श्री गुरु ग्रन्थ साहिबः

पुटः - 154


ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਕਿਰਤੁ ਪਇਆ ਨਹ ਮੇਟੈ ਕੋਇ ॥
किरतु पइआ नह मेटै कोइ ॥

पूर्वकर्माणि मेटयितुं न शक्यन्ते।

ਕਿਆ ਜਾਣਾ ਕਿਆ ਆਗੈ ਹੋਇ ॥
किआ जाणा किआ आगै होइ ॥

इतः परं किं भविष्यति इति वयं किं जानीमः ?

ਜੋ ਤਿਸੁ ਭਾਣਾ ਸੋਈ ਹੂਆ ॥
जो तिसु भाणा सोई हूआ ॥

तस्य यत्प्रियं तत् सम्भवति ।

ਅਵਰੁ ਨ ਕਰਣੈ ਵਾਲਾ ਦੂਆ ॥੧॥
अवरु न करणै वाला दूआ ॥१॥

तमव्यतिरिक्तः अन्यः कर्ता नास्ति। ||१||

ਨਾ ਜਾਣਾ ਕਰਮ ਕੇਵਡ ਤੇਰੀ ਦਾਤਿ ॥
ना जाणा करम केवड तेरी दाति ॥

कर्म विषये न जानामि, न च तव दानं कियत् महत् ।

ਕਰਮੁ ਧਰਮੁ ਤੇਰੇ ਨਾਮ ਕੀ ਜਾਤਿ ॥੧॥ ਰਹਾਉ ॥
करमु धरमु तेरे नाम की जाति ॥१॥ रहाउ ॥

कर्मकर्म धर्मसामाजिकवर्गस्थितिधर्मा तव नाम्नि समाहिताः सन्ति। ||१||विराम||

ਤੂ ਏਵਡੁ ਦਾਤਾ ਦੇਵਣਹਾਰੁ ॥
तू एवडु दाता देवणहारु ॥

त्वं तावत् महान् असि, हे दाता, हे महान् दाता!

ਤੋਟਿ ਨਾਹੀ ਤੁਧੁ ਭਗਤਿ ਭੰਡਾਰ ॥
तोटि नाही तुधु भगति भंडार ॥

तव भक्तिपूजायाः निधिः कदापि न क्षीयते ।

ਕੀਆ ਗਰਬੁ ਨ ਆਵੈ ਰਾਸਿ ॥
कीआ गरबु न आवै रासि ॥

आत्मनः अभिमानं करोति यः कदापि सम्यक् न भवेत्।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰੈ ਪਾਸਿ ॥੨॥
जीउ पिंडु सभु तेरै पासि ॥२॥

आत्मा शरीरं च सर्वं भवतः निजनिग्रहे अस्ति। ||२||

ਤੂ ਮਾਰਿ ਜੀਵਾਲਹਿ ਬਖਸਿ ਮਿਲਾਇ ॥
तू मारि जीवालहि बखसि मिलाइ ॥

त्वं हन्ति कायाकल्पं च करोषि। त्वं क्षमसि अस्मान् स्वस्मिन् विलीनयसि।

ਜਿਉ ਭਾਵੀ ਤਿਉ ਨਾਮੁ ਜਪਾਇ ॥
जिउ भावी तिउ नामु जपाइ ॥

यथा त्वां प्रियं त्वमस्माकं नाम जपं प्रेरयसि ।

ਤੂੰ ਦਾਨਾ ਬੀਨਾ ਸਾਚਾ ਸਿਰਿ ਮੇਰੈ ॥
तूं दाना बीना साचा सिरि मेरै ॥

सर्वज्ञः सर्वदृष्टिश्च सत्योऽसि परमेश्वर |

ਗੁਰਮਤਿ ਦੇਇ ਭਰੋਸੈ ਤੇਰੈ ॥੩॥
गुरमति देइ भरोसै तेरै ॥३॥

कृपया, गुरुशिक्षाभिः मां आशीर्वादं ददातु; मम श्रद्धा त्वयि एव अस्ति। ||३||

ਤਨ ਮਹਿ ਮੈਲੁ ਨਾਹੀ ਮਨੁ ਰਾਤਾ ॥
तन महि मैलु नाही मनु राता ॥

यस्य मनः भगवता अनुकूलं भवति, तस्य शरीरे प्रदूषणं नास्ति।

ਗੁਰ ਬਚਨੀ ਸਚੁ ਸਬਦਿ ਪਛਾਤਾ ॥
गुर बचनी सचु सबदि पछाता ॥

गुरुवचनद्वारा सत्यशब्दस्य साक्षात्कारः भवति।

ਤੇਰਾ ਤਾਣੁ ਨਾਮ ਕੀ ਵਡਿਆਈ ॥
तेरा ताणु नाम की वडिआई ॥

सर्वशक्तिः तव एव, तव नाम माहात्म्येन।

ਨਾਨਕ ਰਹਣਾ ਭਗਤਿ ਸਰਣਾਈ ॥੪॥੧੦॥
नानक रहणा भगति सरणाई ॥४॥१०॥

नानकः तव भक्तानां अभयारण्ये तिष्ठति। ||४||१०||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਜਿਨਿ ਅਕਥੁ ਕਹਾਇਆ ਅਪਿਓ ਪੀਆਇਆ ॥
जिनि अकथु कहाइआ अपिओ पीआइआ ॥

अप्रोक्तं वदन्ति ये अमृते पिबन्ति।

ਅਨ ਭੈ ਵਿਸਰੇ ਨਾਮਿ ਸਮਾਇਆ ॥੧॥
अन भै विसरे नामि समाइआ ॥१॥

अन्ये भयानि विस्मृतानि, ते च नाम भगवतः नामे लीनानि भवन्ति। ||१||

ਕਿਆ ਡਰੀਐ ਡਰੁ ਡਰਹਿ ਸਮਾਨਾ ॥
किआ डरीऐ डरु डरहि समाना ॥

किमर्थं भयं कर्तव्यं यदा भयं ईश्वरभयेन निवृत्तं भवति।

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਪਛਾਨਾ ॥੧॥ ਰਹਾਉ ॥
पूरे गुर कै सबदि पछाना ॥१॥ रहाउ ॥

सिद्धगुरुवचनस्य शाबादस्य माध्यमेन अहं ईश्वरं परिचिनोमि। ||१||विराम||

ਜਿਸੁ ਨਰ ਰਾਮੁ ਰਿਦੈ ਹਰਿ ਰਾਸਿ ॥
जिसु नर रामु रिदै हरि रासि ॥

भगवत्तत्त्वेन पूर्णानि हृदयानि धन्याः प्रशंसिताः च।

ਸਹਜਿ ਸੁਭਾਇ ਮਿਲੇ ਸਾਬਾਸਿ ॥੨॥
सहजि सुभाइ मिले साबासि ॥२॥

सहजतया च भगवति लीनः। ||२||

ਜਾਹਿ ਸਵਾਰੈ ਸਾਝ ਬਿਆਲ ॥
जाहि सवारै साझ बिआल ॥

येषां निद्रां करोति भगवान् सन्ध्या प्रातः |

ਇਤ ਉਤ ਮਨਮੁਖ ਬਾਧੇ ਕਾਲ ॥੩॥
इत उत मनमुख बाधे काल ॥३॥

- ते स्वेच्छा मनुष्यमुखाः मृत्युना इह परतः बद्धाः गगाः च भवन्ति। ||३||

ਅਹਿਨਿਸਿ ਰਾਮੁ ਰਿਦੈ ਸੇ ਪੂਰੇ ॥
अहिनिसि रामु रिदै से पूरे ॥

ये हृदि भगवता पूर्णा अहोरात्रौ सिद्धाः।

ਨਾਨਕ ਰਾਮ ਮਿਲੇ ਭ੍ਰਮ ਦੂਰੇ ॥੪॥੧੧॥
नानक राम मिले भ्रम दूरे ॥४॥११॥

प्रलीयन्ते नानक संशयश्च निक्षिप्ताः । ||४||११||

ਗਉੜੀ ਮਹਲਾ ੧ ॥
गउड़ी महला १ ॥

गौरी, प्रथम मेहल : १.

ਜਨਮਿ ਮਰੈ ਤ੍ਰੈ ਗੁਣ ਹਿਤਕਾਰੁ ॥
जनमि मरै त्रै गुण हितकारु ॥

त्रिगुणप्रियः जन्ममरणावधीनः ।

ਚਾਰੇ ਬੇਦ ਕਥਹਿ ਆਕਾਰੁ ॥
चारे बेद कथहि आकारु ॥

चत्वारः वेदाः दृश्यरूपमात्रं वदन्ति ।

ਤੀਨਿ ਅਵਸਥਾ ਕਹਹਿ ਵਖਿਆਨੁ ॥
तीनि अवसथा कहहि वखिआनु ॥

ते त्रीणि मनसः अवस्थानि वर्णयन्ति व्याख्यायन्ते च ।

ਤੁਰੀਆਵਸਥਾ ਸਤਿਗੁਰ ਤੇ ਹਰਿ ਜਾਨੁ ॥੧॥
तुरीआवसथा सतिगुर ते हरि जानु ॥१॥

चतुर्थी तु भगवता संयोगः सत्यगुरुद्वारा एव ज्ञायते। ||१||

ਰਾਮ ਭਗਤਿ ਗੁਰ ਸੇਵਾ ਤਰਣਾ ॥
राम भगति गुर सेवा तरणा ॥

भगवतः भक्तिपूजाद्वारा, गुरुसेवाया च तरति ।

ਬਾਹੁੜਿ ਜਨਮੁ ਨ ਹੋਇ ਹੈ ਮਰਣਾ ॥੧॥ ਰਹਾਉ ॥
बाहुड़ि जनमु न होइ है मरणा ॥१॥ रहाउ ॥

अथ पुनर्जन्म न मृत्योः । ||१||विराम||

ਚਾਰਿ ਪਦਾਰਥ ਕਹੈ ਸਭੁ ਕੋਈ ॥
चारि पदारथ कहै सभु कोई ॥

चतुर्णां महान् आशीर्वादानां विषये सर्वे वदन्ति;

ਸਿੰਮ੍ਰਿਤਿ ਸਾਸਤ ਪੰਡਿਤ ਮੁਖਿ ਸੋਈ ॥
सिंम्रिति सासत पंडित मुखि सोई ॥

सिमृतयः शास्त्राः पण्डिताः च तान् अपि वदन्ति।

ਬਿਨੁ ਗੁਰ ਅਰਥੁ ਬੀਚਾਰੁ ਨ ਪਾਇਆ ॥
बिनु गुर अरथु बीचारु न पाइआ ॥

गुरुं विना तु तेषां यथार्थं महत्त्वं न अवगच्छन्ति।

ਮੁਕਤਿ ਪਦਾਰਥੁ ਭਗਤਿ ਹਰਿ ਪਾਇਆ ॥੨॥
मुकति पदारथु भगति हरि पाइआ ॥२॥

मुक्तिनिधिः लभ्यते भक्तिपूजना । ||२||

ਜਾ ਕੈ ਹਿਰਦੈ ਵਸਿਆ ਹਰਿ ਸੋਈ ॥
जा कै हिरदै वसिआ हरि सोई ॥

येषां हृदयान्तर्गतं भगवान् निवसति,

ਗੁਰਮੁਖਿ ਭਗਤਿ ਪਰਾਪਤਿ ਹੋਈ ॥
गुरमुखि भगति परापति होई ॥

गुरमुख हो; ते भक्तिपूजायाः आशीर्वादं प्राप्नुवन्ति।

ਹਰਿ ਕੀ ਭਗਤਿ ਮੁਕਤਿ ਆਨੰਦੁ ॥
हरि की भगति मुकति आनंदु ॥

भक्तिपूजाद्वारा मुक्तिः आनन्दः च लभ्यते ।

ਗੁਰਮਤਿ ਪਾਏ ਪਰਮਾਨੰਦੁ ॥੩॥
गुरमति पाए परमानंदु ॥३॥

गुरुशिक्षाद्वारा परमो आनन्दः प्राप्यते। ||३||

ਜਿਨਿ ਪਾਇਆ ਗੁਰਿ ਦੇਖਿ ਦਿਖਾਇਆ ॥
जिनि पाइआ गुरि देखि दिखाइआ ॥

गुरुं मिलित्वा पश्यन् परान् अपि तं द्रष्टुं प्रेरयति।

ਆਸਾ ਮਾਹਿ ਨਿਰਾਸੁ ਬੁਝਾਇਆ ॥
आसा माहि निरासु बुझाइआ ॥

आशायाः मध्ये गुरुः अस्मान् आशायाः इच्छायाः च उपरि जीवितुं शिक्षयति।

ਦੀਨਾ ਨਾਥੁ ਸਰਬ ਸੁਖਦਾਤਾ ॥
दीना नाथु सरब सुखदाता ॥

सः नम्रानाम् स्वामी सर्वेषां शान्तिदाता।

ਨਾਨਕ ਹਰਿ ਚਰਣੀ ਮਨੁ ਰਾਤਾ ॥੪॥੧੨॥
नानक हरि चरणी मनु राता ॥४॥१२॥

नानकस्य मनः भगवतः पादकमलैः ओतप्रोतम्। ||४||१२||

ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੧ ॥
गउड़ी चेती महला १ ॥

गौरी चायटी, प्रथम मेहलः : १.

ਅੰਮ੍ਰਿਤ ਕਾਇਆ ਰਹੈ ਸੁਖਾਲੀ ਬਾਜੀ ਇਹੁ ਸੰਸਾਰੋ ॥
अंम्रित काइआ रहै सुखाली बाजी इहु संसारो ॥

अमृतसदृशशरीरेण त्वं आरामेन जीवसि, परन्तु अयं संसारः केवलं क्षणिकः नाटकः एव ।

ਲਬੁ ਲੋਭੁ ਮੁਚੁ ਕੂੜੁ ਕਮਾਵਹਿ ਬਹੁਤੁ ਉਠਾਵਹਿ ਭਾਰੋ ॥
लबु लोभु मुचु कूड़ु कमावहि बहुतु उठावहि भारो ॥

लोभं लोभं च महतीं मिथ्याम् आचरसि, तादृशं गुरुं भारं वहसि ।

ਤੂੰ ਕਾਇਆ ਮੈ ਰੁਲਦੀ ਦੇਖੀ ਜਿਉ ਧਰ ਉਪਰਿ ਛਾਰੋ ॥੧॥
तूं काइआ मै रुलदी देखी जिउ धर उपरि छारो ॥१॥

त्वां देह क्षितौ रजः इव उड्डीयमानं मया । ||१||

ਸੁਣਿ ਸੁਣਿ ਸਿਖ ਹਮਾਰੀ ॥
सुणि सुणि सिख हमारी ॥

शृणु - मम सल्लाहं शृणुत !

ਸੁਕ੍ਰਿਤੁ ਕੀਤਾ ਰਹਸੀ ਮੇਰੇ ਜੀਅੜੇ ਬਹੁੜਿ ਨ ਆਵੈ ਵਾਰੀ ॥੧॥ ਰਹਾਉ ॥
सुक्रितु कीता रहसी मेरे जीअड़े बहुड़ि न आवै वारी ॥१॥ रहाउ ॥

केवलं त्वया कृतं सुकृतं स्थास्यति ममात्मन् । एषः अवसरः पुनः न आगमिष्यति! ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430