गुरुस्य शबदस्य वचनं चिन्ता, क्लेशान् च शान्तयति।
आगमनं च निवर्तते, सर्वासुखानि च लभन्ते। ||१||
भयं निवर्तते, निर्भयं भगवन्तं ध्यायन्।
पवित्रसङ्गे साधसंगते भगवतः महिमा स्तुतिं जपामि। ||१||विराम||
भगवतः पादकमलं हृदि निहितं मया ।
गुरुणा मां अग्निसागरं पारं नीतवान्। ||२||
अहं मज्जन् आसीत्, सिद्धगुरुः मां बहिः आकर्षितवान्।
असंख्यावतारैः भगवतः छिन्नः अभवम्, अधुना गुरुः पुनः तेन सह मां संयोजितवान्। ||३||
कथयति नानकः, अहं गुरवे यज्ञः;
तं मिलित्वा अहं तारितः अभवम्। ||४||५६||१२५||
गौरी, पञ्चम मेहलः १.
साध संगतस्य पवित्रस्य कम्पनी तस्य अभयारण्यम् अन्वेष्यताम्।
तस्य पुरतः अर्पणे मनः शरीरं च स्थापयतु। ||१||
नामस्य अम्ब्रोसियलामृते पिबन्तु, हे मम दैवभ्रातरः।
ध्यात्वा ध्यात्वा भगवतः स्मरणेन कामाग्निः सर्वथा शम्यते। ||१||विराम||
अभिमानं दर्पं परित्यज्य जन्ममरणचक्रं समाप्तं कुरुत।
भगवतः दासस्य पादयोः विनयेन नमस्कृत्य। ||२||
मनसि ईश्वरं स्मर्यताम्, प्रत्येकं निःश्वासेन सह।
केवलं तत् धनं सङ्गृह्य यत् भवता सह गमिष्यति। ||३||
स एव लभते यस्य ललाटे तादृशं दैवं लिखितम्।
वदति नानकं तस्य भगवतः पादयोः पततु। ||४||५७||१२६||
गौरी, पञ्चम मेहलः १.
शुष्कशाखाः क्षणमात्रेण पुनः हरिताः भवन्ति।
तस्य अम्ब्रोसियल-दृष्टिः तान् सिञ्चति, पुनः सजीवं च करोति । ||१||
सिद्ध दिव्यगुरुः मम दुःखं दूरीकृतवान्।
सः स्वस्य सेवकं स्वस्य सेवायाः आशीर्वादं ददाति। ||१||विराम||
चिन्ता निवर्तते, मनसः कामाः सिद्धाः भवन्ति,
यदा सच्चः गुरुः उत्कृष्टनिधिः स्वस्य दयालुतां दर्शयति। ||२||
दुःखं दूरं प्रेष्यते, तस्य स्थाने शान्तिः आगच्छति;
न विलम्बः, यदा गुरुः आदेशं ददाति। ||३||
कामाः सिद्धाः भवन्ति, यदा सत्गुरुं मिलति;
तस्य विनयशीलः भृत्यः फलवान् श्रीमान् च नानक । ||४||५८||१२७||
गौरी, पञ्चम मेहलः १.
ज्वरः प्रस्थितः; ईश्वरः अस्मान् शान्तिं शान्तिं च वर्षितवान्।
शीतलशान्तिः प्रबलः भवति; ईश्वरः एतत् दानं दत्तवान्। ||१||
ईश्वरस्य अनुग्रहेण वयं सहजतां प्राप्तवन्तः।
असंख्यावताराभ्यां विरक्ताः वयम् अधुना पुनः मिलिताः स्मः । ||१||विराम||
ध्यानं कुर्वन् ईश्वरस्य नामस्मरणार्थं ध्यायन्
सर्वरोगाणां निवासः नश्यति। ||२||
सहजशान्तिं शान्तिं च भगवतः बानिवचनं जपन्तु।
चतुर्विंशतिः घण्टाः दिने मर्त्य ध्याय ईश्वरम् | ||३||
दुःखं दुःखं च मृत्युदूतश्च तं न उपसर्पन्ति ।
वदति नानकः भगवतः महिमा स्तुतिं गायति। ||४||५९||१२८||
गौरी, पञ्चम मेहलः १.
शुभः दिवसः, शुभः च संयोगः,
येन मां परमेश्वरस्य असंयुक्तस्य असीमस्य समीपं नीतवान्। ||१||
अहं तत्कालस्य यज्ञः अस्मि, २.
यदा मम मनः भगवतः नाम जपति। ||१||विराम||
धन्यः स क्षणः धन्यः स कालः ।
यदा मे जिह्वा भगवतः नाम हरेति जपेत् | ||२||
धन्यं तत् ललाटं यत् सन्तान् विनयेन नमति।
पवित्राः ते पादाः, ये भगवतः मार्गे गच्छन्ति। ||३||
वदति नानकः शुभं मम कर्म,
येन अहं पवित्रस्य पादयोः स्पर्शं कृतवान्। ||४||६०||१२९||