श्री गुरु ग्रन्थ साहिबः

पुटः - 999


ਰਾਜਸੁ ਸਾਤਕੁ ਤਾਮਸੁ ਡਰਪਹਿ ਕੇਤੇ ਰੂਪ ਉਪਾਇਆ ॥
राजसु सातकु तामसु डरपहि केते रूप उपाइआ ॥

ये सत्त्वशुक्लप्रकाशराजस्रक्तरागं तानकृष्णतमं च शक्तयः मूर्तरूपं ददति ते अनेकसृष्टरूपैः सह ईश्वरभयेन सह तिष्ठन्ति।

ਛਲ ਬਪੁਰੀ ਇਹ ਕਉਲਾ ਡਰਪੈ ਅਤਿ ਡਰਪੈ ਧਰਮ ਰਾਇਆ ॥੩॥
छल बपुरी इह कउला डरपै अति डरपै धरम राइआ ॥३॥

अयं कृपणः वञ्चकः माया ईश्वरभयेन तिष्ठति; धर्मन्यायाधीशः तस्मात् अपि सर्वथा भीतः अस्ति। ||३||

ਸਗਲ ਸਮਗ੍ਰੀ ਡਰਹਿ ਬਿਆਪੀ ਬਿਨੁ ਡਰ ਕਰਣੈਹਾਰਾ ॥
सगल समग्री डरहि बिआपी बिनु डर करणैहारा ॥

ब्रह्माण्डस्य सम्पूर्णः विस्तारः ईश्वरभयस्य मध्ये अस्ति; केवलं प्रजापतिः प्रभुः एव अस्य भयस्य विना अस्ति।

ਕਹੁ ਨਾਨਕ ਭਗਤਨ ਕਾ ਸੰਗੀ ਭਗਤ ਸੋਹਹਿ ਦਰਬਾਰਾ ॥੪॥੧॥
कहु नानक भगतन का संगी भगत सोहहि दरबारा ॥४॥१॥

नानकः वदति, ईश्वरः स्वभक्तानाम् सहचरः अस्ति; भगवतः प्राङ्गणे तस्य भक्ताः सुन्दराः दृश्यन्ते। ||४||१||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਪਾਂਚ ਬਰਖ ਕੋ ਅਨਾਥੁ ਧ੍ਰੂ ਬਾਰਿਕੁ ਹਰਿ ਸਿਮਰਤ ਅਮਰ ਅਟਾਰੇ ॥
पांच बरख को अनाथु ध्रू बारिकु हरि सिमरत अमर अटारे ॥

पञ्चवर्षीयः अनाथः बालकः ध्रुवः भगवतः स्मरणेन ध्यानेन स्थिरः स्थायित्वं च बभूव ।

ਪੁਤ੍ਰ ਹੇਤਿ ਨਾਰਾਇਣੁ ਕਹਿਓ ਜਮਕੰਕਰ ਮਾਰਿ ਬਿਦਾਰੇ ॥੧॥
पुत्र हेति नाराइणु कहिओ जमकंकर मारि बिदारे ॥१॥

पुत्रस्य कृते अजामलः "हे भगवन् नारायण" इति आह्वयत्, यः मृत्युदूतं प्रहृत्य हतवान्। ||१||

ਮੇਰੇ ਠਾਕੁਰ ਕੇਤੇ ਅਗਨਤ ਉਧਾਰੇ ॥
मेरे ठाकुर केते अगनत उधारे ॥

मम प्रभुः गुरुः च बहूनि असंख्यातान् भूतान् तारितवान्।

ਮੋਹਿ ਦੀਨ ਅਲਪ ਮਤਿ ਨਿਰਗੁਣ ਪਰਿਓ ਸਰਣਿ ਦੁਆਰੇ ॥੧॥ ਰਹਾਉ ॥
मोहि दीन अलप मति निरगुण परिओ सरणि दुआरे ॥१॥ रहाउ ॥

अहं नम्रः, अल्पबोधः, अयोग्यः च अस्मि; अहं भगवतः द्वारे रक्षणं याचयामि। ||१||विराम||

ਬਾਲਮੀਕੁ ਸੁਪਚਾਰੋ ਤਰਿਓ ਬਧਿਕ ਤਰੇ ਬਿਚਾਰੇ ॥
बालमीकु सुपचारो तरिओ बधिक तरे बिचारे ॥

बालमीकः बहिष्कृतः उद्धारितः, दरिद्रः लुब्धकः अपि उद्धारितः।

ਏਕ ਨਿਮਖ ਮਨ ਮਾਹਿ ਅਰਾਧਿਓ ਗਜਪਤਿ ਪਾਰਿ ਉਤਾਰੇ ॥੨॥
एक निमख मन माहि अराधिओ गजपति पारि उतारे ॥२॥

गजः क्षणं मनसि भगवन्तं स्मरति स्म, तथा च पारं नीतः । ||२||

ਕੀਨੀ ਰਖਿਆ ਭਗਤ ਪ੍ਰਹਿਲਾਦੈ ਹਰਨਾਖਸ ਨਖਹਿ ਬਿਦਾਰੇ ॥
कीनी रखिआ भगत प्रहिलादै हरनाखस नखहि बिदारे ॥

सः स्वभक्तं प्रह्लादं तारितवान्, हरणखाशं च नखैः विदारितवान्।

ਬਿਦਰੁ ਦਾਸੀ ਸੁਤੁ ਭਇਓ ਪੁਨੀਤਾ ਸਗਲੇ ਕੁਲ ਉਜਾਰੇ ॥੩॥
बिदरु दासी सुतु भइओ पुनीता सगले कुल उजारे ॥३॥

दासीपुत्रः बीदरः शुद्धः, तस्य सर्वाणि जननानि मोचिताः। ||३||

ਕਵਨ ਪਰਾਧ ਬਤਾਵਉ ਅਪੁਨੇ ਮਿਥਿਆ ਮੋਹ ਮਗਨਾਰੇ ॥
कवन पराध बतावउ अपुने मिथिआ मोह मगनारे ॥

मम कानि पापानि वक्तव्यानि? अहं मिथ्याभावनसङ्गेन मत्तः अस्मि।

ਆਇਓ ਸਾਮ ਨਾਨਕ ਓਟ ਹਰਿ ਕੀ ਲੀਜੈ ਭੁਜਾ ਪਸਾਰੇ ॥੪॥੨॥
आइओ साम नानक ओट हरि की लीजै भुजा पसारे ॥४॥२॥

नानकः भगवतः अभयारण्ये प्रविष्टः अस्ति; कृपया, हस्तं प्रसारय मां तव आलिंगनं गृहाण । ||४||२||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਵਿਤ ਨਵਿਤ ਭ੍ਰਮਿਓ ਬਹੁ ਭਾਤੀ ਅਨਿਕ ਜਤਨ ਕਰਿ ਧਾਏ ॥
वित नवित भ्रमिओ बहु भाती अनिक जतन करि धाए ॥

धनार्थं एतावता प्रकारेण अहं भ्रमितवान्; अहं सर्वविधप्रयत्नाः कृत्वा परितः त्वरितवान्।

ਜੋ ਜੋ ਕਰਮ ਕੀਏ ਹਉ ਹਉਮੈ ਤੇ ਤੇ ਭਏ ਅਜਾਏ ॥੧॥
जो जो करम कीए हउ हउमै ते ते भए अजाए ॥१॥

अहंकाराभिमानेन कृतानि कर्माणि सर्वाणि वृथा कृतानि। ||१||

ਅਵਰ ਦਿਨ ਕਾਹੂ ਕਾਜ ਨ ਲਾਏ ॥
अवर दिन काहू काज न लाए ॥

अन्ये दिवसाः मम कृते किमपि प्रयोजनं न कुर्वन्ति;

ਸੋ ਦਿਨੁ ਮੋ ਕਉ ਦੀਜੈ ਪ੍ਰਭ ਜੀਉ ਜਾ ਦਿਨ ਹਰਿ ਜਸੁ ਗਾਏ ॥੧॥ ਰਹਾਉ ॥
सो दिनु मो कउ दीजै प्रभ जीउ जा दिन हरि जसु गाए ॥१॥ रहाउ ॥

तानि दिनानि मां भगवन् भगवन्, यस्मिन् दिने अहं भगवतः स्तुतिं गायितुं शक्नोमि। ||१||विराम||

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਗ੍ਰਿਹ ਦੇਖਿ ਪਸਾਰਾ ਇਸ ਹੀ ਮਹਿ ਉਰਝਾਏ ॥
पुत्र कलत्र ग्रिह देखि पसारा इस ही महि उरझाए ॥

प्रेक्षमाणः सन्तानं, पतिं, गृहं, सम्पत्तिं च एतेषु संलग्नः भवति ।

ਮਾਇਆ ਮਦ ਚਾਖਿ ਭਏ ਉਦਮਾਤੇ ਹਰਿ ਹਰਿ ਕਬਹੁ ਨ ਗਾਏ ॥੨॥
माइआ मद चाखि भए उदमाते हरि हरि कबहु न गाए ॥२॥

माया मद्यस्वादनं मत्तः, हरः हरः भगवतः कदापि न गायति। ||२||

ਇਹ ਬਿਧਿ ਖੋਜੀ ਬਹੁ ਪਰਕਾਰਾ ਬਿਨੁ ਸੰਤਨ ਨਹੀ ਪਾਏ ॥
इह बिधि खोजी बहु परकारा बिनु संतन नही पाए ॥

एवं मया बहुविधाः परीक्षिताः, परन्तु सन्तं विना न लभ्यते।

ਤੁਮ ਦਾਤਾਰ ਵਡੇ ਪ੍ਰਭ ਸੰਮ੍ਰਥ ਮਾਗਨ ਕਉ ਦਾਨੁ ਆਏ ॥੩॥
तुम दातार वडे प्रभ संम्रथ मागन कउ दानु आए ॥३॥

त्वं महान् दाता, महान् सर्वशक्तिमान् परमेश्वरः; अहं भवद्भ्यः दानं याचयितुम् आगतः। ||३||

ਤਿਆਗਿਓ ਸਗਲਾ ਮਾਨੁ ਮਹਤਾ ਦਾਸ ਰੇਣ ਸਰਣਾਏ ॥
तिआगिओ सगला मानु महता दास रेण सरणाए ॥

सर्वान् अभिमानं आत्ममहत्त्वं च त्यक्त्वा भगवतः दासस्य पादरजः अभयारण्यम् अन्विषम्।

ਕਹੁ ਨਾਨਕ ਹਰਿ ਮਿਲਿ ਭਏ ਏਕੈ ਮਹਾ ਅਨੰਦ ਸੁਖ ਪਾਏ ॥੪॥੩॥
कहु नानक हरि मिलि भए एकै महा अनंद सुख पाए ॥४॥३॥

वदति नानकः भगवता सह मिलित्वा, अहं तेन सह एकः अभवम्; मया परमं आनन्दं शान्तिं च लब्धम्। ||४||३||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਕਵਨ ਥਾਨ ਧੀਰਿਓ ਹੈ ਨਾਮਾ ਕਵਨ ਬਸਤੁ ਅਹੰਕਾਰਾ ॥
कवन थान धीरिओ है नामा कवन बसतु अहंकारा ॥

कस्मिन् स्थाने नाम प्रतिष्ठितम् ? अहङ्कारः कुत्र निवसति ?

ਕਵਨ ਚਿਹਨ ਸੁਨਿ ਊਪਰਿ ਛੋਹਿਓ ਮੁਖ ਤੇ ਸੁਨਿ ਕਰਿ ਗਾਰਾ ॥੧॥
कवन चिहन सुनि ऊपरि छोहिओ मुख ते सुनि करि गारा ॥१॥

अन्यस्य मुखात् दुरुपयोगं श्रुत्वा भवता का क्षतिः अभवत्? ||१||

ਸੁਨਹੁ ਰੇ ਤੂ ਕਉਨੁ ਕਹਾ ਤੇ ਆਇਓ ॥
सुनहु रे तू कउनु कहा ते आइओ ॥

शृणु : कः त्वं कुतः आगतः ?

ਏਤੀ ਨ ਜਾਨਉ ਕੇਤੀਕ ਮੁਦਤਿ ਚਲਤੇ ਖਬਰਿ ਨ ਪਾਇਓ ॥੧॥ ਰਹਾਉ ॥
एती न जानउ केतीक मुदति चलते खबरि न पाइओ ॥१॥ रहाउ ॥

भवन्तः कियत्कालं यावत् अत्र तिष्ठन्ति इति अपि न जानन्ति; कदा गमिष्यसि इति भवतः कोऽपि संकेतः नास्ति। ||१||विराम||

ਸਹਨ ਸੀਲ ਪਵਨ ਅਰੁ ਪਾਣੀ ਬਸੁਧਾ ਖਿਮਾ ਨਿਭਰਾਤੇ ॥
सहन सील पवन अरु पाणी बसुधा खिमा निभराते ॥

वायुजलयोः धैर्यं सहिष्णुता च भवति; पृथिव्याः करुणा क्षमा च अस्ति न संशयः।

ਪੰਚ ਤਤ ਮਿਲਿ ਭਇਓ ਸੰਜੋਗਾ ਇਨ ਮਹਿ ਕਵਨ ਦੁਰਾਤੇ ॥੨॥
पंच तत मिलि भइओ संजोगा इन महि कवन दुराते ॥२॥

पञ्चतत्त्वानां - पञ्चधातुसंयोगेन त्वां सत्त्वम् आनयितम्। एतेषु कः दुष्टः ? ||२||

ਜਿਨਿ ਰਚਿ ਰਚਿਆ ਪੁਰਖਿ ਬਿਧਾਤੈ ਨਾਲੇ ਹਉਮੈ ਪਾਈ ॥
जिनि रचि रचिआ पुरखि बिधातै नाले हउमै पाई ॥

दैवस्य शिल्पकारः प्राइमलः प्रभुः भवतः रूपं निर्मितवान्; अहङ्कारेण अपि त्वां भारं कृतवान् ।

ਜਨਮ ਮਰਣੁ ਉਸ ਹੀ ਕਉ ਹੈ ਰੇ ਓਹਾ ਆਵੈ ਜਾਈ ॥੩॥
जनम मरणु उस ही कउ है रे ओहा आवै जाई ॥३॥

स एव जायते म्रियते च; स एव आगच्छति गच्छति। ||३||

ਬਰਨੁ ਚਿਹਨੁ ਨਾਹੀ ਕਿਛੁ ਰਚਨਾ ਮਿਥਿਆ ਸਗਲ ਪਸਾਰਾ ॥
बरनु चिहनु नाही किछु रचना मिथिआ सगल पसारा ॥

सृष्टेः वर्णरूपस्य च किमपि न तिष्ठति; सम्पूर्णः विस्तारः क्षणिकः एव ।

ਭਣਤਿ ਨਾਨਕੁ ਜਬ ਖੇਲੁ ਉਝਾਰੈ ਤਬ ਏਕੈ ਏਕੰਕਾਰਾ ॥੪॥੪॥
भणति नानकु जब खेलु उझारै तब एकै एकंकारा ॥४॥४॥

प्रार्थयति नानकः, यदा सः स्वस्य नाटकस्य समाप्तिम् आनयति, तदा केवलं एकः, एकः प्रभुः एव अवशिष्यते। ||४||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430