हरि नामु अमोलु ॥

भगवतः नाम ध्यायन्तु हे मम गुरसिखाः; भगवान् उदात्तः, भगवतः नाम अमूल्यम् अस्ति।

ਜਿਨ ਧਿਆਇਆ ਹਿਰਦੈ ਦਿਨਸੁ ਰਾਤਿ ਤੇ ਮਿਲੇ ਨਹੀ ਹਰਿ ਰੋਲੁ ॥
जिन धिआइआ हिरदै दिनसु राति ते मिले नही हरि रोलु ॥

ये तं हृदि अहोरात्रं ध्यायन्ति ते भगवता सह विलीनाः भवन्ति - तत्र न संशयः।

ਵਡਭਾਗੀ ਸੰਗਤਿ ਮਿਲੈ ਗੁਰ ਸਤਿਗੁਰ ਪੂਰਾ ਬੋਲੁ ॥
वडभागी संगति मिलै गुर सतिगुर पूरा बोलु ॥

महता सौभाग्येन ते संगतस्य पवित्रसङ्घस्य सह मिलित्वा गुरुस्य सिद्धसत्यगुरुस्य वचनं वदन्ति।

ਸਭਿ ਧਿਆਵਹੁ ਨਰ ਨਾਰਾਇਣੋ ਨਾਰਾਇਣੋ ਜਿਤੁ ਚੂਕਾ ਜਮ ਝਗੜੁ ਝਗੋਲੁ ॥੧੨॥
सभि धिआवहु नर नाराइणो नाराइणो जितु चूका जम झगड़ु झगोलु ॥१२॥

सर्वे भगवन्तं भगवन्तं सर्वव्यापीं भगवन्तं ध्यायन्तु येन सर्वे विवादाः, मृत्युविग्रहाः च समाप्ताः भवन्ति। ||१२||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਹਰਿ ਜਨ ਹਰਿ ਹਰਿ ਚਉਦਿਆ ਸਰੁ ਸੰਧਿਆ ਗਾਵਾਰ ॥
हरि जन हरि हरि चउदिआ सरु संधिआ गावार ॥

हरः हर इति नाम जपेति विनयशीलः भृत्यः । मूर्खः मूर्खः तं बाणान् प्रहरति।

ਨਾਨਕ ਹਰਿ ਜਨ ਹਰਿ ਲਿਵ ਉਬਰੇ ਜਿਨ ਸੰਧਿਆ ਤਿਸੁ ਫਿਰਿ ਮਾਰ ॥੧॥
नानक हरि जन हरि लिव उबरे जिन संधिआ तिसु फिरि मार ॥१॥

हे नानक भगवतः विनयसेवकः भगवतः प्रेम्णा तारितः भवति। बाणः परिवृत्तः, तं हन्ति च यः तं विदारयति । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430