मारू, पंचम मेहल, तृतीय सदन, अष्टपाधीया:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
८४ लक्षं अवतारं भ्रमन् भ्रमन् च भवद्भ्यः इदानीं एतत् मानवजीवनं दत्तम्, एतावत् कठिनं प्राप्तुं । ||१||
त्वं मूर्ख ! त्वं तादृशेषु तुच्छसुखेषु आसक्तः आलम्बितः च असि!
अम्ब्रोसियल अमृतं त्वया सह तिष्ठति, परन्तु त्वं पापे भ्रष्टाचारे च मग्नः असि। ||१||विराम||
रत्नमणिव्यापारार्थमागतोऽसि तु वन्ध्यामात्रं भारितम् । ||२||
यस्मिन् गृहे त्वं निवससि - तत् गृहं त्वया विचारेषु न स्थापितं। ||३||
स स्थावरः, अविनाशी, आत्मायाः शान्तिदाता; तथापि त्वं तस्य स्तुतिं न गायसि, क्षणमपि। ||४||
भवता तत् स्थानं विस्मृतं यत्र भवता गन्तव्यम्; क्षणमपि त्वया न सक्तं मनः भगवते | ||५||
बालकान्, पतिं, गृहं, सामानं च पश्यन् त्वं तेषु संलग्नः असि । ||६||
यथा ईश्वरः मर्त्यान् सम्बध्दयति, तथैव ते सम्बद्धाः सन्ति, तेषां कर्माणि अपि तथैव सन्ति। ||७||
यदा सः दयालुः भवति तदा साधसंगतः पवित्रस्य सङ्गतिः लभ्यते; सेवकः नानकः ईश्वरं ध्यायति। ||८||१||
मारू, पंचम मेहलः १.
अनुग्रहं दत्त्वा सः मां रक्षितवान्; साध संगतं पवित्रस्य कम्पनीं मया लब्धम्।
मम जिह्वा प्रेम्णा भगवतः नाम जपति; इदं प्रेम एतावत् मधुरं तीव्रं च अस्ति! ||१||
सः मम मनसः विश्रामस्थानम्, .
मम मित्रं, सहचरं, सहचरं, बान्धवं च; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||विराम||
सः जगत्-समुद्रं सृष्टवान्; अहं तस्य ईश्वरस्य अभयारण्यम् अन्वेषयामि।
गुरुप्रसादेन ईश्वरं पूजयामि पूजयामि च; मृत्युदूतः मां किमपि वक्तुं न शक्नोति। ||२||
मुक्तिः मुक्तिः च तस्य द्वारे एव सन्ति; सः सन्तानाम् हृदयेषु निधिः अस्ति।
सर्वज्ञः प्रभुः, गुरुः च अस्मान् यथार्थं जीवनपद्धतिं दर्शयति; सः अस्माकं त्राता रक्षकः च सदा। ||३||
दुःखं दुःखं दुःखं च क्लेशं च निर्मूलितं भवति, यदा भगवता मनसि तिष्ठति।
मृत्युः, नरकः, पापभ्रष्टाचारस्य च घोरतमं निवासस्थानं तादृशं व्यक्तिं स्पृशितुं अपि न शक्नोति । ||४||
धनं, चमत्कारिकाः आध्यात्मिकशक्तयः, नवनिधयः च भगवतः आगच्छन्ति, अम्ब्रोसियल-अमृतस्य धाराः अपि ।
आदौ मध्ये च अन्ते च सिद्धो उच्छ्रितः अगम्यः अगम्यः। ||५||
सिद्धाः साधकाः दूताः मौनर्षयः वेदाः च तं वदन्ति।
भगवन्तं गुरुं च स्मरणं कृत्वा आकाशशान्तिः भोज्यते; तस्य अन्त्यः सीमा वा नास्ति। ||६||
असंख्यानि पापानि क्षणमात्रेण मेट्यन्ते, हृदयान्तर्गतं परोपकारीं भगवन्तं ध्यायन्ते।
तादृशः शुद्धानां शुद्धतमः भवति, दानशुद्धिस्नानयोः कोटिदानपुण्यैः धन्यः भवति । ||७||
ईश्वरः सन्तानाम् कृते शक्तिः, बुद्धिः, अवगमनं, जीवनस्य, धनस्य, सर्वं च प्राणः अस्ति।
क्षणमात्रमपि तं मनसा न विस्मरतु - एषा नानकस्य प्रार्थना। ||८||२||
मारू, पंचम मेहलः १.
तीक्ष्णं साधनं वृक्षं छिनत्ति, किन्तु तस्य मनसि क्रोधः न भवति ।
कटकस्य प्रयोजनं सेवते, न च सर्वथा निन्दति। ||१||
सततं सततं ध्याय भगवन्तं मनः।
विश्वेश्वरः दयालुः दिव्यः दयालुः । शृणु - एषः सन्तानाम् मार्गः। ||१||विराम||