श्री गुरु ग्रन्थ साहिबः

पुटः - 191


ਕਲਿ ਕਲੇਸ ਗੁਰ ਸਬਦਿ ਨਿਵਾਰੇ ॥
कलि कलेस गुर सबदि निवारे ॥

गुरुस्य शबदस्य वचनं चिन्ता, क्लेशान् च शान्तयति।

ਆਵਣ ਜਾਣ ਰਹੇ ਸੁਖ ਸਾਰੇ ॥੧॥
आवण जाण रहे सुख सारे ॥१॥

आगमनं च निवर्तते, सर्वासुखानि च लभन्ते। ||१||

ਭੈ ਬਿਨਸੇ ਨਿਰਭਉ ਹਰਿ ਧਿਆਇਆ ॥
भै बिनसे निरभउ हरि धिआइआ ॥

भयं निवर्तते, निर्भयं भगवन्तं ध्यायन्।

ਸਾਧਸੰਗਿ ਹਰਿ ਕੇ ਗੁਣ ਗਾਇਆ ॥੧॥ ਰਹਾਉ ॥
साधसंगि हरि के गुण गाइआ ॥१॥ रहाउ ॥

पवित्रसङ्गे साधसंगते भगवतः महिमा स्तुतिं जपामि। ||१||विराम||

ਚਰਨ ਕਵਲ ਰਿਦ ਅੰਤਰਿ ਧਾਰੇ ॥
चरन कवल रिद अंतरि धारे ॥

भगवतः पादकमलं हृदि निहितं मया ।

ਅਗਨਿ ਸਾਗਰ ਗੁਰਿ ਪਾਰਿ ਉਤਾਰੇ ॥੨॥
अगनि सागर गुरि पारि उतारे ॥२॥

गुरुणा मां अग्निसागरं पारं नीतवान्। ||२||

ਬੂਡਤ ਜਾਤ ਪੂਰੈ ਗੁਰਿ ਕਾਢੇ ॥
बूडत जात पूरै गुरि काढे ॥

अहं मज्जन् आसीत्, सिद्धगुरुः मां बहिः आकर्षितवान्।

ਜਨਮ ਜਨਮ ਕੇ ਟੂਟੇ ਗਾਢੇ ॥੩॥
जनम जनम के टूटे गाढे ॥३॥

असंख्यावतारैः भगवतः छिन्नः अभवम्, अधुना गुरुः पुनः तेन सह मां संयोजितवान्। ||३||

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਗੁਰ ਬਲਿਹਾਰੀ ॥
कहु नानक तिसु गुर बलिहारी ॥

कथयति नानकः, अहं गुरवे यज्ञः;

ਜਿਸੁ ਭੇਟਤ ਗਤਿ ਭਈ ਹਮਾਰੀ ॥੪॥੫੬॥੧੨੫॥
जिसु भेटत गति भई हमारी ॥४॥५६॥१२५॥

तं मिलित्वा अहं तारितः अभवम्। ||४||५६||१२५||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਸਾਧਸੰਗਿ ਤਾ ਕੀ ਸਰਨੀ ਪਰਹੁ ॥
साधसंगि ता की सरनी परहु ॥

साध संगतस्य पवित्रस्य कम्पनी तस्य अभयारण्यम् अन्वेष्यताम्।

ਮਨੁ ਤਨੁ ਅਪਨਾ ਆਗੈ ਧਰਹੁ ॥੧॥
मनु तनु अपना आगै धरहु ॥१॥

तस्य पुरतः अर्पणे मनः शरीरं च स्थापयतु। ||१||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਪੀਵਹੁ ਮੇਰੇ ਭਾਈ ॥
अंम्रित नामु पीवहु मेरे भाई ॥

नामस्य अम्ब्रोसियलामृते पिबन्तु, हे मम दैवभ्रातरः।

ਸਿਮਰਿ ਸਿਮਰਿ ਸਭ ਤਪਤਿ ਬੁਝਾਈ ॥੧॥ ਰਹਾਉ ॥
सिमरि सिमरि सभ तपति बुझाई ॥१॥ रहाउ ॥

ध्यात्वा ध्यात्वा भगवतः स्मरणेन कामाग्निः सर्वथा शम्यते। ||१||विराम||

ਤਜਿ ਅਭਿਮਾਨੁ ਜਨਮ ਮਰਣੁ ਨਿਵਾਰਹੁ ॥
तजि अभिमानु जनम मरणु निवारहु ॥

अभिमानं दर्पं परित्यज्य जन्ममरणचक्रं समाप्तं कुरुत।

ਹਰਿ ਕੇ ਦਾਸ ਕੇ ਚਰਣ ਨਮਸਕਾਰਹੁ ॥੨॥
हरि के दास के चरण नमसकारहु ॥२॥

भगवतः दासस्य पादयोः विनयेन नमस्कृत्य। ||२||

ਸਾਸਿ ਸਾਸਿ ਪ੍ਰਭੁ ਮਨਹਿ ਸਮਾਲੇ ॥
सासि सासि प्रभु मनहि समाले ॥

मनसि ईश्वरं स्मर्यताम्, प्रत्येकं निःश्वासेन सह।

ਸੋ ਧਨੁ ਸੰਚਹੁ ਜੋ ਚਾਲੈ ਨਾਲੇ ॥੩॥
सो धनु संचहु जो चालै नाले ॥३॥

केवलं तत् धनं सङ्गृह्य यत् भवता सह गमिष्यति। ||३||

ਤਿਸਹਿ ਪਰਾਪਤਿ ਜਿਸੁ ਮਸਤਕਿ ਭਾਗੁ ॥
तिसहि परापति जिसु मसतकि भागु ॥

स एव लभते यस्य ललाटे तादृशं दैवं लिखितम्।

ਕਹੁ ਨਾਨਕ ਤਾ ਕੀ ਚਰਣੀ ਲਾਗੁ ॥੪॥੫੭॥੧੨੬॥
कहु नानक ता की चरणी लागु ॥४॥५७॥१२६॥

वदति नानकं तस्य भगवतः पादयोः पततु। ||४||५७||१२६||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਸੂਕੇ ਹਰੇ ਕੀਏ ਖਿਨ ਮਾਹੇ ॥
सूके हरे कीए खिन माहे ॥

शुष्कशाखाः क्षणमात्रेण पुनः हरिताः भवन्ति।

ਅੰਮ੍ਰਿਤ ਦ੍ਰਿਸਟਿ ਸੰਚਿ ਜੀਵਾਏ ॥੧॥
अंम्रित द्रिसटि संचि जीवाए ॥१॥

तस्य अम्ब्रोसियल-दृष्टिः तान् सिञ्चति, पुनः सजीवं च करोति । ||१||

ਕਾਟੇ ਕਸਟ ਪੂਰੇ ਗੁਰਦੇਵ ॥
काटे कसट पूरे गुरदेव ॥

सिद्ध दिव्यगुरुः मम दुःखं दूरीकृतवान्।

ਸੇਵਕ ਕਉ ਦੀਨੀ ਅਪੁਨੀ ਸੇਵ ॥੧॥ ਰਹਾਉ ॥
सेवक कउ दीनी अपुनी सेव ॥१॥ रहाउ ॥

सः स्वस्य सेवकं स्वस्य सेवायाः आशीर्वादं ददाति। ||१||विराम||

ਮਿਟਿ ਗਈ ਚਿੰਤ ਪੁਨੀ ਮਨ ਆਸਾ ॥
मिटि गई चिंत पुनी मन आसा ॥

चिन्ता निवर्तते, मनसः कामाः सिद्धाः भवन्ति,

ਕਰੀ ਦਇਆ ਸਤਿਗੁਰਿ ਗੁਣਤਾਸਾ ॥੨॥
करी दइआ सतिगुरि गुणतासा ॥२॥

यदा सच्चः गुरुः उत्कृष्टनिधिः स्वस्य दयालुतां दर्शयति। ||२||

ਦੁਖ ਨਾਠੇ ਸੁਖ ਆਇ ਸਮਾਏ ॥
दुख नाठे सुख आइ समाए ॥

दुःखं दूरं प्रेष्यते, तस्य स्थाने शान्तिः आगच्छति;

ਢੀਲ ਨ ਪਰੀ ਜਾ ਗੁਰਿ ਫੁਰਮਾਏ ॥੩॥
ढील न परी जा गुरि फुरमाए ॥३॥

न विलम्बः, यदा गुरुः आदेशं ददाति। ||३||

ਇਛ ਪੁਨੀ ਪੂਰੇ ਗੁਰ ਮਿਲੇ ॥
इछ पुनी पूरे गुर मिले ॥

कामाः सिद्धाः भवन्ति, यदा सत्गुरुं मिलति;

ਨਾਨਕ ਤੇ ਜਨ ਸੁਫਲ ਫਲੇ ॥੪॥੫੮॥੧੨੭॥
नानक ते जन सुफल फले ॥४॥५८॥१२७॥

तस्य विनयशीलः भृत्यः फलवान् श्रीमान् च नानक । ||४||५८||१२७||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਤਾਪ ਗਏ ਪਾਈ ਪ੍ਰਭਿ ਸਾਂਤਿ ॥
ताप गए पाई प्रभि सांति ॥

ज्वरः प्रस्थितः; ईश्वरः अस्मान् शान्तिं शान्तिं च वर्षितवान्।

ਸੀਤਲ ਭਏ ਕੀਨੀ ਪ੍ਰਭ ਦਾਤਿ ॥੧॥
सीतल भए कीनी प्रभ दाति ॥१॥

शीतलशान्तिः प्रबलः भवति; ईश्वरः एतत् दानं दत्तवान्। ||१||

ਪ੍ਰਭ ਕਿਰਪਾ ਤੇ ਭਏ ਸੁਹੇਲੇ ॥
प्रभ किरपा ते भए सुहेले ॥

ईश्वरस्य अनुग्रहेण वयं सहजतां प्राप्तवन्तः।

ਜਨਮ ਜਨਮ ਕੇ ਬਿਛੁਰੇ ਮੇਲੇ ॥੧॥ ਰਹਾਉ ॥
जनम जनम के बिछुरे मेले ॥१॥ रहाउ ॥

असंख्यावताराभ्यां विरक्ताः वयम् अधुना पुनः मिलिताः स्मः । ||१||विराम||

ਸਿਮਰਤ ਸਿਮਰਤ ਪ੍ਰਭ ਕਾ ਨਾਉ ॥
सिमरत सिमरत प्रभ का नाउ ॥

ध्यानं कुर्वन् ईश्वरस्य नामस्मरणार्थं ध्यायन्

ਸਗਲ ਰੋਗ ਕਾ ਬਿਨਸਿਆ ਥਾਉ ॥੨॥
सगल रोग का बिनसिआ थाउ ॥२॥

सर्वरोगाणां निवासः नश्यति। ||२||

ਸਹਜਿ ਸੁਭਾਇ ਬੋਲੈ ਹਰਿ ਬਾਣੀ ॥
सहजि सुभाइ बोलै हरि बाणी ॥

सहजशान्तिं शान्तिं च भगवतः बानिवचनं जपन्तु।

ਆਠ ਪਹਰ ਪ੍ਰਭ ਸਿਮਰਹੁ ਪ੍ਰਾਣੀ ॥੩॥
आठ पहर प्रभ सिमरहु प्राणी ॥३॥

चतुर्विंशतिः घण्टाः दिने मर्त्य ध्याय ईश्वरम् | ||३||

ਦੂਖੁ ਦਰਦੁ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ॥
दूखु दरदु जमु नेड़ि न आवै ॥

दुःखं दुःखं च मृत्युदूतश्च तं न उपसर्पन्ति ।

ਕਹੁ ਨਾਨਕ ਜੋ ਹਰਿ ਗੁਨ ਗਾਵੈ ॥੪॥੫੯॥੧੨੮॥
कहु नानक जो हरि गुन गावै ॥४॥५९॥१२८॥

वदति नानकः भगवतः महिमा स्तुतिं गायति। ||४||५९||१२८||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਭਲੇ ਦਿਨਸ ਭਲੇ ਸੰਜੋਗ ॥
भले दिनस भले संजोग ॥

शुभः दिवसः, शुभः च संयोगः,

ਜਿਤੁ ਭੇਟੇ ਪਾਰਬ੍ਰਹਮ ਨਿਰਜੋਗ ॥੧॥
जितु भेटे पारब्रहम निरजोग ॥१॥

येन मां परमेश्वरस्य असंयुक्तस्य असीमस्य समीपं नीतवान्। ||१||

ਓਹ ਬੇਲਾ ਕਉ ਹਉ ਬਲਿ ਜਾਉ ॥
ओह बेला कउ हउ बलि जाउ ॥

अहं तत्कालस्य यज्ञः अस्मि, २.

ਜਿਤੁ ਮੇਰਾ ਮਨੁ ਜਪੈ ਹਰਿ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
जितु मेरा मनु जपै हरि नाउ ॥१॥ रहाउ ॥

यदा मम मनः भगवतः नाम जपति। ||१||विराम||

ਸਫਲ ਮੂਰਤੁ ਸਫਲ ਓਹ ਘਰੀ ॥
सफल मूरतु सफल ओह घरी ॥

धन्यः स क्षणः धन्यः स कालः ।

ਜਿਤੁ ਰਸਨਾ ਉਚਰੈ ਹਰਿ ਹਰੀ ॥੨॥
जितु रसना उचरै हरि हरी ॥२॥

यदा मे जिह्वा भगवतः नाम हरेति जपेत् | ||२||

ਸਫਲੁ ਓਹੁ ਮਾਥਾ ਸੰਤ ਨਮਸਕਾਰਸਿ ॥
सफलु ओहु माथा संत नमसकारसि ॥

धन्यं तत् ललाटं यत् सन्तान् विनयेन नमति।

ਚਰਣ ਪੁਨੀਤ ਚਲਹਿ ਹਰਿ ਮਾਰਗਿ ॥੩॥
चरण पुनीत चलहि हरि मारगि ॥३॥

पवित्राः ते पादाः, ये भगवतः मार्गे गच्छन्ति। ||३||

ਕਹੁ ਨਾਨਕ ਭਲਾ ਮੇਰਾ ਕਰਮ ॥
कहु नानक भला मेरा करम ॥

वदति नानकः शुभं मम कर्म,

ਜਿਤੁ ਭੇਟੇ ਸਾਧੂ ਕੇ ਚਰਨ ॥੪॥੬੦॥੧੨੯॥
जितु भेटे साधू के चरन ॥४॥६०॥१२९॥

येन अहं पवित्रस्य पादयोः स्पर्शं कृतवान्। ||४||६०||१२९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430