ये सत्त्वशुक्लप्रकाशराजस्रक्तरागं तानकृष्णतमं च शक्तयः मूर्तरूपं ददति ते अनेकसृष्टरूपैः सह ईश्वरभयेन सह तिष्ठन्ति।
अयं कृपणः वञ्चकः माया ईश्वरभयेन तिष्ठति; धर्मन्यायाधीशः तस्मात् अपि सर्वथा भीतः अस्ति। ||३||
ब्रह्माण्डस्य सम्पूर्णः विस्तारः ईश्वरभयस्य मध्ये अस्ति; केवलं प्रजापतिः प्रभुः एव अस्य भयस्य विना अस्ति।
नानकः वदति, ईश्वरः स्वभक्तानाम् सहचरः अस्ति; भगवतः प्राङ्गणे तस्य भक्ताः सुन्दराः दृश्यन्ते। ||४||१||
मारू, पंचम मेहलः १.
पञ्चवर्षीयः अनाथः बालकः ध्रुवः भगवतः स्मरणेन ध्यानेन स्थिरः स्थायित्वं च बभूव ।
पुत्रस्य कृते अजामलः "हे भगवन् नारायण" इति आह्वयत्, यः मृत्युदूतं प्रहृत्य हतवान्। ||१||
मम प्रभुः गुरुः च बहूनि असंख्यातान् भूतान् तारितवान्।
अहं नम्रः, अल्पबोधः, अयोग्यः च अस्मि; अहं भगवतः द्वारे रक्षणं याचयामि। ||१||विराम||
बालमीकः बहिष्कृतः उद्धारितः, दरिद्रः लुब्धकः अपि उद्धारितः।
गजः क्षणं मनसि भगवन्तं स्मरति स्म, तथा च पारं नीतः । ||२||
सः स्वभक्तं प्रह्लादं तारितवान्, हरणखाशं च नखैः विदारितवान्।
दासीपुत्रः बीदरः शुद्धः, तस्य सर्वाणि जननानि मोचिताः। ||३||
मम कानि पापानि वक्तव्यानि? अहं मिथ्याभावनसङ्गेन मत्तः अस्मि।
नानकः भगवतः अभयारण्ये प्रविष्टः अस्ति; कृपया, हस्तं प्रसारय मां तव आलिंगनं गृहाण । ||४||२||
मारू, पंचम मेहलः १.
धनार्थं एतावता प्रकारेण अहं भ्रमितवान्; अहं सर्वविधप्रयत्नाः कृत्वा परितः त्वरितवान्।
अहंकाराभिमानेन कृतानि कर्माणि सर्वाणि वृथा कृतानि। ||१||
अन्ये दिवसाः मम कृते किमपि प्रयोजनं न कुर्वन्ति;
तानि दिनानि मां भगवन् भगवन्, यस्मिन् दिने अहं भगवतः स्तुतिं गायितुं शक्नोमि। ||१||विराम||
प्रेक्षमाणः सन्तानं, पतिं, गृहं, सम्पत्तिं च एतेषु संलग्नः भवति ।
माया मद्यस्वादनं मत्तः, हरः हरः भगवतः कदापि न गायति। ||२||
एवं मया बहुविधाः परीक्षिताः, परन्तु सन्तं विना न लभ्यते।
त्वं महान् दाता, महान् सर्वशक्तिमान् परमेश्वरः; अहं भवद्भ्यः दानं याचयितुम् आगतः। ||३||
सर्वान् अभिमानं आत्ममहत्त्वं च त्यक्त्वा भगवतः दासस्य पादरजः अभयारण्यम् अन्विषम्।
वदति नानकः भगवता सह मिलित्वा, अहं तेन सह एकः अभवम्; मया परमं आनन्दं शान्तिं च लब्धम्। ||४||३||
मारू, पंचम मेहलः १.
कस्मिन् स्थाने नाम प्रतिष्ठितम् ? अहङ्कारः कुत्र निवसति ?
अन्यस्य मुखात् दुरुपयोगं श्रुत्वा भवता का क्षतिः अभवत्? ||१||
शृणु : कः त्वं कुतः आगतः ?
भवन्तः कियत्कालं यावत् अत्र तिष्ठन्ति इति अपि न जानन्ति; कदा गमिष्यसि इति भवतः कोऽपि संकेतः नास्ति। ||१||विराम||
वायुजलयोः धैर्यं सहिष्णुता च भवति; पृथिव्याः करुणा क्षमा च अस्ति न संशयः।
पञ्चतत्त्वानां - पञ्चधातुसंयोगेन त्वां सत्त्वम् आनयितम्। एतेषु कः दुष्टः ? ||२||
दैवस्य शिल्पकारः प्राइमलः प्रभुः भवतः रूपं निर्मितवान्; अहङ्कारेण अपि त्वां भारं कृतवान् ।
स एव जायते म्रियते च; स एव आगच्छति गच्छति। ||३||
सृष्टेः वर्णरूपस्य च किमपि न तिष्ठति; सम्पूर्णः विस्तारः क्षणिकः एव ।
प्रार्थयति नानकः, यदा सः स्वस्य नाटकस्य समाप्तिम् आनयति, तदा केवलं एकः, एकः प्रभुः एव अवशिष्यते। ||४||४||