श्री गुरु ग्रन्थ साहिबः

पुटः - 1219


ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਗਤਿ ਠਾਂਢੀ ॥
हरि के नाम की गति ठांढी ॥

भगवतः नाम शीतलं शान्तं च भवति।

ਬੇਦ ਪੁਰਾਨ ਸਿਮ੍ਰਿਤਿ ਸਾਧੂ ਜਨ ਖੋਜਤ ਖੋਜਤ ਕਾਢੀ ॥੧॥ ਰਹਾਉ ॥
बेद पुरान सिम्रिति साधू जन खोजत खोजत काढी ॥१॥ रहाउ ॥

वेदपुराणसिमृतानां अन्वेषणं कुर्वन्तः पवित्राः सन्ताः एतत् अवगतवन्तः। ||१||विराम||

ਸਿਵ ਬਿਰੰਚ ਅਰੁ ਇੰਦ੍ਰ ਲੋਕ ਤਾ ਮਹਿ ਜਲਤੌ ਫਿਰਿਆ ॥
सिव बिरंच अरु इंद्र लोक ता महि जलतौ फिरिआ ॥

शिवब्रह्म इन्द्रलोकेषु मसूर्यदग्धः परिभ्रमन् ।

ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਆਮੀ ਭਏ ਸੀਤਲ ਦੂਖੁ ਦਰਦੁ ਭ੍ਰਮੁ ਹਿਰਿਆ ॥੧॥
सिमरि सिमरि सुआमी भए सीतल दूखु दरदु भ्रमु हिरिआ ॥१॥

ध्यात्वा मम भगवन्तं गुरुं च स्मरणं कृत्वा अहं शीतलः शान्तः च अभवम्; मम वेदनाः शोकाः संशयाः च गता:। ||१||

ਜੋ ਜੋ ਤਰਿਓ ਪੁਰਾਤਨੁ ਨਵਤਨੁ ਭਗਤਿ ਭਾਇ ਹਰਿ ਦੇਵਾ ॥
जो जो तरिओ पुरातनु नवतनु भगति भाइ हरि देवा ॥

यः पूर्वं वा वर्तमानकाले वा उद्धारितः, सः ईश्वरस्य प्रेम्णा भक्तिपूजायाः माध्यमेन उद्धारितः।

ਨਾਨਕ ਕੀ ਬੇਨੰਤੀ ਪ੍ਰਭ ਜੀਉ ਮਿਲੈ ਸੰਤ ਜਨ ਸੇਵਾ ॥੨॥੫੨॥੭੫॥
नानक की बेनंती प्रभ जीउ मिलै संत जन सेवा ॥२॥५२॥७५॥

एषा नानकस्य प्रार्थना- हे प्रिय देव, अहं विनयशीलसन्तानाम् सेवां कर्तुं ददातु। ||२||५२||७५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहल;

ਜਿਹਵੇ ਅੰਮ੍ਰਿਤ ਗੁਣ ਹਰਿ ਗਾਉ ॥
जिहवे अंम्रित गुण हरि गाउ ॥

हे मम जिह्वा भगवतः अम्ब्रोसियल स्तुतिं गायतु।

ਹਰਿ ਹਰਿ ਬੋਲਿ ਕਥਾ ਸੁਨਿ ਹਰਿ ਕੀ ਉਚਰਹੁ ਪ੍ਰਭ ਕੋ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
हरि हरि बोलि कथा सुनि हरि की उचरहु प्रभ को नाउ ॥१॥ रहाउ ॥

भगवतः नाम जप हर, हर, भगवतः प्रवचन शृणु, भगवान् नाम जप। ||१||विराम||

ਰਾਮ ਨਾਮੁ ਰਤਨ ਧਨੁ ਸੰਚਹੁ ਮਨਿ ਤਨਿ ਲਾਵਹੁ ਭਾਉ ॥
राम नामु रतन धनु संचहु मनि तनि लावहु भाउ ॥

अतः रत्ने सङ्गृह्य भगवन्नामधनम्; मनसा शरीरेण च ईश्वरं प्रेम करोतु।

ਆਨ ਬਿਭੂਤ ਮਿਥਿਆ ਕਰਿ ਮਾਨਹੁ ਸਾਚਾ ਇਹੈ ਸੁਆਉ ॥੧॥
आन बिभूत मिथिआ करि मानहु साचा इहै सुआउ ॥१॥

अन्यत् सर्वं धनं मिथ्या इति भवता अवश्यं ज्ञातव्यम्; एतदेव जीवनस्य यथार्थं प्रयोजनम् अस्ति। ||१||

ਜੀਅ ਪ੍ਰਾਨ ਮੁਕਤਿ ਕੋ ਦਾਤਾ ਏਕਸ ਸਿਉ ਲਿਵ ਲਾਉ ॥
जीअ प्रान मुकति को दाता एकस सिउ लिव लाउ ॥

आत्मानः दाता जीवनमुक्तिनिःश्वासः; प्रेम्णा एकैकस्य भगवतः धुनिं कुर्वन्तु।

ਕਹੁ ਨਾਨਕ ਤਾ ਕੀ ਸਰਣਾਈ ਦੇਤ ਸਗਲ ਅਪਿਆਉ ॥੨॥੫੩॥੭੬॥
कहु नानक ता की सरणाई देत सगल अपिआउ ॥२॥५३॥७६॥

नानकः वदति, अहं तस्य अभयारण्यं प्रविष्टवान्; सर्वेभ्यः पोषणं ददाति। ||२||५३||७६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਹੋਤੀ ਨਹੀ ਕਵਨ ਕਛੁ ਕਰਣੀ ॥
होती नही कवन कछु करणी ॥

अन्यत् किमपि कर्तुं न शक्नोमि।

ਇਹੈ ਓਟ ਪਾਈ ਮਿਲਿ ਸੰਤਹ ਗੋਪਾਲ ਏਕ ਕੀ ਸਰਣੀ ॥੧॥ ਰਹਾਉ ॥
इहै ओट पाई मिलि संतह गोपाल एक की सरणी ॥१॥ रहाउ ॥

मया एतत् समर्थनं गृहीतम्, सन्तैः सह मिलित्वा; अहं विश्वेश्वरस्य एकेश्वरस्य अभयारण्यं प्रविष्टः अस्मि। ||१||विराम||

ਪੰਚ ਦੋਖ ਛਿਦ੍ਰ ਇਆ ਤਨ ਮਹਿ ਬਿਖੈ ਬਿਆਧਿ ਕੀ ਕਰਣੀ ॥
पंच दोख छिद्र इआ तन महि बिखै बिआधि की करणी ॥

पञ्च दुष्टाः शत्रवः अस्य शरीरस्य अन्तः सन्ति; ते मर्त्यं दुष्टं भ्रष्टाचारं च कर्तुं नयन्ति।

ਆਸ ਅਪਾਰ ਦਿਨਸ ਗਣਿ ਰਾਖੇ ਗ੍ਰਸਤ ਜਾਤ ਬਲੁ ਜਰਣੀ ॥੧॥
आस अपार दिनस गणि राखे ग्रसत जात बलु जरणी ॥१॥

अनन्त आशा अस्ति, परन्तु तस्य दिवसाः गणिताः सन्ति, जरा च तस्य बलं क्षीणं करोति। ||१||

ਅਨਾਥਹ ਨਾਥ ਦਇਆਲ ਸੁਖ ਸਾਗਰ ਸਰਬ ਦੋਖ ਭੈ ਹਰਣੀ ॥
अनाथह नाथ दइआल सुख सागर सरब दोख भै हरणी ॥

असहायानां साहाय्यः दयालुः प्रभुः शान्तिसागरः सर्वदुःखभयनाशकः।

ਮਨਿ ਬਾਂਛਤ ਚਿਤਵਤ ਨਾਨਕ ਦਾਸ ਪੇਖਿ ਜੀਵਾ ਪ੍ਰਭ ਚਰਣੀ ॥੨॥੫੪॥੭੭॥
मनि बांछत चितवत नानक दास पेखि जीवा प्रभ चरणी ॥२॥५४॥७७॥

दास नानकः एतत् आशीर्वादं स्पृहति, यत् सः जीवितुं शक्नोति, ईश्वरस्य पादौ पश्यन्। ||२||५४||७७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਫੀਕੇ ਹਰਿ ਕੇ ਨਾਮ ਬਿਨੁ ਸਾਦ ॥
फीके हरि के नाम बिनु साद ॥

भगवन्नामं विना रसाः अरुचिकराः, अस्वादयुक्ताः च भवन्ति ।

ਅੰਮ੍ਰਿਤ ਰਸੁ ਕੀਰਤਨੁ ਹਰਿ ਗਾਈਐ ਅਹਿਨਿਸਿ ਪੂਰਨ ਨਾਦ ॥੧॥ ਰਹਾਉ ॥
अंम्रित रसु कीरतनु हरि गाईऐ अहिनिसि पूरन नाद ॥१॥ रहाउ ॥

भगवतः कीर्तनस्य मधुरं अम्ब्रोसियल स्तुतिं गायन्तु; दिवारात्रौ नादस्य ध्वनि-धारा प्रतिध्वनितुं प्रतिध्वनितुं च करिष्यति। ||१||विराम||

ਸਿਮਰਤ ਸਾਂਤਿ ਮਹਾ ਸੁਖੁ ਪਾਈਐ ਮਿਟਿ ਜਾਹਿ ਸਗਲ ਬਿਖਾਦ ॥
सिमरत सांति महा सुखु पाईऐ मिटि जाहि सगल बिखाद ॥

भगवतः स्मरणेन ध्यात्वा सर्वथा शान्तिः आनन्दः च लभ्यते, सर्वे शोकाः अपहृताः भवन्ति।

ਹਰਿ ਹਰਿ ਲਾਭੁ ਸਾਧਸੰਗਿ ਪਾਈਐ ਘਰਿ ਲੈ ਆਵਹੁ ਲਾਦਿ ॥੧॥
हरि हरि लाभु साधसंगि पाईऐ घरि लै आवहु लादि ॥१॥

भगवतः लाभः, हरः, हरः, पवित्रस्य कम्पनीयां साध-संगते प्राप्यते; अतः तत् भारयित्वा गृहं आनयन्तु। ||१||

ਸਭ ਤੇ ਊਚ ਊਚ ਤੇ ਊਚੋ ਅੰਤੁ ਨਹੀ ਮਰਜਾਦ ॥
सभ ते ऊच ऊच ते ऊचो अंतु नही मरजाद ॥

स सर्वोच्चः, उच्चतमः; तस्य आकाशीय अर्थव्यवस्थायाः सीमा नास्ति ।

ਬਰਨਿ ਨ ਸਾਕਉ ਨਾਨਕ ਮਹਿਮਾ ਪੇਖਿ ਰਹੇ ਬਿਸਮਾਦ ॥੨॥੫੫॥੭੮॥
बरनि न साकउ नानक महिमा पेखि रहे बिसमाद ॥२॥५५॥७८॥

नानकः स्वस्य गौरवपूर्णं भव्यतां अपि व्यक्तुं न शक्नोति; तं प्रेक्षमाणः आश्चर्यचकितः अस्ति। ||२||५५||७८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਆਇਓ ਸੁਨਨ ਪੜਨ ਕਉ ਬਾਣੀ ॥
आइओ सुनन पड़न कउ बाणी ॥

गुरुबनिवचनं श्रोतुं जपं च मर्त्यः।

ਨਾਮੁ ਵਿਸਾਰਿ ਲਗਹਿ ਅਨ ਲਾਲਚਿ ਬਿਰਥਾ ਜਨਮੁ ਪਰਾਣੀ ॥੧॥ ਰਹਾਉ ॥
नामु विसारि लगहि अन लालचि बिरथा जनमु पराणी ॥१॥ रहाउ ॥

किन्तु नाम भगवतः नाम विस्मृत्य अन्यप्रलोभनेषु सक्तः अभवत्। तस्य जीवनं सर्वथा व्यर्थम् अस्ति! ||१||विराम||

ਸਮਝੁ ਅਚੇਤ ਚੇਤਿ ਮਨ ਮੇਰੇ ਕਥੀ ਸੰਤਨ ਅਕਥ ਕਹਾਣੀ ॥
समझु अचेत चेति मन मेरे कथी संतन अकथ कहाणी ॥

हे मम अचेतनचित्त, चेतनं भूत्वा तत् चिन्तयतु; सन्ताः भगवतः अवाच्यवाक्यं वदन्ति।

ਲਾਭੁ ਲੈਹੁ ਹਰਿ ਰਿਦੈ ਅਰਾਧਹੁ ਛੁਟਕੈ ਆਵਣ ਜਾਣੀ ॥੧॥
लाभु लैहु हरि रिदै अराधहु छुटकै आवण जाणी ॥१॥

अतः स्वलाभान् सङ्गृह्य - हृदयान्तर्गतं भगवन्तं पूजयन्तु, पूजयन्तु च; पुनर्जन्मनि तव आगमनं च समाप्तं भविष्यति। ||१||

ਉਦਮੁ ਸਕਤਿ ਸਿਆਣਪ ਤੁਮੑਰੀ ਦੇਹਿ ਤ ਨਾਮੁ ਵਖਾਣੀ ॥
उदमु सकति सिआणप तुमरी देहि त नामु वखाणी ॥

प्रयत्नाः, शक्तिः, चतुराः युक्तयः च भवतः एव; यदि त्वं ताभिः मां आशीर्वादं ददासि तर्हि अहं तव नाम पुनः पुनः वदामि।

ਸੇਈ ਭਗਤ ਭਗਤਿ ਸੇ ਲਾਗੇ ਨਾਨਕ ਜੋ ਪ੍ਰਭ ਭਾਣੀ ॥੨॥੫੬॥੭੯॥
सेई भगत भगति से लागे नानक जो प्रभ भाणी ॥२॥५६॥७९॥

ते एव भक्ताः, ते एव भक्तिपूजने सक्ताः नानक ईश्वरप्रियम्। ||२||५६||७९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਧਨਵੰਤ ਨਾਮ ਕੇ ਵਣਜਾਰੇ ॥
धनवंत नाम के वणजारे ॥

ये नाम भगवतः नामे व्यापारं कुर्वन्ति ते धनिनः।

ਸਾਂਝੀ ਕਰਹੁ ਨਾਮ ਧਨੁ ਖਾਟਹੁ ਗੁਰ ਕਾ ਸਬਦੁ ਵੀਚਾਰੇ ॥੧॥ ਰਹਾਉ ॥
सांझी करहु नाम धनु खाटहु गुर का सबदु वीचारे ॥१॥ रहाउ ॥

अतः तेषां सह भागीदारः भूत्वा नामधनं अर्जयतु। गुरु के शब्द के चिंतन करें। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430