श्री गुरु ग्रन्थ साहिबः

पुटः - 1395


ਇਕੁ ਬਿੰਨਿ ਦੁਗਣ ਜੁ ਤਉ ਰਹੈ ਜਾ ਸੁਮੰਤ੍ਰਿ ਮਾਨਵ ਹਿਲਹਿ ॥
इकु बिंनि दुगण जु तउ रहै जा सुमंत्रि मानव हिलहि ॥

एकेश्वरं साक्षात्कृत्य द्वैतप्रेम निवर्तते, गुरुस्य उदात्तमन्त्रं स्वीकुर्वितुं आगच्छति।

ਜਾਲਪਾ ਪਦਾਰਥ ਇਤੜੇ ਗੁਰ ਅਮਰਦਾਸਿ ਡਿਠੈ ਮਿਲਹਿ ॥੫॥੧੪॥
जालपा पदारथ इतड़े गुर अमरदासि डिठै मिलहि ॥५॥१४॥

तथा वदति जालाप: असंख्यनिधानि लभन्ते, गुरु अमर दासस्य दर्शनेन। ||५||१४||

ਸਚੁ ਨਾਮੁ ਕਰਤਾਰੁ ਸੁ ਦ੍ਰਿੜੁ ਨਾਨਕਿ ਸੰਗ੍ਰਹਿਅਉ ॥
सचु नामु करतारु सु द्रिड़ु नानकि संग्रहिअउ ॥

गुरु नानकः प्रजापति भगवतः सत्यं नाम सङ्गृह्य, अन्तः रोपितवान्।

ਤਾ ਤੇ ਅੰਗਦੁ ਲਹਣਾ ਪ੍ਰਗਟਿ ਤਾਸੁ ਚਰਣਹ ਲਿਵ ਰਹਿਅਉ ॥
ता ते अंगदु लहणा प्रगटि तासु चरणह लिव रहिअउ ॥

तस्य माध्यमेन लेहना गुरुअङ्गद्रूपेण प्रकटितः, यः तस्य पादयोः प्रेम्णा अनुकूलः अभवत् ।

ਤਿਤੁ ਕੁਲਿ ਗੁਰ ਅਮਰਦਾਸੁ ਆਸਾ ਨਿਵਾਸੁ ਤਾਸੁ ਗੁਣ ਕਵਣ ਵਖਾਣਉ ॥
तितु कुलि गुर अमरदासु आसा निवासु तासु गुण कवण वखाणउ ॥

तस्य वंशस्य गुरु अमरदासः आशायाः गृहम् अस्ति। तस्य गौरवगुणान् कथं व्यञ्जयामि ?

ਜੋ ਗੁਣ ਅਲਖ ਅਗੰਮ ਤਿਨਹ ਗੁਣ ਅੰਤੁ ਨ ਜਾਣਉ ॥
जो गुण अलख अगंम तिनह गुण अंतु न जाणउ ॥

तस्य गुणाः अज्ञेयानि अगाह्यानि च। तस्य गुणानां सीमां न जानामि।

ਬੋਹਿਥਉ ਬਿਧਾਤੈ ਨਿਰਮਯੌ ਸਭ ਸੰਗਤਿ ਕੁਲ ਉਧਰਣ ॥
बोहिथउ बिधातै निरमयौ सभ संगति कुल उधरण ॥

प्रजापतिः, दैवस्य वास्तुकारः, सङ्गात्, पवित्रसङ्घेन सह, स्वस्य सर्वान् पीढीन् पारं नेतुम् एकं नौकाम् अकरोत्।

ਗੁਰ ਅਮਰਦਾਸ ਕੀਰਤੁ ਕਹੈ ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਤੁਅ ਪਾ ਸਰਣ ॥੧॥੧੫॥
गुर अमरदास कीरतु कहै त्राहि त्राहि तुअ पा सरण ॥१॥१५॥

So speaks कीरत: हे गुरु अमर दास, कृपया मां रक्षन्तु, मां तारयन्तु; अहं तव पादस्य अभयारण्यम् अन्वेषयामि। ||१||१५||

ਆਪਿ ਨਰਾਇਣੁ ਕਲਾ ਧਾਰਿ ਜਗ ਮਹਿ ਪਰਵਰਿਯਉ ॥
आपि नराइणु कला धारि जग महि परवरियउ ॥

भगवान् स्वयं स्वशक्तिं प्रयुज्य जगत् प्रविष्टवान्।

ਨਿਰੰਕਾਰਿ ਆਕਾਰੁ ਜੋਤਿ ਜਗ ਮੰਡਲਿ ਕਰਿਯਉ ॥
निरंकारि आकारु जोति जग मंडलि करियउ ॥

निराकारः रूपं कृत्वा ज्योतिना जगद्देशान् प्रकाशयति स्म ।

ਜਹ ਕਹ ਤਹ ਭਰਪੂਰੁ ਸਬਦੁ ਦੀਪਕਿ ਦੀਪਾਯਉ ॥
जह कह तह भरपूरु सबदु दीपकि दीपायउ ॥

सः सर्वत्र सर्वव्यापी अस्ति; शब्दस्य दीपः प्रज्वलितः अस्ति।

ਜਿਹ ਸਿਖਹ ਸੰਗ੍ਰਹਿਓ ਤਤੁ ਹਰਿ ਚਰਣ ਮਿਲਾਯਉ ॥
जिह सिखह संग्रहिओ ततु हरि चरण मिलायउ ॥

उपदेशसारं सङ्गृह्णाति यः स भगवतः पादेषु लीनः भवेत्।

ਨਾਨਕ ਕੁਲਿ ਨਿੰਮਲੁ ਅਵਤਰੵਿਉ ਅੰਗਦ ਲਹਣੇ ਸੰਗਿ ਹੁਅ ॥
नानक कुलि निंमलु अवतर्यिउ अंगद लहणे संगि हुअ ॥

गुरु-अङ्गदः अभवत् लेहना, गुरु-अमर-दासः च गुरुनानकस्य शुद्धगृहे पुनर्जन्मं प्राप्तवन्तः ।

ਗੁਰ ਅਮਰਦਾਸ ਤਾਰਣ ਤਰਣ ਜਨਮ ਜਨਮ ਪਾ ਸਰਣਿ ਤੁਅ ॥੨॥੧੬॥
गुर अमरदास तारण तरण जनम जनम पा सरणि तुअ ॥२॥१६॥

गुरु अमर दासः अस्माकं त्राणकृपा अस्ति, यः अस्मान् पारं वहति; जीवने जीवने भवतः पादस्य अभयारण्यम् अन्वेषयामि। ||२||१६||

ਜਪੁ ਤਪੁ ਸਤੁ ਸੰਤੋਖੁ ਪਿਖਿ ਦਰਸਨੁ ਗੁਰ ਸਿਖਹ ॥
जपु तपु सतु संतोखु पिखि दरसनु गुर सिखह ॥

स्वस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा गुरशिखः जपेन गहनध्यानेन च सत्येन सन्तोषेण च धन्यः भवति।

ਸਰਣਿ ਪਰਹਿ ਤੇ ਉਬਰਹਿ ਛੋਡਿ ਜਮ ਪੁਰ ਕੀ ਲਿਖਹ ॥
सरणि परहि ते उबरहि छोडि जम पुर की लिखह ॥

यः तस्य अभयारण्यम् अन्वेषयति सः त्रायते; तस्य लेखः मृत्युनगरे स्वच्छः भवति।

ਭਗਤਿ ਭਾਇ ਭਰਪੂਰੁ ਰਿਦੈ ਉਚਰੈ ਕਰਤਾਰੈ ॥
भगति भाइ भरपूरु रिदै उचरै करतारै ॥

तस्य हृदयं सर्वथा प्रेमभक्त्या पूर्णम् अस्ति; सः प्रजापतिं भगवन्तं जपति।

ਗੁਰੁ ਗਉਹਰੁ ਦਰੀਆਉ ਪਲਕ ਡੁਬੰਤੵਹ ਤਾਰੈ ॥
गुरु गउहरु दरीआउ पलक डुबंत्यह तारै ॥

गुरुः मोतीनां नदी अस्ति; क्षणमात्रेण सः मग्नानाम् पारं वहति।

ਨਾਨਕ ਕੁਲਿ ਨਿੰਮਲੁ ਅਵਤਰੵਿਉ ਗੁਣ ਕਰਤਾਰੈ ਉਚਰੈ ॥
नानक कुलि निंमलु अवतर्यिउ गुण करतारै उचरै ॥

सः गुरुनानकस्य गृहे पुनर्जन्म प्राप्तवान्; प्रजापति भगवतः महिमा स्तुतिं जपति।

ਗੁਰੁ ਅਮਰਦਾਸੁ ਜਿਨੑ ਸੇਵਿਅਉ ਤਿਨੑ ਦੁਖੁ ਦਰਿਦ੍ਰੁ ਪਰਹਰਿ ਪਰੈ ॥੩॥੧੭॥
गुरु अमरदासु जिन सेविअउ तिन दुखु दरिद्रु परहरि परै ॥३॥१७॥

गुरु अमर दास सेवते - तेषां वेदना दारिद्र्यं च हरति, दूरम्। ||३||१७||

ਚਿਤਿ ਚਿਤਵਉ ਅਰਦਾਸਿ ਕਹਉ ਪਰੁ ਕਹਿ ਭਿ ਨ ਸਕਉ ॥
चिति चितवउ अरदासि कहउ परु कहि भि न सकउ ॥

अहं चेतनतया मम चैतन्यस्य अन्तः प्रार्थयामि, परन्तु तत् शब्दैः व्यक्तं कर्तुं न शक्नोमि ।

ਸਰਬ ਚਿੰਤ ਤੁਝੁ ਪਾਸਿ ਸਾਧਸੰਗਤਿ ਹਉ ਤਕਉ ॥
सरब चिंत तुझु पासि साधसंगति हउ तकउ ॥

मम सर्वाणि चिन्तानि चिन्ताश्च भवतः पुरतः स्थापयामि; अहं साधसङ्गतस्य पवित्रस्य कम्पनीं साहाय्यार्थं पश्यामि।

ਤੇਰੈ ਹੁਕਮਿ ਪਵੈ ਨੀਸਾਣੁ ਤਉ ਕਰਉ ਸਾਹਿਬ ਕੀ ਸੇਵਾ ॥
तेरै हुकमि पवै नीसाणु तउ करउ साहिब की सेवा ॥

भवतः आज्ञायाः हुकमेण अहं भवतः चिह्नेन धन्यः अस्मि; अहं मम भगवन्तं गुरुं च सेवयामि।

ਜਬ ਗੁਰੁ ਦੇਖੈ ਸੁਭ ਦਿਸਟਿ ਨਾਮੁ ਕਰਤਾ ਮੁਖਿ ਮੇਵਾ ॥
जब गुरु देखै सुभ दिसटि नामु करता मुखि मेवा ॥

यदा त्वं गुरुः प्रसादकटाक्षेण मां पश्यसि तदा मम मुखस्य अन्तः नामफलं प्रजापतिनाम स्थापितं भवति।

ਅਗਮ ਅਲਖ ਕਾਰਣ ਪੁਰਖ ਜੋ ਫੁਰਮਾਵਹਿ ਸੋ ਕਹਉ ॥
अगम अलख कारण पुरख जो फुरमावहि सो कहउ ॥

अगाह्यः अदृष्टः च प्राथमिकः प्रभुः ईश्वरः, कारणानां कारणं - यथा सः आज्ञापयति, तथा अहं वदामि।

ਗੁਰ ਅਮਰਦਾਸ ਕਾਰਣ ਕਰਣ ਜਿਵ ਤੂ ਰਖਹਿ ਤਿਵ ਰਹਉ ॥੪॥੧੮॥
गुर अमरदास कारण करण जिव तू रखहि तिव रहउ ॥४॥१८॥

हे गुरु अमर दास कर्म कर्ता कारणहेतु यथा त्वं मां धारयसि अहं तिष्ठामि; यथा त्वं मां रक्षसि, अहं जीवामि। ||४||१८||

ਭਿਖੇ ਕੇ ॥
भिखे के ॥

भिखाया: १.

ਗੁਰੁ ਗਿਆਨੁ ਅਰੁ ਧਿਆਨੁ ਤਤ ਸਿਉ ਤਤੁ ਮਿਲਾਵੈ ॥
गुरु गिआनु अरु धिआनु तत सिउ ततु मिलावै ॥

गहनध्याने, गुरुस्य च आध्यात्मिकप्रज्ञायां, कस्यचित् तत्त्वं यथार्थतत्त्वेन सह विलीयते।

ਸਚਿ ਸਚੁ ਜਾਣੀਐ ਇਕ ਚਿਤਹਿ ਲਿਵ ਲਾਵੈ ॥
सचि सचु जाणीऐ इक चितहि लिव लावै ॥

सत्यतः सच्चिदानन्दः प्रत्यभिज्ञायते, साक्षात्कृतश्च भवति, यदा तस्य प्रेम्णा अनुकूलः भवति, एकबिन्दुचैतन्येन।

ਕਾਮ ਕ੍ਰੋਧ ਵਸਿ ਕਰੈ ਪਵਣੁ ਉਡੰਤ ਨ ਧਾਵੈ ॥
काम क्रोध वसि करै पवणु उडंत न धावै ॥

कामः क्रोधः च वशं भवति, यदा निःश्वासः परितः न उड्डीयते, चञ्चलतया भ्रमन्।

ਨਿਰੰਕਾਰ ਕੈ ਵਸੈ ਦੇਸਿ ਹੁਕਮੁ ਬੁਝਿ ਬੀਚਾਰੁ ਪਾਵੈ ॥
निरंकार कै वसै देसि हुकमु बुझि बीचारु पावै ॥

निराकारस्य भगवतः देशे निवसन् तस्य आज्ञायाः हुकमम् अवगत्य तस्य चिन्तनात्मकं प्रज्ञा सिद्ध्यति।

ਕਲਿ ਮਾਹਿ ਰੂਪੁ ਕਰਤਾ ਪੁਰਖੁ ਸੋ ਜਾਣੈ ਜਿਨਿ ਕਿਛੁ ਕੀਅਉ ॥
कलि माहि रूपु करता पुरखु सो जाणै जिनि किछु कीअउ ॥

अस्मिन् कलियुगस्य अन्धकारयुगे गुरुः प्रजापतिः, आदिमेश्वरदेवस्य रूपम् अस्ति; स एव जानाति, केन तत् प्रयतितम्।

ਗੁਰੁ ਮਿਲੵਿਉ ਸੋਇ ਭਿਖਾ ਕਹੈ ਸਹਜ ਰੰਗਿ ਦਰਸਨੁ ਦੀਅਉ ॥੧॥੧੯॥
गुरु मिल्यिउ सोइ भिखा कहै सहज रंगि दरसनु दीअउ ॥१॥१९॥

एवम् वदति भिखाः-गुरुं मया मिलितम्। प्रेम्णा सहजस्नेहेन च स्वस्य दर्शनस्य धन्यदृष्टिम् अयच्छत्। ||१||१९||

ਰਹਿਓ ਸੰਤ ਹਉ ਟੋਲਿ ਸਾਧ ਬਹੁਤੇਰੇ ਡਿਠੇ ॥
रहिओ संत हउ टोलि साध बहुतेरे डिठे ॥

अहं सन्तानाम् अन्वेषणं कुर्वन् आस्मि; एतावन्तः पवित्राः आध्यात्मिकाः जनाः मया दृष्टाः।

ਸੰਨਿਆਸੀ ਤਪਸੀਅਹ ਮੁਖਹੁ ਏ ਪੰਡਿਤ ਮਿਠੇ ॥
संनिआसी तपसीअह मुखहु ए पंडित मिठे ॥

संन्यासीः संन्यासिनः तपस्विनः कट्टरपण्डिताः पण्डिताः सर्वे मधुरं वदन्ति।

ਬਰਸੁ ਏਕੁ ਹਉ ਫਿਰਿਓ ਕਿਨੈ ਨਹੁ ਪਰਚਉ ਲਾਯਉ ॥
बरसु एकु हउ फिरिओ किनै नहु परचउ लायउ ॥

अहं वर्षं यावत् नष्टः भ्रमितवान्, परन्तु मम आत्मानं कोऽपि न स्पृष्टवान् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430