रामकली, पंचम मेहलः १.
यस्य सर्वं यस्य भवति तस्य मानं कुरुत।
अहङ्कारगर्वं त्यजतु।
त्वं तस्य एव असि; सर्वे तस्य एव सन्ति।
पूजस्व पूजस्व शान्तिं भवसि सदा । ||१||
किमर्थं संशयेन भ्रमसि मूर्ख |
नाम विना भगवतः नाम विना किमपि किमपि प्रयोजनं नास्ति। मम, मम' इति क्रन्दन्तः बहुभिः पश्चात्तापं कुर्वन्तः प्रस्थिताः। ||१||विराम||
भगवता कृतं यत्किमपि तत् भद्रं गृहाण।
अस्वीकृत्य त्वं रजसा सह मिश्रयिष्यसि।
तस्य इच्छा मम कृते मधुरा इव दृश्यते।
गुरुप्रसादेन सः मनसि वसितुं आगच्छति। ||२||
स्वयं निश्चिन्तः स्वतन्त्रः अगोचरः।
चतुर्विंशतिः घण्टाः दिने मनसा ध्याय तम्।
यदा सः चैतन्ये आगच्छति तदा वेदना निवर्तते।
इह ततः परं ते मुखं दीप्तिमत्प्रभम् । ||३||
के, कति च उद्धारिताः, भगवतः महिमा स्तुतिं गायन्तः।
तेषां गणना वा मूल्याङ्कनं वा कर्तुं न शक्यते।
डुबन्तं लोहमपि त्रायते, साध संगत, पवित्रसङ्घे,
यथा तस्य प्रसादः प्राप्यते नानक। ||४||३१||४२||
रामकली, पंचम मेहलः १.
मनसि भगवन्तं भगवन्तं ध्यायन्तु।
इति सिद्धगुरुणा दत्ता शिक्षा।
सर्वाणि भयानि आतङ्कानि च हरन्ति, .
भवतः आशाः च पूर्णाः भविष्यन्ति। ||१||
दिव्यगुरुसेवा फलप्रदं फलप्रदं च भवति।
तस्य मूल्यं वर्णयितुं न शक्यते; सच्चिदानन्दः अदृष्टः रहस्यमयः च अस्ति। ||१||विराम||
स एव कर्ता निमित्तकारणः।
तं ध्याय सदा मनसि मम ।।
तस्य च नित्यं सेवां कुर्वन्तु।
सत्येन, अन्तःकरणेन, शान्तिभिः च सखि धन्यः भविष्यसि । ||२||
मम प्रभुः गुरुः च एतावत् अतीव महान् अस्ति।
क्षणमात्रेण स्थापयति विस्थापयति च।
तस्मादन्यः नास्ति ।
सः स्वस्य विनयशीलस्य सेवकस्य त्राणकृपा अस्ति। ||३||
कृपां कुरु मम प्रार्थनां शृणु ।
यथा तव सेवकः तव दर्शनस्य भगवन्तं दर्शनं पश्यति।
नानकः भगवतः जपं जपति, २.
यस्य महिमा तेजश्च सर्वेभ्यः परमम् | ||४||३२||४३||
रामकली, पंचम मेहलः १.
मर्त्यपुरुषाश्रयः निष्प्रयोजनम्।
हे देव, मम प्रभु, गुरु, त्वमेव मम एकमात्रः आश्रयः।
अन्याः सर्वाः आशाः मया परित्यक्ताः।
मया निश्चिन्ता भगवता गुरुणा गुणनिधिना सह मिलितः। ||१||
भगवतः नामैकं ध्यात्वा मनसि।
भवतः कार्याणि सम्यक् निराकृतानि भविष्यन्ति; भगवतः श्रीमान् स्तुतिं गा हर हर हर हर मनसि | ||१||विराम||
त्वं कर्ता कारणानां कारणम् ।
तव चरणाब्जं भगवन् मम अभयारण्यम् |
मनसा शरीरे च भगवन्तं ध्यायामि।
आनन्दमयेन भगवता रूपं मम कृते प्रकाशितम्। ||२||
अहं तस्य शाश्वतं आश्रयं याचयामि;
सः सर्वभूतानां प्रजापतिः अस्ति।
ध्याने भगवन्तं स्मृत्वा निधिः लभ्यते।
अन्तिमे एव क्षणे सः भवतः त्राता भविष्यति। ||३||
सर्वेषां पुरुषाणां चरणानां रजः भव।
आत्मदम्भं निर्मूल्य भगवति विलीयताम्।
रात्रिदिनं ध्याय नाम भगवतः नाम।
हे नानक अत्यन्तं फलप्रदं कार्यम् । ||४||३३||४४||
रामकली, पंचम मेहलः १.
कर्ता हेतुहेतुः प्रभूतः प्रभुः।
दयालुः प्रभुः सर्वान् पोषयति।
अदृष्टोऽनन्तश्च भगवान् ।
ईश्वरः महान् अनन्तः च अस्ति। ||१||