श्री गुरु ग्रन्थ साहिबः

पुटः - 566


ਲਿਖੇ ਬਾਝਹੁ ਸੁਰਤਿ ਨਾਹੀ ਬੋਲਿ ਬੋਲਿ ਗਵਾਈਐ ॥
लिखे बाझहु सुरति नाही बोलि बोलि गवाईऐ ॥

पूर्वनिर्धारितं दैवं विना अवगमनं न लभ्यते; जल्पन् बकबकं च कृत्वा प्राणान् अपव्ययति।

ਜਿਥੈ ਜਾਇ ਬਹੀਐ ਭਲਾ ਕਹੀਐ ਸੁਰਤਿ ਸਬਦੁ ਲਿਖਾਈਐ ॥
जिथै जाइ बहीऐ भला कहीऐ सुरति सबदु लिखाईऐ ॥

यत्र यत्र गत्वा उपविश्य सुष्ठु वद, चैतन्ये शब्दवचनं लिखत।

ਕਾਇਆ ਕੂੜਿ ਵਿਗਾੜਿ ਕਾਹੇ ਨਾਈਐ ॥੧॥
काइआ कूड़ि विगाड़ि काहे नाईऐ ॥१॥

मिथ्यादूषितं शरीरं प्रक्षालनं किमर्थं कष्टम्। ||१||

ਤਾ ਮੈ ਕਹਿਆ ਕਹਣੁ ਜਾ ਤੁਝੈ ਕਹਾਇਆ ॥
ता मै कहिआ कहणु जा तुझै कहाइआ ॥

उक्ते मया प्रोवाच यथा त्वया वचनं कृतम् ।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਮੁ ਮੇਰੈ ਮਨਿ ਭਾਇਆ ॥
अंम्रितु हरि का नामु मेरै मनि भाइआ ॥

भगवतः अम्ब्रोसियलनाम मम मनः प्रियम् अस्ति।

ਨਾਮੁ ਮੀਠਾ ਮਨਹਿ ਲਾਗਾ ਦੂਖਿ ਡੇਰਾ ਢਾਹਿਆ ॥
नामु मीठा मनहि लागा दूखि डेरा ढाहिआ ॥

नाम भगवतः नाम मम मनसि एतावत् मधुरं दृश्यते; वेदनावासं नाशितवान्।

ਸੂਖੁ ਮਨ ਮਹਿ ਆਇ ਵਸਿਆ ਜਾਮਿ ਤੈ ਫੁਰਮਾਇਆ ॥
सूखु मन महि आइ वसिआ जामि तै फुरमाइआ ॥

शान्तिः मम मनसि निवसति स्म, यदा त्वया आदेशः दत्तः।

ਨਦਰਿ ਤੁਧੁ ਅਰਦਾਸਿ ਮੇਰੀ ਜਿੰਨਿ ਆਪੁ ਉਪਾਇਆ ॥
नदरि तुधु अरदासि मेरी जिंनि आपु उपाइआ ॥

तव प्रसादप्रदानं मम, एतां प्रार्थनां वक्तुं मम अस्ति; त्वं स्वयमेव सृष्टवान्।

ਤਾ ਮੈ ਕਹਿਆ ਕਹਣੁ ਜਾ ਤੁਝੈ ਕਹਾਇਆ ॥੨॥
ता मै कहिआ कहणु जा तुझै कहाइआ ॥२॥

उक्ते मया प्रोवाच यथा त्वया वचनं कृतम् । ||२||

ਵਾਰੀ ਖਸਮੁ ਕਢਾਏ ਕਿਰਤੁ ਕਮਾਵਣਾ ॥
वारी खसमु कढाए किरतु कमावणा ॥

भगवता गुरुश्च तेभ्यः वारं ददाति, तेषां कृतकर्मानुसारम्।

ਮੰਦਾ ਕਿਸੈ ਨ ਆਖਿ ਝਗੜਾ ਪਾਵਣਾ ॥
मंदा किसै न आखि झगड़ा पावणा ॥

परेषां दुरुपयोगं मा कुरु, विवादेषु वा प्रविशतु ।

ਨਹ ਪਾਇ ਝਗੜਾ ਸੁਆਮਿ ਸੇਤੀ ਆਪਿ ਆਪੁ ਵਞਾਵਣਾ ॥
नह पाइ झगड़ा सुआमि सेती आपि आपु वञावणा ॥

मा भगवता सह विवादं कुरु, अन्यथा आत्मनः नाशं करिष्यसि ।

ਜਿਸੁ ਨਾਲਿ ਸੰਗਤਿ ਕਰਿ ਸਰੀਕੀ ਜਾਇ ਕਿਆ ਰੂਆਵਣਾ ॥
जिसु नालि संगति करि सरीकी जाइ किआ रूआवणा ॥

यस्य सह त्वं स्थातव्यं तं आह्वानं करोषि तर्हि अन्ते रोदिष्यसि ।

ਜੋ ਦੇਇ ਸਹਣਾ ਮਨਹਿ ਕਹਣਾ ਆਖਿ ਨਾਹੀ ਵਾਵਣਾ ॥
जो देइ सहणा मनहि कहणा आखि नाही वावणा ॥

ईश्वरः यत् ददाति तत् सन्तुष्टः भव; मनसि कथयतु यत् निष्प्रयोजनं शिकायतुं।

ਵਾਰੀ ਖਸਮੁ ਕਢਾਏ ਕਿਰਤੁ ਕਮਾਵਣਾ ॥੩॥
वारी खसमु कढाए किरतु कमावणा ॥३॥

भगवता गुरुश्च तेभ्यः वारं ददाति, तेषां कृतकर्मानुसारम्। ||३||

ਸਭ ਉਪਾਈਅਨੁ ਆਪਿ ਆਪੇ ਨਦਰਿ ਕਰੇ ॥
सभ उपाईअनु आपि आपे नदरि करे ॥

सः एव सर्वान् सृष्टवान्, तदा सः स्वस्य प्रसाददृष्ट्या आशीर्वादं ददाति।

ਕਉੜਾ ਕੋਇ ਨ ਮਾਗੈ ਮੀਠਾ ਸਭ ਮਾਗੈ ॥
कउड़ा कोइ न मागै मीठा सभ मागै ॥

न कश्चित् तत् कटुं याचते; सर्वे मिष्टान्नं याचन्ते।

ਸਭੁ ਕੋਇ ਮੀਠਾ ਮੰਗਿ ਦੇਖੈ ਖਸਮ ਭਾਵੈ ਸੋ ਕਰੇ ॥
सभु कोइ मीठा मंगि देखै खसम भावै सो करे ॥

सर्वे मिष्टान्नं याचन्तु, पश्यन्तु यथा भगवतः इष्टम्।

ਕਿਛੁ ਪੁੰਨ ਦਾਨ ਅਨੇਕ ਕਰਣੀ ਨਾਮ ਤੁਲਿ ਨ ਸਮਸਰੇ ॥
किछु पुंन दान अनेक करणी नाम तुलि न समसरे ॥

दानं दानं, नानाधर्मानुष्ठानं च नामचिन्तनसमं न भवति ।

ਨਾਨਕਾ ਜਿਨ ਨਾਮੁ ਮਿਲਿਆ ਕਰਮੁ ਹੋਆ ਧੁਰਿ ਕਦੇ ॥
नानका जिन नामु मिलिआ करमु होआ धुरि कदे ॥

हे नानक, येषां नाम धन्यानां पूर्वनिर्धारितं तादृशं सुकर्म भवति।

ਸਭ ਉਪਾਈਅਨੁ ਆਪਿ ਆਪੇ ਨਦਰਿ ਕਰੇ ॥੪॥੧॥
सभ उपाईअनु आपि आपे नदरि करे ॥४॥१॥

सः एव सर्वान् सृष्टवान्, सः तान् स्वस्य प्रसाददृष्ट्या आशीर्वादं ददाति। ||४||१||

ਵਡਹੰਸੁ ਮਹਲਾ ੧ ॥
वडहंसु महला १ ॥

वडाहान्स्, प्रथमः मेहलः : १.

ਕਰਹੁ ਦਇਆ ਤੇਰਾ ਨਾਮੁ ਵਖਾਣਾ ॥
करहु दइआ तेरा नामु वखाणा ॥

कृपां कुरु मे, येन अहं तव नाम जपं करोमि।

ਸਭ ਉਪਾਈਐ ਆਪਿ ਆਪੇ ਸਰਬ ਸਮਾਣਾ ॥
सभ उपाईऐ आपि आपे सरब समाणा ॥

सर्वेषु त्वया एव सृष्टः सर्वेषु व्याप्तः ।

ਸਰਬੇ ਸਮਾਣਾ ਆਪਿ ਤੂਹੈ ਉਪਾਇ ਧੰਧੈ ਲਾਈਆ ॥
सरबे समाणा आपि तूहै उपाइ धंधै लाईआ ॥

त्वं सर्वेषु व्याप्तः त्वं तान् कार्यैः सह सम्बध्दयसि ।

ਇਕਿ ਤੁਝ ਹੀ ਕੀਏ ਰਾਜੇ ਇਕਨਾ ਭਿਖ ਭਵਾਈਆ ॥
इकि तुझ ही कीए राजे इकना भिख भवाईआ ॥

केचन, त्वया राजानः कृताः, अन्ये तु याचन्ते गच्छन्ति।

ਲੋਭੁ ਮੋਹੁ ਤੁਝੁ ਕੀਆ ਮੀਠਾ ਏਤੁ ਭਰਮਿ ਭੁਲਾਣਾ ॥
लोभु मोहु तुझु कीआ मीठा एतु भरमि भुलाणा ॥

त्वया लोभः भावात्मकः आसक्तिः च मधुरा इव दृश्यते; अनेन मोहेन ते मोहिताः भवन्ति।

ਸਦਾ ਦਇਆ ਕਰਹੁ ਅਪਣੀ ਤਾਮਿ ਨਾਮੁ ਵਖਾਣਾ ॥੧॥
सदा दइआ करहु अपणी तामि नामु वखाणा ॥१॥

मम नित्यं दयालुः भव; तदा एव भवतः नाम जपितुं शक्नोमि। ||१||

ਨਾਮੁ ਤੇਰਾ ਹੈ ਸਾਚਾ ਸਦਾ ਮੈ ਮਨਿ ਭਾਣਾ ॥
नामु तेरा है साचा सदा मै मनि भाणा ॥

सत्यं तव नाम, मम मनसि नित्यं प्रियम्।

ਦੂਖੁ ਗਇਆ ਸੁਖੁ ਆਇ ਸਮਾਣਾ ॥
दूखु गइआ सुखु आइ समाणा ॥

मम वेदनाः परिहृताः शान्तिपूर्णा च ।

ਗਾਵਨਿ ਸੁਰਿ ਨਰ ਸੁਘੜ ਸੁਜਾਣਾ ॥
गावनि सुरि नर सुघड़ सुजाणा ॥

देवदूता मर्त्या मौनर्षयः त्वां गायन्ति |

ਸੁਰਿ ਨਰ ਸੁਘੜ ਸੁਜਾਣ ਗਾਵਹਿ ਜੋ ਤੇਰੈ ਮਨਿ ਭਾਵਹੇ ॥
सुरि नर सुघड़ सुजाण गावहि जो तेरै मनि भावहे ॥

देवदूता मर्त्या मौनर्षयः त्वां गायन्ति; ते तव मनसः प्रियाः सन्ति।

ਮਾਇਆ ਮੋਹੇ ਚੇਤਹਿ ਨਾਹੀ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਵਹੇ ॥
माइआ मोहे चेतहि नाही अहिला जनमु गवावहे ॥

माया प्रलोभिताः भगवन्तं न स्मरन्ति, वृथा प्राणान् अपव्ययन्ति ।

ਇਕਿ ਮੂੜ ਮੁਗਧ ਨ ਚੇਤਹਿ ਮੂਲੇ ਜੋ ਆਇਆ ਤਿਸੁ ਜਾਣਾ ॥
इकि मूड़ मुगध न चेतहि मूले जो आइआ तिसु जाणा ॥

केचन मूर्खाः मूर्खाः च कदापि भगवन्तं न चिन्तयन्ति; यः आगतः, सः गन्तव्यः भविष्यति।

ਨਾਮੁ ਤੇਰਾ ਸਦਾ ਸਾਚਾ ਸੋਇ ਮੈ ਮਨਿ ਭਾਣਾ ॥੨॥
नामु तेरा सदा साचा सोइ मै मनि भाणा ॥२॥

सत्यं तव नाम, मम मनसि नित्यं प्रियम्। ||२||

ਤੇਰਾ ਵਖਤੁ ਸੁਹਾਵਾ ਅੰਮ੍ਰਿਤੁ ਤੇਰੀ ਬਾਣੀ ॥
तेरा वखतु सुहावा अंम्रितु तेरी बाणी ॥

सुन्दरः तव कालः भगवन्; तव वचनस्य बाणी अम्ब्रोसियल अमृतम् अस्ति।

ਸੇਵਕ ਸੇਵਹਿ ਭਾਉ ਕਰਿ ਲਾਗਾ ਸਾਉ ਪਰਾਣੀ ॥
सेवक सेवहि भाउ करि लागा साउ पराणी ॥

तव सेवकाः प्रेम्णा त्वां सेवन्ते; एते मर्त्याः तव तत्त्वे सक्ताः सन्ति।

ਸਾਉ ਪ੍ਰਾਣੀ ਤਿਨਾ ਲਾਗਾ ਜਿਨੀ ਅੰਮ੍ਰਿਤੁ ਪਾਇਆ ॥
साउ प्राणी तिना लागा जिनी अंम्रितु पाइआ ॥

ते मर्त्याः तव तत्त्वे सक्ताः, ये अम्ब्रोसियलनाम्ना धन्याः ।

ਨਾਮਿ ਤੇਰੈ ਜੋਇ ਰਾਤੇ ਨਿਤ ਚੜਹਿ ਸਵਾਇਆ ॥
नामि तेरै जोइ राते नित चड़हि सवाइआ ॥

ये तव नाम्ना ओतप्रोताः अधिकाधिकं वर्धन्ते, दिने दिने।

ਇਕੁ ਕਰਮੁ ਧਰਮੁ ਨ ਹੋਇ ਸੰਜਮੁ ਜਾਮਿ ਨ ਏਕੁ ਪਛਾਣੀ ॥
इकु करमु धरमु न होइ संजमु जामि न एकु पछाणी ॥

केचन सत्कर्म न कुर्वन्ति, धर्मं वा न जीवन्ति; न च आत्मसंयमम् आचरन्ति। एकेश्वरं न विजानन्ति।

ਵਖਤੁ ਸੁਹਾਵਾ ਸਦਾ ਤੇਰਾ ਅੰਮ੍ਰਿਤ ਤੇਰੀ ਬਾਣੀ ॥੩॥
वखतु सुहावा सदा तेरा अंम्रित तेरी बाणी ॥३॥

नित्यं सुन्दरं तव कालः भगवन्; तव वचनस्य बाणी अम्ब्रोसियल अमृतम् अस्ति। ||३||

ਹਉ ਬਲਿਹਾਰੀ ਸਾਚੇ ਨਾਵੈ ॥
हउ बलिहारी साचे नावै ॥

अहं सत्यनामस्य यज्ञः अस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430