ते एव भगवन्तं, भगवन्तं, भगवन्तं, तेषां प्रभुं, गुरुं च मिलन्ति, यस्य भगवतः प्रेम पूर्वं निर्धारितम् अस्ति।
सेवकः नानकः नाम भगवतः नाम ध्यायति; गुरुशिक्षायाः वचनस्य माध्यमेन मनसा सचेतनतया जपन्तु। ||१||
चतुर्थ मेहलः १.
भवतः परममित्रं प्रभुं परमेश्वरं अन्वेष्यताम्; महाभाग्येन, अतिभाग्यैः सह वसितुं आगच्छति।
सिद्धगुरुद्वारा सः प्रकाश्यते नानक, भगवता प्रेम्णा अनुकूलः भवति। ||२||
पौरी : १.
धन्यः धन्यः सुन्दरः फलप्रदः सः क्षणः यदा भगवतः सेवा मनसः प्रियं भवति।
अतः भगवतः कथां घोषयन्तु हे मम गुरसिखाः; मम भगवतः ईश्वरस्य अवाच्यवाक्यं वदतु।
कथं तं प्राप्नुयाम् ? कथं तं पश्यामि ? मम भगवान् ईश्वरः सर्वज्ञः सर्वदर्शी च अस्ति।
गुरुशिक्षावचनद्वारा भगवान् स्वं प्रकाशयति; वयं नाम भगवतः नाम्नि लीने लीनाः भवेम।
निर्वाणेश्वरं ध्यायमानानां कृते नानकं यज्ञः। ||१०||
सलोक, चतुर्थ मेहल : १.
एकस्य चक्षुः भगवता ईश्वरेण अभिषिक्तं भवति, यदा गुरुः आध्यात्मिकप्रज्ञा लेपं ददाति।
अहं ईश्वरं मम परममित्रं प्राप्तवान्; सेवकः नानकः सहजतया भगवति लीनः भवति। ||१||
चतुर्थ मेहलः १.
गुरमुखः अन्तः गहने शान्तिः, शान्तिः च परिपूर्णः अस्ति । तस्य मनः शरीरं च नाम भगवतः नामे लीनः भवति।
नाम चिन्तयति, नाम च पठति; सः नामस्य प्रेम्णा अनुकूलः तिष्ठति।
नामनिधिं लभते, चिन्तामुक्तः।
सच्चे गुरुणा सह मिलित्वा नाम कूर्दति, सर्वे क्षुधापिपासा च प्रयान्ति।
नामसंयुक्तो नानक अङ्के नाम सङ्गृह्णाति। ||२||
पौरी : १.
त्वया एव जगत् सृजसि, त्वमेव तत् नियन्त्रयसि ।
केचन स्वेच्छा मनमुखाः - ते हानिम् कुर्वन्ति। अन्ये गुरुणा सह संयुज्यन्ते - ते विजयं कुर्वन्ति।
भगवतः नाम भगवतः ईश्वरः उदात्तः अस्ति। भाग्यवन्तः तत् जपन्ति, गुरुशिक्षावचनद्वारा।
सर्वं दुःखं दारिद्र्यं च हरति, यदा गुरुः भगवतः नाम ददाति।
सर्वे मनसः प्रलोभनकर्ता, जगतः प्रलोभनकर्ता, यः जगत् निर्मितवान्, सर्वं नियन्त्रयति च सेवन्तु। ||११||
सलोक, चतुर्थ मेहल : १.
अहङ्कारस्य रोगः मनसः अन्तः गहनः अस्ति; स्वेच्छा मन्मुखाः दुष्टभूताश्च संशयमोहिताः |
हे नानक सत्यगुरुं पवित्रमित्रेण सह मिलित्वा एव रोगः चिकित्सितः भवति। ||१||
चतुर्थ मेहलः १.
मम मनः शरीरं च अलङ्कृतं उच्छ्रितं च, यदा अहं भगवन्तं चक्षुषा पश्यामि।
तेन देवेन सह मिलित्वा नानक तस्य वाणीं श्रुत्वा जीवामि। ||२||
पौरी : १.
प्रजापतिः जगतः प्रभुः जगतः स्वामी अनन्तः आदिमः अप्रमेयः जीवः अस्ति।
भगवतः नाम ध्यायन्तु हे मम गुरसिखाः; भगवान् उदात्तः, भगवतः नाम अमूल्यम् अस्ति।
ये तं हृदि अहोरात्रं ध्यायन्ति ते भगवता सह विलीनाः भवन्ति - तत्र न संशयः।
महता सौभाग्येन ते संगतस्य पवित्रसङ्घस्य सह मिलित्वा गुरुस्य सिद्धसत्यगुरुस्य वचनं वदन्ति।
सर्वे भगवन्तं भगवन्तं सर्वव्यापीं भगवन्तं ध्यायन्तु येन सर्वे विवादाः, मृत्युविग्रहाः च समाप्ताः भवन्ति। ||१२||
सलोक, चतुर्थ मेहल : १.
हरः हर इति नाम जपेति विनयशीलः भृत्यः । मूर्खः मूर्खः तं बाणान् प्रहरति।
हे नानक भगवतः विनयसेवकः भगवतः प्रेम्णा तारितः भवति। बाणः परिवृत्तः, तं हन्ति च यः तं विदारयति । ||१||