सारङ्ग, पञ्चम मेहलः १.
भगवतः नाम शीतलं शान्तं च भवति।
वेदपुराणसिमृतानां अन्वेषणं कुर्वन्तः पवित्राः सन्ताः एतत् अवगतवन्तः। ||१||विराम||
शिवब्रह्म इन्द्रलोकेषु मसूर्यदग्धः परिभ्रमन् ।
ध्यात्वा मम भगवन्तं गुरुं च स्मरणं कृत्वा अहं शीतलः शान्तः च अभवम्; मम वेदनाः शोकाः संशयाः च गता:। ||१||
यः पूर्वं वा वर्तमानकाले वा उद्धारितः, सः ईश्वरस्य प्रेम्णा भक्तिपूजायाः माध्यमेन उद्धारितः।
एषा नानकस्य प्रार्थना- हे प्रिय देव, अहं विनयशीलसन्तानाम् सेवां कर्तुं ददातु। ||२||५२||७५||
सारङ्ग, पञ्चम मेहल;
हे मम जिह्वा भगवतः अम्ब्रोसियल स्तुतिं गायतु।
भगवतः नाम जप हर, हर, भगवतः प्रवचन शृणु, भगवान् नाम जप। ||१||विराम||
अतः रत्ने सङ्गृह्य भगवन्नामधनम्; मनसा शरीरेण च ईश्वरं प्रेम करोतु।
अन्यत् सर्वं धनं मिथ्या इति भवता अवश्यं ज्ञातव्यम्; एतदेव जीवनस्य यथार्थं प्रयोजनम् अस्ति। ||१||
आत्मानः दाता जीवनमुक्तिनिःश्वासः; प्रेम्णा एकैकस्य भगवतः धुनिं कुर्वन्तु।
नानकः वदति, अहं तस्य अभयारण्यं प्रविष्टवान्; सर्वेभ्यः पोषणं ददाति। ||२||५३||७६||
सारङ्ग, पञ्चम मेहलः १.
अन्यत् किमपि कर्तुं न शक्नोमि।
मया एतत् समर्थनं गृहीतम्, सन्तैः सह मिलित्वा; अहं विश्वेश्वरस्य एकेश्वरस्य अभयारण्यं प्रविष्टः अस्मि। ||१||विराम||
पञ्च दुष्टाः शत्रवः अस्य शरीरस्य अन्तः सन्ति; ते मर्त्यं दुष्टं भ्रष्टाचारं च कर्तुं नयन्ति।
अनन्त आशा अस्ति, परन्तु तस्य दिवसाः गणिताः सन्ति, जरा च तस्य बलं क्षीणं करोति। ||१||
असहायानां साहाय्यः दयालुः प्रभुः शान्तिसागरः सर्वदुःखभयनाशकः।
दास नानकः एतत् आशीर्वादं स्पृहति, यत् सः जीवितुं शक्नोति, ईश्वरस्य पादौ पश्यन्। ||२||५४||७७||
सारङ्ग, पञ्चम मेहलः १.
भगवन्नामं विना रसाः अरुचिकराः, अस्वादयुक्ताः च भवन्ति ।
भगवतः कीर्तनस्य मधुरं अम्ब्रोसियल स्तुतिं गायन्तु; दिवारात्रौ नादस्य ध्वनि-धारा प्रतिध्वनितुं प्रतिध्वनितुं च करिष्यति। ||१||विराम||
भगवतः स्मरणेन ध्यात्वा सर्वथा शान्तिः आनन्दः च लभ्यते, सर्वे शोकाः अपहृताः भवन्ति।
भगवतः लाभः, हरः, हरः, पवित्रस्य कम्पनीयां साध-संगते प्राप्यते; अतः तत् भारयित्वा गृहं आनयन्तु। ||१||
स सर्वोच्चः, उच्चतमः; तस्य आकाशीय अर्थव्यवस्थायाः सीमा नास्ति ।
नानकः स्वस्य गौरवपूर्णं भव्यतां अपि व्यक्तुं न शक्नोति; तं प्रेक्षमाणः आश्चर्यचकितः अस्ति। ||२||५५||७८||
सारङ्ग, पञ्चम मेहलः १.
गुरुबनिवचनं श्रोतुं जपं च मर्त्यः।
किन्तु नाम भगवतः नाम विस्मृत्य अन्यप्रलोभनेषु सक्तः अभवत्। तस्य जीवनं सर्वथा व्यर्थम् अस्ति! ||१||विराम||
हे मम अचेतनचित्त, चेतनं भूत्वा तत् चिन्तयतु; सन्ताः भगवतः अवाच्यवाक्यं वदन्ति।
अतः स्वलाभान् सङ्गृह्य - हृदयान्तर्गतं भगवन्तं पूजयन्तु, पूजयन्तु च; पुनर्जन्मनि तव आगमनं च समाप्तं भविष्यति। ||१||
प्रयत्नाः, शक्तिः, चतुराः युक्तयः च भवतः एव; यदि त्वं ताभिः मां आशीर्वादं ददासि तर्हि अहं तव नाम पुनः पुनः वदामि।
ते एव भक्ताः, ते एव भक्तिपूजने सक्ताः नानक ईश्वरप्रियम्। ||२||५६||७९||
सारङ्ग, पञ्चम मेहलः १.
ये नाम भगवतः नामे व्यापारं कुर्वन्ति ते धनिनः।
अतः तेषां सह भागीदारः भूत्वा नामधनं अर्जयतु। गुरु के शब्द के चिंतन करें। ||१||विराम||