गौरी, प्रथम मेहल : १.
पूर्वकर्माणि मेटयितुं न शक्यन्ते।
इतः परं किं भविष्यति इति वयं किं जानीमः ?
तस्य यत्प्रियं तत् सम्भवति ।
तमव्यतिरिक्तः अन्यः कर्ता नास्ति। ||१||
कर्म विषये न जानामि, न च तव दानं कियत् महत् ।
कर्मकर्म धर्मसामाजिकवर्गस्थितिधर्मा तव नाम्नि समाहिताः सन्ति। ||१||विराम||
त्वं तावत् महान् असि, हे दाता, हे महान् दाता!
तव भक्तिपूजायाः निधिः कदापि न क्षीयते ।
आत्मनः अभिमानं करोति यः कदापि सम्यक् न भवेत्।
आत्मा शरीरं च सर्वं भवतः निजनिग्रहे अस्ति। ||२||
त्वं हन्ति कायाकल्पं च करोषि। त्वं क्षमसि अस्मान् स्वस्मिन् विलीनयसि।
यथा त्वां प्रियं त्वमस्माकं नाम जपं प्रेरयसि ।
सर्वज्ञः सर्वदृष्टिश्च सत्योऽसि परमेश्वर |
कृपया, गुरुशिक्षाभिः मां आशीर्वादं ददातु; मम श्रद्धा त्वयि एव अस्ति। ||३||
यस्य मनः भगवता अनुकूलं भवति, तस्य शरीरे प्रदूषणं नास्ति।
गुरुवचनद्वारा सत्यशब्दस्य साक्षात्कारः भवति।
सर्वशक्तिः तव एव, तव नाम माहात्म्येन।
नानकः तव भक्तानां अभयारण्ये तिष्ठति। ||४||१०||
गौरी, प्रथम मेहल : १.
अप्रोक्तं वदन्ति ये अमृते पिबन्ति।
अन्ये भयानि विस्मृतानि, ते च नाम भगवतः नामे लीनानि भवन्ति। ||१||
किमर्थं भयं कर्तव्यं यदा भयं ईश्वरभयेन निवृत्तं भवति।
सिद्धगुरुवचनस्य शाबादस्य माध्यमेन अहं ईश्वरं परिचिनोमि। ||१||विराम||
भगवत्तत्त्वेन पूर्णानि हृदयानि धन्याः प्रशंसिताः च।
सहजतया च भगवति लीनः। ||२||
येषां निद्रां करोति भगवान् सन्ध्या प्रातः |
- ते स्वेच्छा मनुष्यमुखाः मृत्युना इह परतः बद्धाः गगाः च भवन्ति। ||३||
ये हृदि भगवता पूर्णा अहोरात्रौ सिद्धाः।
प्रलीयन्ते नानक संशयश्च निक्षिप्ताः । ||४||११||
गौरी, प्रथम मेहल : १.
त्रिगुणप्रियः जन्ममरणावधीनः ।
चत्वारः वेदाः दृश्यरूपमात्रं वदन्ति ।
ते त्रीणि मनसः अवस्थानि वर्णयन्ति व्याख्यायन्ते च ।
चतुर्थी तु भगवता संयोगः सत्यगुरुद्वारा एव ज्ञायते। ||१||
भगवतः भक्तिपूजाद्वारा, गुरुसेवाया च तरति ।
अथ पुनर्जन्म न मृत्योः । ||१||विराम||
चतुर्णां महान् आशीर्वादानां विषये सर्वे वदन्ति;
सिमृतयः शास्त्राः पण्डिताः च तान् अपि वदन्ति।
गुरुं विना तु तेषां यथार्थं महत्त्वं न अवगच्छन्ति।
मुक्तिनिधिः लभ्यते भक्तिपूजना । ||२||
येषां हृदयान्तर्गतं भगवान् निवसति,
गुरमुख हो; ते भक्तिपूजायाः आशीर्वादं प्राप्नुवन्ति।
भक्तिपूजाद्वारा मुक्तिः आनन्दः च लभ्यते ।
गुरुशिक्षाद्वारा परमो आनन्दः प्राप्यते। ||३||
गुरुं मिलित्वा पश्यन् परान् अपि तं द्रष्टुं प्रेरयति।
आशायाः मध्ये गुरुः अस्मान् आशायाः इच्छायाः च उपरि जीवितुं शिक्षयति।
सः नम्रानाम् स्वामी सर्वेषां शान्तिदाता।
नानकस्य मनः भगवतः पादकमलैः ओतप्रोतम्। ||४||१२||
गौरी चायटी, प्रथम मेहलः : १.
अमृतसदृशशरीरेण त्वं आरामेन जीवसि, परन्तु अयं संसारः केवलं क्षणिकः नाटकः एव ।
लोभं लोभं च महतीं मिथ्याम् आचरसि, तादृशं गुरुं भारं वहसि ।
त्वां देह क्षितौ रजः इव उड्डीयमानं मया । ||१||
शृणु - मम सल्लाहं शृणुत !
केवलं त्वया कृतं सुकृतं स्थास्यति ममात्मन् । एषः अवसरः पुनः न आगमिष्यति! ||१||विराम||