श्री गुरु ग्रन्थ साहिबः

पुटः - 1017


ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੩ ਅਸਟਪਦੀਆ ॥
मारू महला ५ घरु ३ असटपदीआ ॥

मारू, पंचम मेहल, तृतीय सदन, अष्टपाधीया:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਲਖ ਚਉਰਾਸੀਹ ਭ੍ਰਮਤੇ ਭ੍ਰਮਤੇ ਦੁਲਭ ਜਨਮੁ ਅਬ ਪਾਇਓ ॥੧॥
लख चउरासीह भ्रमते भ्रमते दुलभ जनमु अब पाइओ ॥१॥

८४ लक्षं अवतारं भ्रमन् भ्रमन् च भवद्भ्यः इदानीं एतत् मानवजीवनं दत्तम्, एतावत् कठिनं प्राप्तुं । ||१||

ਰੇ ਮੂੜੇ ਤੂ ਹੋਛੈ ਰਸਿ ਲਪਟਾਇਓ ॥
रे मूड़े तू होछै रसि लपटाइओ ॥

त्वं मूर्ख ! त्वं तादृशेषु तुच्छसुखेषु आसक्तः आलम्बितः च असि!

ਅੰਮ੍ਰਿਤੁ ਸੰਗਿ ਬਸਤੁ ਹੈ ਤੇਰੈ ਬਿਖਿਆ ਸਿਉ ਉਰਝਾਇਓ ॥੧॥ ਰਹਾਉ ॥
अंम्रितु संगि बसतु है तेरै बिखिआ सिउ उरझाइओ ॥१॥ रहाउ ॥

अम्ब्रोसियल अमृतं त्वया सह तिष्ठति, परन्तु त्वं पापे भ्रष्टाचारे च मग्नः असि। ||१||विराम||

ਰਤਨ ਜਵੇਹਰ ਬਨਜਨਿ ਆਇਓ ਕਾਲਰੁ ਲਾਦਿ ਚਲਾਇਓ ॥੨॥
रतन जवेहर बनजनि आइओ कालरु लादि चलाइओ ॥२॥

रत्नमणिव्यापारार्थमागतोऽसि तु वन्ध्यामात्रं भारितम् । ||२||

ਜਿਹ ਘਰ ਮਹਿ ਤੁਧੁ ਰਹਨਾ ਬਸਨਾ ਸੋ ਘਰੁ ਚੀਤਿ ਨ ਆਇਓ ॥੩॥
जिह घर महि तुधु रहना बसना सो घरु चीति न आइओ ॥३॥

यस्मिन् गृहे त्वं निवससि - तत् गृहं त्वया विचारेषु न स्थापितं। ||३||

ਅਟਲ ਅਖੰਡ ਪ੍ਰਾਣ ਸੁਖਦਾਈ ਇਕ ਨਿਮਖ ਨਹੀ ਤੁਝੁ ਗਾਇਓ ॥੪॥
अटल अखंड प्राण सुखदाई इक निमख नही तुझु गाइओ ॥४॥

स स्थावरः, अविनाशी, आत्मायाः शान्तिदाता; तथापि त्वं तस्य स्तुतिं न गायसि, क्षणमपि। ||४||

ਜਹਾ ਜਾਣਾ ਸੋ ਥਾਨੁ ਵਿਸਾਰਿਓ ਇਕ ਨਿਮਖ ਨਹੀ ਮਨੁ ਲਾਇਓ ॥੫॥
जहा जाणा सो थानु विसारिओ इक निमख नही मनु लाइओ ॥५॥

भवता तत् स्थानं विस्मृतं यत्र भवता गन्तव्यम्; क्षणमपि त्वया न सक्तं मनः भगवते | ||५||

ਪੁਤ੍ਰ ਕਲਤ੍ਰ ਗ੍ਰਿਹ ਦੇਖਿ ਸਮਗ੍ਰੀ ਇਸ ਹੀ ਮਹਿ ਉਰਝਾਇਓ ॥੬॥
पुत्र कलत्र ग्रिह देखि समग्री इस ही महि उरझाइओ ॥६॥

बालकान्, पतिं, गृहं, सामानं च पश्यन् त्वं तेषु संलग्नः असि । ||६||

ਜਿਤੁ ਕੋ ਲਾਇਓ ਤਿਤ ਹੀ ਲਾਗਾ ਤੈਸੇ ਕਰਮ ਕਮਾਇਓ ॥੭॥
जितु को लाइओ तित ही लागा तैसे करम कमाइओ ॥७॥

यथा ईश्वरः मर्त्यान् सम्बध्दयति, तथैव ते सम्बद्धाः सन्ति, तेषां कर्माणि अपि तथैव सन्ति। ||७||

ਜਉ ਭਇਓ ਕ੍ਰਿਪਾਲੁ ਤਾ ਸਾਧਸੰਗੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਬ੍ਰਹਮੁ ਧਿਆਇਓ ॥੮॥੧॥
जउ भइओ क्रिपालु ता साधसंगु पाइआ जन नानक ब्रहमु धिआइओ ॥८॥१॥

यदा सः दयालुः भवति तदा साधसंगतः पवित्रस्य सङ्गतिः लभ्यते; सेवकः नानकः ईश्वरं ध्यायति। ||८||१||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਕਰਿ ਅਨੁਗ੍ਰਹੁ ਰਾਖਿ ਲੀਨੋ ਭਇਓ ਸਾਧੂ ਸੰਗੁ ॥
करि अनुग्रहु राखि लीनो भइओ साधू संगु ॥

अनुग्रहं दत्त्वा सः मां रक्षितवान्; साध संगतं पवित्रस्य कम्पनीं मया लब्धम्।

ਹਰਿ ਨਾਮ ਰਸੁ ਰਸਨਾ ਉਚਾਰੈ ਮਿਸਟ ਗੂੜਾ ਰੰਗੁ ॥੧॥
हरि नाम रसु रसना उचारै मिसट गूड़ा रंगु ॥१॥

मम जिह्वा प्रेम्णा भगवतः नाम जपति; इदं प्रेम एतावत् मधुरं तीव्रं च अस्ति! ||१||

ਮੇਰੇ ਮਾਨ ਕੋ ਅਸਥਾਨੁ ॥
मेरे मान को असथानु ॥

सः मम मनसः विश्रामस्थानम्, .

ਮੀਤ ਸਾਜਨ ਸਖਾ ਬੰਧਪੁ ਅੰਤਰਜਾਮੀ ਜਾਨੁ ॥੧॥ ਰਹਾਉ ॥
मीत साजन सखा बंधपु अंतरजामी जानु ॥१॥ रहाउ ॥

मम मित्रं, सहचरं, सहचरं, बान्धवं च; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति। ||१||विराम||

ਸੰਸਾਰ ਸਾਗਰੁ ਜਿਨਿ ਉਪਾਇਓ ਸਰਣਿ ਪ੍ਰਭ ਕੀ ਗਹੀ ॥
संसार सागरु जिनि उपाइओ सरणि प्रभ की गही ॥

सः जगत्-समुद्रं सृष्टवान्; अहं तस्य ईश्वरस्य अभयारण्यम् अन्वेषयामि।

ਗੁਰਪ੍ਰਸਾਦੀ ਪ੍ਰਭੁ ਅਰਾਧੇ ਜਮਕੰਕਰੁ ਕਿਛੁ ਨ ਕਹੀ ॥੨॥
गुरप्रसादी प्रभु अराधे जमकंकरु किछु न कही ॥२॥

गुरुप्रसादेन ईश्वरं पूजयामि पूजयामि च; मृत्युदूतः मां किमपि वक्तुं न शक्नोति। ||२||

ਮੋਖ ਮੁਕਤਿ ਦੁਆਰਿ ਜਾ ਕੈ ਸੰਤ ਰਿਦਾ ਭੰਡਾਰੁ ॥
मोख मुकति दुआरि जा कै संत रिदा भंडारु ॥

मुक्तिः मुक्तिः च तस्य द्वारे एव सन्ति; सः सन्तानाम् हृदयेषु निधिः अस्ति।

ਜੀਅ ਜੁਗਤਿ ਸੁਜਾਣੁ ਸੁਆਮੀ ਸਦਾ ਰਾਖਣਹਾਰੁ ॥੩॥
जीअ जुगति सुजाणु सुआमी सदा राखणहारु ॥३॥

सर्वज्ञः प्रभुः, गुरुः च अस्मान् यथार्थं जीवनपद्धतिं दर्शयति; सः अस्माकं त्राता रक्षकः च सदा। ||३||

ਦੂਖ ਦਰਦ ਕਲੇਸ ਬਿਨਸਹਿ ਜਿਸੁ ਬਸੈ ਮਨ ਮਾਹਿ ॥
दूख दरद कलेस बिनसहि जिसु बसै मन माहि ॥

दुःखं दुःखं दुःखं च क्लेशं च निर्मूलितं भवति, यदा भगवता मनसि तिष्ठति।

ਮਿਰਤੁ ਨਰਕੁ ਅਸਥਾਨ ਬਿਖੜੇ ਬਿਖੁ ਨ ਪੋਹੈ ਤਾਹਿ ॥੪॥
मिरतु नरकु असथान बिखड़े बिखु न पोहै ताहि ॥४॥

मृत्युः, नरकः, पापभ्रष्टाचारस्य च घोरतमं निवासस्थानं तादृशं व्यक्तिं स्पृशितुं अपि न शक्नोति । ||४||

ਰਿਧਿ ਸਿਧਿ ਨਵ ਨਿਧਿ ਜਾ ਕੈ ਅੰਮ੍ਰਿਤਾ ਪਰਵਾਹ ॥
रिधि सिधि नव निधि जा कै अंम्रिता परवाह ॥

धनं, चमत्कारिकाः आध्यात्मिकशक्तयः, नवनिधयः च भगवतः आगच्छन्ति, अम्ब्रोसियल-अमृतस्य धाराः अपि ।

ਆਦਿ ਅੰਤੇ ਮਧਿ ਪੂਰਨ ਊਚ ਅਗਮ ਅਗਾਹ ॥੫॥
आदि अंते मधि पूरन ऊच अगम अगाह ॥५॥

आदौ मध्ये च अन्ते च सिद्धो उच्छ्रितः अगम्यः अगम्यः। ||५||

ਸਿਧ ਸਾਧਿਕ ਦੇਵ ਮੁਨਿ ਜਨ ਬੇਦ ਕਰਹਿ ਉਚਾਰੁ ॥
सिध साधिक देव मुनि जन बेद करहि उचारु ॥

सिद्धाः साधकाः दूताः मौनर्षयः वेदाः च तं वदन्ति।

ਸਿਮਰਿ ਸੁਆਮੀ ਸੁਖ ਸਹਜਿ ਭੁੰਚਹਿ ਨਹੀ ਅੰਤੁ ਪਾਰਾਵਾਰੁ ॥੬॥
सिमरि सुआमी सुख सहजि भुंचहि नही अंतु पारावारु ॥६॥

भगवन्तं गुरुं च स्मरणं कृत्वा आकाशशान्तिः भोज्यते; तस्य अन्त्यः सीमा वा नास्ति। ||६||

ਅਨਿਕ ਪ੍ਰਾਛਤ ਮਿਟਹਿ ਖਿਨ ਮਹਿ ਰਿਦੈ ਜਪਿ ਭਗਵਾਨ ॥
अनिक प्राछत मिटहि खिन महि रिदै जपि भगवान ॥

असंख्यानि पापानि क्षणमात्रेण मेट्यन्ते, हृदयान्तर्गतं परोपकारीं भगवन्तं ध्यायन्ते।

ਪਾਵਨਾ ਤੇ ਮਹਾ ਪਾਵਨ ਕੋਟਿ ਦਾਨ ਇਸਨਾਨ ॥੭॥
पावना ते महा पावन कोटि दान इसनान ॥७॥

तादृशः शुद्धानां शुद्धतमः भवति, दानशुद्धिस्नानयोः कोटिदानपुण्यैः धन्यः भवति । ||७||

ਬਲ ਬੁਧਿ ਸੁਧਿ ਪਰਾਣ ਸਰਬਸੁ ਸੰਤਨਾ ਕੀ ਰਾਸਿ ॥
बल बुधि सुधि पराण सरबसु संतना की रासि ॥

ईश्वरः सन्तानाम् कृते शक्तिः, बुद्धिः, अवगमनं, जीवनस्य, धनस्य, सर्वं च प्राणः अस्ति।

ਬਿਸਰੁ ਨਾਹੀ ਨਿਮਖ ਮਨ ਤੇ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੮॥੨॥
बिसरु नाही निमख मन ते नानक की अरदासि ॥८॥२॥

क्षणमात्रमपि तं मनसा न विस्मरतु - एषा नानकस्य प्रार्थना। ||८||२||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਸਸਤ੍ਰਿ ਤੀਖਣਿ ਕਾਟਿ ਡਾਰਿਓ ਮਨਿ ਨ ਕੀਨੋ ਰੋਸੁ ॥
ससत्रि तीखणि काटि डारिओ मनि न कीनो रोसु ॥

तीक्ष्णं साधनं वृक्षं छिनत्ति, किन्तु तस्य मनसि क्रोधः न भवति ।

ਕਾਜੁ ਉਆ ਕੋ ਲੇ ਸਵਾਰਿਓ ਤਿਲੁ ਨ ਦੀਨੋ ਦੋਸੁ ॥੧॥
काजु उआ को ले सवारिओ तिलु न दीनो दोसु ॥१॥

कटकस्य प्रयोजनं सेवते, न च सर्वथा निन्दति। ||१||

ਮਨ ਮੇਰੇ ਰਾਮ ਰਉ ਨਿਤ ਨੀਤਿ ॥
मन मेरे राम रउ नित नीति ॥

सततं सततं ध्याय भगवन्तं मनः।

ਦਇਆਲ ਦੇਵ ਕ੍ਰਿਪਾਲ ਗੋਬਿੰਦ ਸੁਨਿ ਸੰਤਨਾ ਕੀ ਰੀਤਿ ॥੧॥ ਰਹਾਉ ॥
दइआल देव क्रिपाल गोबिंद सुनि संतना की रीति ॥१॥ रहाउ ॥

विश्वेश्वरः दयालुः दिव्यः दयालुः । शृणु - एषः सन्तानाम् मार्गः। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430