श्री गुरु ग्रन्थ साहिबः

पुटः - 833


ਸਾਚਾ ਨਾਮੁ ਸਾਚੈ ਸਬਦਿ ਜਾਨੈ ॥
साचा नामु साचै सबदि जानै ॥

सत्यनाम शब्दस्य सत्यवचनेन ज्ञायते।

ਆਪੈ ਆਪੁ ਮਿਲੈ ਚੂਕੈ ਅਭਿਮਾਨੈ ॥
आपै आपु मिलै चूकै अभिमानै ॥

अहङ्कारदर्पनिर्मूलनं तं भगवान् स्वयं मिलति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਸਦਾ ਸਦਾ ਵਖਾਨੈ ॥੫॥
गुरमुखि नामु सदा सदा वखानै ॥५॥

गुरमुखः नाम जपति, सदा नित्यम्। ||५||

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਦੂਜੀ ਦੁਰਮਤਿ ਜਾਈ ॥
सतिगुरि सेविऐ दूजी दुरमति जाई ॥

सच्चिगुरुं सेवन् द्वैतं दुरात्म्यं च हरति।

ਅਉਗਣ ਕਾਟਿ ਪਾਪਾ ਮਤਿ ਖਾਈ ॥
अउगण काटि पापा मति खाई ॥

अपराधदोषाः मेट्यन्ते, पापबुद्धिः शुद्धा भवति।

ਕੰਚਨ ਕਾਇਆ ਜੋਤੀ ਜੋਤਿ ਸਮਾਈ ॥੬॥
कंचन काइआ जोती जोति समाई ॥६॥

स्फुरति शरीरं सुवर्णमिव प्रकाशं ज्योतिर्विलीयते । ||६||

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਵਡੀ ਵਡਿਆਈ ॥
सतिगुरि मिलिऐ वडी वडिआई ॥

सत्यगुरुणा सह मिलित्वा गौरवमहात्म्येन धन्यः भवति।

ਦੁਖੁ ਕਾਟੈ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਈ ॥
दुखु काटै हिरदै नामु वसाई ॥

वेदना हरिता भवति, नाम हृदयस्य अन्तः वसितुं आगच्छति।

ਨਾਮਿ ਰਤੇ ਸਦਾ ਸੁਖੁ ਪਾਈ ॥੭॥
नामि रते सदा सुखु पाई ॥७॥

नामेन ओतप्तः शाश्वतं शान्तिं लभते । ||७||

ਗੁਰਮਤਿ ਮਾਨਿਆ ਕਰਣੀ ਸਾਰੁ ॥
गुरमति मानिआ करणी सारु ॥

गुरस्य निर्देशं पालयित्वा कर्म शुद्धं भवति।

ਗੁਰਮਤਿ ਮਾਨਿਆ ਮੋਖ ਦੁਆਰੁ ॥
गुरमति मानिआ मोख दुआरु ॥

गुरुनिर्देशानुसारेण मोक्षावस्था लभते।

ਨਾਨਕ ਗੁਰਮਤਿ ਮਾਨਿਆ ਪਰਵਾਰੈ ਸਾਧਾਰੁ ॥੮॥੧॥੩॥
नानक गुरमति मानिआ परवारै साधारु ॥८॥१॥३॥

हे नानक गुरुशिक्षानुवर्तकाः त्राता भवन्ति, परिवारैः सह। ||८||१||३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ਅਸਟਪਦੀਆ ਘਰੁ ੧੧ ॥
बिलावलु महला ४ असटपदीआ घरु ११ ॥

बिलावल, चतुर्थ मेहल, अष्टपधेया, एकादश गृह: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਪੈ ਆਪੁ ਖਾਇ ਹਉ ਮੇਟੈ ਅਨਦਿਨੁ ਹਰਿ ਰਸ ਗੀਤ ਗਵਈਆ ॥
आपै आपु खाइ हउ मेटै अनदिनु हरि रस गीत गवईआ ॥

आत्मकेन्द्रिततां निवारयति, अहङ्कारं च निर्मूलयति, सः रात्रौ दिवा भगवतः प्रेमगीतानि गायति।

ਗੁਰਮੁਖਿ ਪਰਚੈ ਕੰਚਨ ਕਾਇਆ ਨਿਰਭਉ ਜੋਤੀ ਜੋਤਿ ਮਿਲਈਆ ॥੧॥
गुरमुखि परचै कंचन काइआ निरभउ जोती जोति मिलईआ ॥१॥

गुरमुखः प्रेरितः, तस्य शरीरं सुवर्णं, तस्य ज्योतिः निर्भयस्य प्रकाशे विलीयते। ||१||

ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਧਾਰੁ ਰਮਈਆ ॥
मै हरि हरि नामु अधारु रमईआ ॥

भगवन्नामस्य समर्थनं गृह्णामि हर, हर।

ਖਿਨੁ ਪਲੁ ਰਹਿ ਨ ਸਕਉ ਬਿਨੁ ਨਾਵੈ ਗੁਰਮੁਖਿ ਹਰਿ ਹਰਿ ਪਾਠ ਪੜਈਆ ॥੧॥ ਰਹਾਉ ॥
खिनु पलु रहि न सकउ बिनु नावै गुरमुखि हरि हरि पाठ पड़ईआ ॥१॥ रहाउ ॥

अहं जीवितुं न शक्नोमि, क्षणं यावत्, क्षणमपि, भगवतः नाम विना; गुरमुखः भगवतः प्रवचनं पठति, हर, हर। ||१||विराम||

ਏਕੁ ਗਿਰਹੁ ਦਸ ਦੁਆਰ ਹੈ ਜਾ ਕੇ ਅਹਿਨਿਸਿ ਤਸਕਰ ਪੰਚ ਚੋਰ ਲਗਈਆ ॥
एकु गिरहु दस दुआर है जा के अहिनिसि तसकर पंच चोर लगईआ ॥

शरीरस्य एकस्मिन् गृहे दश द्वाराणि सन्ति; रात्रौ दिवा च पञ्च चोराः प्रविशन्ति।

ਧਰਮੁ ਅਰਥੁ ਸਭੁ ਹਿਰਿ ਲੇ ਜਾਵਹਿ ਮਨਮੁਖ ਅੰਧੁਲੇ ਖਬਰਿ ਨ ਪਈਆ ॥੨॥
धरमु अरथु सभु हिरि ले जावहि मनमुख अंधुले खबरि न पईआ ॥२॥

तेषां धर्मश्रद्धायाः सम्पूर्णं धनं हरन्ति, परन्तु अन्धः स्वार्थी मनमुखः तत् न जानाति। ||२||

ਕੰਚਨ ਕੋਟੁ ਬਹੁ ਮਾਣਕਿ ਭਰਿਆ ਜਾਗੇ ਗਿਆਨ ਤਤਿ ਲਿਵ ਲਈਆ ॥
कंचन कोटु बहु माणकि भरिआ जागे गिआन तति लिव लईआ ॥

शरीरस्य दुर्गं सुवर्णमणिभिः आच्छादितम्; आध्यात्मिकप्रज्ञाना जागृते सति यथार्थतत्त्वे प्रेम निहितं भवति ।

ਤਸਕਰ ਹੇਰੂ ਆਇ ਲੁਕਾਨੇ ਗੁਰ ਕੈ ਸਬਦਿ ਪਕੜਿ ਬੰਧਿ ਪਈਆ ॥੩॥
तसकर हेरू आइ लुकाने गुर कै सबदि पकड़ि बंधि पईआ ॥३॥

चोराः लुटेराश्च शरीरे बहिः निगूहन्ति; गुरुस्य शबादस्य वचनस्य माध्यमेन ते गृहीताः, तालाबन्दी च भवन्ति। ||३||

ਹਰਿ ਹਰਿ ਨਾਮੁ ਪੋਤੁ ਬੋਹਿਥਾ ਖੇਵਟੁ ਸਬਦੁ ਗੁਰੁ ਪਾਰਿ ਲੰਘਈਆ ॥
हरि हरि नामु पोतु बोहिथा खेवटु सबदु गुरु पारि लंघईआ ॥

भगवतः नाम हरः हरः नौका, गुरुशब्दवाचः नावपालः, अस्मान् पारं नेतुम्।

ਜਮੁ ਜਾਗਾਤੀ ਨੇੜਿ ਨ ਆਵੈ ਨਾ ਕੋ ਤਸਕਰੁ ਚੋਰੁ ਲਗਈਆ ॥੪॥
जमु जागाती नेड़ि न आवै ना को तसकरु चोरु लगईआ ॥४॥

मृत्युदूतः करग्राहकः अपि न समीपं आगच्छति, न चोराः लुटेराः वा त्वां लुण्ठितुं शक्नुवन्ति । ||४||

ਹਰਿ ਗੁਣ ਗਾਵੈ ਸਦਾ ਦਿਨੁ ਰਾਤੀ ਮੈ ਹਰਿ ਜਸੁ ਕਹਤੇ ਅੰਤੁ ਨ ਲਹੀਆ ॥
हरि गुण गावै सदा दिनु राती मै हरि जसु कहते अंतु न लहीआ ॥

अहं भगवतः गौरवपूर्णस्तुतिं निरन्तरं गायामि, दिवारात्रौ; भगवतः स्तुतिं गायन्, तस्य सीमां न प्राप्नोमि।

ਗੁਰਮੁਖਿ ਮਨੂਆ ਇਕਤੁ ਘਰਿ ਆਵੈ ਮਿਲਉ ਗੁੋਪਾਲ ਨੀਸਾਨੁ ਬਜਈਆ ॥੫॥
गुरमुखि मनूआ इकतु घरि आवै मिलउ गुोपाल नीसानु बजईआ ॥५॥

गुरमुखस्य मनः स्वगृहं प्रति आगच्छति; आकाशस्य ढोलस्य ताडनेन विश्वेश्वरं मिलति। ||५||

ਨੈਨੀ ਦੇਖਿ ਦਰਸੁ ਮਨੁ ਤ੍ਰਿਪਤੈ ਸ੍ਰਵਨ ਬਾਣੀ ਗੁਰਸਬਦੁ ਸੁਣਈਆ ॥
नैनी देखि दरसु मनु त्रिपतै स्रवन बाणी गुरसबदु सुणईआ ॥

तस्य दर्शनस्य भगवन्तं दर्शनं चक्षुषा पश्यन् मम मनः तृप्तं भवति; कर्णेन गुरुबणीं शृणोमि, तस्य शब्दवचनं च शृणोमि।

ਸੁਨਿ ਸੁਨਿ ਆਤਮ ਦੇਵ ਹੈ ਭੀਨੇ ਰਸਿ ਰਸਿ ਰਾਮ ਗੋਪਾਲ ਰਵਈਆ ॥੬॥
सुनि सुनि आतम देव है भीने रसि रसि राम गोपाल रवईआ ॥६॥

शृण्वन् शृण्वन् मम आत्मा मृदुः, तस्य सूक्ष्मतत्त्वेन प्रहृष्टः, विश्वेश्वरस्य नाम जपन्। ||६||

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਮੋਹਿ ਵਿਆਪੇ ਤੁਰੀਆ ਗੁਣੁ ਹੈ ਗੁਰਮੁਖਿ ਲਹੀਆ ॥
त्रै गुण माइआ मोहि विआपे तुरीआ गुणु है गुरमुखि लहीआ ॥

गुणत्रयपरिग्रहे ते मायाप्रेमसक्तौ निमग्नाः भवन्ति; केवलं गुरमुख इव ते निरपेक्षगुणं, आनन्दे अवशोषणं प्राप्नुवन्ति।

ਏਕ ਦ੍ਰਿਸਟਿ ਸਭ ਸਮ ਕਰਿ ਜਾਣੈ ਨਦਰੀ ਆਵੈ ਸਭੁ ਬ੍ਰਹਮੁ ਪਸਰਈਆ ॥੭॥
एक द्रिसटि सभ सम करि जाणै नदरी आवै सभु ब्रहमु पसरईआ ॥७॥

एकेन निष्पक्षनेत्रेण सर्वान् समानरूपेण पश्यन्तु, सर्वेषु व्याप्तं ईश्वरं पश्यन्तु। ||७||

ਰਾਮ ਨਾਮੁ ਹੈ ਜੋਤਿ ਸਬਾਈ ਗੁਰਮੁਖਿ ਆਪੇ ਅਲਖੁ ਲਖਈਆ ॥
राम नामु है जोति सबाई गुरमुखि आपे अलखु लखईआ ॥

भगवतः नामप्रकाशः सर्वान् व्याप्नोति; गुरमुखः अज्ञेयं जानाति।

ਨਾਨਕ ਦੀਨ ਦਇਆਲ ਭਏ ਹੈ ਭਗਤਿ ਭਾਇ ਹਰਿ ਨਾਮਿ ਸਮਈਆ ॥੮॥੧॥੪॥
नानक दीन दइआल भए है भगति भाइ हरि नामि समईआ ॥८॥१॥४॥

हे नानक भगवान् नम्रेषु दयालुः अभवत्; प्रेम्णा आराधनेन सः भगवतः नाम्ना विलीयते। ||८||१||४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੪ ॥
बिलावलु महला ४ ॥

बिलावल, चतुर्थ मेहल : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸੀਤਲ ਜਲੁ ਧਿਆਵਹੁ ਹਰਿ ਚੰਦਨ ਵਾਸੁ ਸੁਗੰਧ ਗੰਧਈਆ ॥
हरि हरि नामु सीतल जलु धिआवहु हरि चंदन वासु सुगंध गंधईआ ॥

ध्याय शीतजलं भगवतः नाम हर, हर। गन्धं सुगन्धेन भगवतः चन्दनवृक्षेण ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430