एकेश्वरं साक्षात्कृत्य द्वैतप्रेम निवर्तते, गुरुस्य उदात्तमन्त्रं स्वीकुर्वितुं आगच्छति।
तथा वदति जालाप: असंख्यनिधानि लभन्ते, गुरु अमर दासस्य दर्शनेन। ||५||१४||
गुरु नानकः प्रजापति भगवतः सत्यं नाम सङ्गृह्य, अन्तः रोपितवान्।
तस्य माध्यमेन लेहना गुरुअङ्गद्रूपेण प्रकटितः, यः तस्य पादयोः प्रेम्णा अनुकूलः अभवत् ।
तस्य वंशस्य गुरु अमरदासः आशायाः गृहम् अस्ति। तस्य गौरवगुणान् कथं व्यञ्जयामि ?
तस्य गुणाः अज्ञेयानि अगाह्यानि च। तस्य गुणानां सीमां न जानामि।
प्रजापतिः, दैवस्य वास्तुकारः, सङ्गात्, पवित्रसङ्घेन सह, स्वस्य सर्वान् पीढीन् पारं नेतुम् एकं नौकाम् अकरोत्।
So speaks कीरत: हे गुरु अमर दास, कृपया मां रक्षन्तु, मां तारयन्तु; अहं तव पादस्य अभयारण्यम् अन्वेषयामि। ||१||१५||
भगवान् स्वयं स्वशक्तिं प्रयुज्य जगत् प्रविष्टवान्।
निराकारः रूपं कृत्वा ज्योतिना जगद्देशान् प्रकाशयति स्म ।
सः सर्वत्र सर्वव्यापी अस्ति; शब्दस्य दीपः प्रज्वलितः अस्ति।
उपदेशसारं सङ्गृह्णाति यः स भगवतः पादेषु लीनः भवेत्।
गुरु-अङ्गदः अभवत् लेहना, गुरु-अमर-दासः च गुरुनानकस्य शुद्धगृहे पुनर्जन्मं प्राप्तवन्तः ।
गुरु अमर दासः अस्माकं त्राणकृपा अस्ति, यः अस्मान् पारं वहति; जीवने जीवने भवतः पादस्य अभयारण्यम् अन्वेषयामि। ||२||१६||
स्वस्य दर्शनस्य धन्यदृष्टिं दृष्ट्वा गुरशिखः जपेन गहनध्यानेन च सत्येन सन्तोषेण च धन्यः भवति।
यः तस्य अभयारण्यम् अन्वेषयति सः त्रायते; तस्य लेखः मृत्युनगरे स्वच्छः भवति।
तस्य हृदयं सर्वथा प्रेमभक्त्या पूर्णम् अस्ति; सः प्रजापतिं भगवन्तं जपति।
गुरुः मोतीनां नदी अस्ति; क्षणमात्रेण सः मग्नानाम् पारं वहति।
सः गुरुनानकस्य गृहे पुनर्जन्म प्राप्तवान्; प्रजापति भगवतः महिमा स्तुतिं जपति।
गुरु अमर दास सेवते - तेषां वेदना दारिद्र्यं च हरति, दूरम्। ||३||१७||
अहं चेतनतया मम चैतन्यस्य अन्तः प्रार्थयामि, परन्तु तत् शब्दैः व्यक्तं कर्तुं न शक्नोमि ।
मम सर्वाणि चिन्तानि चिन्ताश्च भवतः पुरतः स्थापयामि; अहं साधसङ्गतस्य पवित्रस्य कम्पनीं साहाय्यार्थं पश्यामि।
भवतः आज्ञायाः हुकमेण अहं भवतः चिह्नेन धन्यः अस्मि; अहं मम भगवन्तं गुरुं च सेवयामि।
यदा त्वं गुरुः प्रसादकटाक्षेण मां पश्यसि तदा मम मुखस्य अन्तः नामफलं प्रजापतिनाम स्थापितं भवति।
अगाह्यः अदृष्टः च प्राथमिकः प्रभुः ईश्वरः, कारणानां कारणं - यथा सः आज्ञापयति, तथा अहं वदामि।
हे गुरु अमर दास कर्म कर्ता कारणहेतु यथा त्वं मां धारयसि अहं तिष्ठामि; यथा त्वं मां रक्षसि, अहं जीवामि। ||४||१८||
भिखाया: १.
गहनध्याने, गुरुस्य च आध्यात्मिकप्रज्ञायां, कस्यचित् तत्त्वं यथार्थतत्त्वेन सह विलीयते।
सत्यतः सच्चिदानन्दः प्रत्यभिज्ञायते, साक्षात्कृतश्च भवति, यदा तस्य प्रेम्णा अनुकूलः भवति, एकबिन्दुचैतन्येन।
कामः क्रोधः च वशं भवति, यदा निःश्वासः परितः न उड्डीयते, चञ्चलतया भ्रमन्।
निराकारस्य भगवतः देशे निवसन् तस्य आज्ञायाः हुकमम् अवगत्य तस्य चिन्तनात्मकं प्रज्ञा सिद्ध्यति।
अस्मिन् कलियुगस्य अन्धकारयुगे गुरुः प्रजापतिः, आदिमेश्वरदेवस्य रूपम् अस्ति; स एव जानाति, केन तत् प्रयतितम्।
एवम् वदति भिखाः-गुरुं मया मिलितम्। प्रेम्णा सहजस्नेहेन च स्वस्य दर्शनस्य धन्यदृष्टिम् अयच्छत्। ||१||१९||
अहं सन्तानाम् अन्वेषणं कुर्वन् आस्मि; एतावन्तः पवित्राः आध्यात्मिकाः जनाः मया दृष्टाः।
संन्यासीः संन्यासिनः तपस्विनः कट्टरपण्डिताः पण्डिताः सर्वे मधुरं वदन्ति।
अहं वर्षं यावत् नष्टः भ्रमितवान्, परन्तु मम आत्मानं कोऽपि न स्पृष्टवान् ।