श्री गुरु ग्रन्थ साहिबः

पुटः - 729


ਸੂਹੀ ਮਹਲਾ ੧ ਘਰੁ ੬ ॥
सूही महला १ घरु ६ ॥

सूही, प्रथम मेहल, षष्ठ गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਉਜਲੁ ਕੈਹਾ ਚਿਲਕਣਾ ਘੋਟਿਮ ਕਾਲੜੀ ਮਸੁ ॥
उजलु कैहा चिलकणा घोटिम कालड़ी मसु ॥

कांस्यं उज्ज्वलं लसत् च भवति, परन्तु तस्य मर्दने तस्य कृष्णत्वं दृश्यते ।

ਧੋਤਿਆ ਜੂਠਿ ਨ ਉਤਰੈ ਜੇ ਸਉ ਧੋਵਾ ਤਿਸੁ ॥੧॥
धोतिआ जूठि न उतरै जे सउ धोवा तिसु ॥१॥

प्रक्षाल्य तस्य मलं न निवर्तते शतवारं प्रक्षालितमपि। ||१||

ਸਜਣ ਸੇਈ ਨਾਲਿ ਮੈ ਚਲਦਿਆ ਨਾਲਿ ਚਲੰਨਿੑ ॥
सजण सेई नालि मै चलदिआ नालि चलंनि ॥

ते एव मम मित्राणि, ये मया सह गच्छन्ति;

ਜਿਥੈ ਲੇਖਾ ਮੰਗੀਐ ਤਿਥੈ ਖੜੇ ਦਿਸੰਨਿ ॥੧॥ ਰਹਾਉ ॥
जिथै लेखा मंगीऐ तिथै खड़े दिसंनि ॥१॥ रहाउ ॥

तस्मिन् च स्थाने यत्र लेखाः आहूताः तत्र मया सह स्थिताः दृश्यन्ते। ||१||विराम||

ਕੋਠੇ ਮੰਡਪ ਮਾੜੀਆ ਪਾਸਹੁ ਚਿਤਵੀਆਹਾ ॥
कोठे मंडप माड़ीआ पासहु चितवीआहा ॥

तत्र गृहाणि, भवनानि, उच्छ्रितानि भवनानि च सन्ति, सर्वतः चित्रितानि;

ਢਠੀਆ ਕੰਮਿ ਨ ਆਵਨੑੀ ਵਿਚਹੁ ਸਖਣੀਆਹਾ ॥੨॥
ढठीआ कंमि न आवनी विचहु सखणीआहा ॥२॥

किन्तु अन्तः शून्याः, निष्प्रयोजनभग्नावशेषाः इव क्षीणाः भवन्ति। ||२||

ਬਗਾ ਬਗੇ ਕਪੜੇ ਤੀਰਥ ਮੰਝਿ ਵਸੰਨਿੑ ॥
बगा बगे कपड़े तीरथ मंझि वसंनि ॥

शुक्लपक्षिणः बगुलाः तीर्थे तीर्थेषु निवसन्ति ।

ਘੁਟਿ ਘੁਟਿ ਜੀਆ ਖਾਵਣੇ ਬਗੇ ਨਾ ਕਹੀਅਨਿੑ ॥੩॥
घुटि घुटि जीआ खावणे बगे ना कहीअनि ॥३॥

विदारयन्ति भूत्वा भक्षयन्ति तेन शुक्ल उच्यन्ते । ||३||

ਸਿੰਮਲ ਰੁਖੁ ਸਰੀਰੁ ਮੈ ਮੈਜਨ ਦੇਖਿ ਭੁਲੰਨਿੑ ॥
सिंमल रुखु सरीरु मै मैजन देखि भुलंनि ॥

मम शरीरं सिमलवृक्षमिव; मां दृष्ट्वा अन्ये जनाः मूर्खाः भवन्ति।

ਸੇ ਫਲ ਕੰਮਿ ਨ ਆਵਨੑੀ ਤੇ ਗੁਣ ਮੈ ਤਨਿ ਹੰਨਿੑ ॥੪॥
से फल कंमि न आवनी ते गुण मै तनि हंनि ॥४॥

तस्य फलानि निष्प्रयोजनानि - यथा मम शरीरस्य गुणाः। ||४||

ਅੰਧੁਲੈ ਭਾਰੁ ਉਠਾਇਆ ਡੂਗਰ ਵਾਟ ਬਹੁਤੁ ॥
अंधुलै भारु उठाइआ डूगर वाट बहुतु ॥

अन्धः एतादृशं गुरुं भारं वहति, तस्य पर्वतयात्रा च एतावत् दीर्घा अस्ति ।

ਅਖੀ ਲੋੜੀ ਨਾ ਲਹਾ ਹਉ ਚੜਿ ਲੰਘਾ ਕਿਤੁ ॥੫॥
अखी लोड़ी ना लहा हउ चड़ि लंघा कितु ॥५॥

मम नेत्राणि द्रष्टुं शक्नुवन्ति, परन्तु अहं मार्गं न प्राप्नोमि। आरुह्य कथं गिरिं लङ्घयामि । ||५||

ਚਾਕਰੀਆ ਚੰਗਿਆਈਆ ਅਵਰ ਸਿਆਣਪ ਕਿਤੁ ॥
चाकरीआ चंगिआईआ अवर सिआणप कितु ॥

सेवितुं किं हितं करोति, भद्रं च, चतुरं च भवति?

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂੰ ਬਧਾ ਛੁਟਹਿ ਜਿਤੁ ॥੬॥੧॥੩॥
नानक नामु समालि तूं बधा छुटहि जितु ॥६॥१॥३॥

नानक नाम भगवतः संचिन्तय बन्धनात् विमुक्तो भविष्यसि । ||६||१||३||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਜਪ ਤਪ ਕਾ ਬੰਧੁ ਬੇੜੁਲਾ ਜਿਤੁ ਲੰਘਹਿ ਵਹੇਲਾ ॥
जप तप का बंधु बेड़ुला जितु लंघहि वहेला ॥

ध्यानस्य आत्म-अनुशासनस्य च बेडं निर्मायताम्, भवन्तं नदीं पारं नेतुम्।

ਨਾ ਸਰਵਰੁ ਨਾ ਊਛਲੈ ਐਸਾ ਪੰਥੁ ਸੁਹੇਲਾ ॥੧॥
ना सरवरु ना ऊछलै ऐसा पंथु सुहेला ॥१॥

न समुद्रः भविष्यति, न च त्वां निवारयितुं उदयमानाः ज्वाराः; एषः भवतः मार्गः कियत् आरामदायकः भविष्यति। ||१||

ਤੇਰਾ ਏਕੋ ਨਾਮੁ ਮੰਜੀਠੜਾ ਰਤਾ ਮੇਰਾ ਚੋਲਾ ਸਦ ਰੰਗ ਢੋਲਾ ॥੧॥ ਰਹਾਉ ॥
तेरा एको नामु मंजीठड़ा रता मेरा चोला सद रंग ढोला ॥१॥ रहाउ ॥

तव नाम एव वर्णः, यस्मिन् मम शरीरस्य वस्त्रं रञ्जितम्। अयं वर्णः स्थायित्वं मम प्रिये । ||१||विराम||

ਸਾਜਨ ਚਲੇ ਪਿਆਰਿਆ ਕਿਉ ਮੇਲਾ ਹੋਈ ॥
साजन चले पिआरिआ किउ मेला होई ॥

मम प्रियाः मित्राणि प्रस्थिताः; कथं ते भगवता सह मिलिष्यन्ति?

ਜੇ ਗੁਣ ਹੋਵਹਿ ਗੰਠੜੀਐ ਮੇਲੇਗਾ ਸੋਈ ॥੨॥
जे गुण होवहि गंठड़ीऐ मेलेगा सोई ॥२॥

यदि तेषां समूहे गुणः अस्ति तर्हि भगवता तान् स्वेन सह संयोजयिष्यति। ||२||

ਮਿਲਿਆ ਹੋਇ ਨ ਵੀਛੁੜੈ ਜੇ ਮਿਲਿਆ ਹੋਈ ॥
मिलिआ होइ न वीछुड़ै जे मिलिआ होई ॥

तेन सह मिलित्वा पुनः न विरक्ताः भविष्यन्ति, यदि ते यथार्थतया एकीकृताः सन्ति।

ਆਵਾ ਗਉਣੁ ਨਿਵਾਰਿਆ ਹੈ ਸਾਚਾ ਸੋਈ ॥੩॥
आवा गउणु निवारिआ है साचा सोई ॥३॥

तेषां आगमनं गमनं च सत्येश्वरः समाप्तिं करोति। ||३||

ਹਉਮੈ ਮਾਰਿ ਨਿਵਾਰਿਆ ਸੀਤਾ ਹੈ ਚੋਲਾ ॥
हउमै मारि निवारिआ सीता है चोला ॥

अहङ्कारं वशीकृत्य निर्मूलयति, भक्तिवस्त्रं सिवति।

ਗੁਰ ਬਚਨੀ ਫਲੁ ਪਾਇਆ ਸਹ ਕੇ ਅੰਮ੍ਰਿਤ ਬੋਲਾ ॥੪॥
गुर बचनी फलु पाइआ सह के अंम्रित बोला ॥४॥

गुरुशिक्षायाः वचनं अनुसृत्य सा स्वस्य पुरस्कारस्य फलं भगवतः अम्ब्रोसियलवचनानि प्राप्नोति। ||४||

ਨਾਨਕੁ ਕਹੈ ਸਹੇਲੀਹੋ ਸਹੁ ਖਰਾ ਪਿਆਰਾ ॥
नानकु कहै सहेलीहो सहु खरा पिआरा ॥

कथयति नानक हे आत्मावधूः, अस्माकं पतिः प्रभुः एतावत् प्रियः अस्ति!

ਹਮ ਸਹ ਕੇਰੀਆ ਦਾਸੀਆ ਸਾਚਾ ਖਸਮੁ ਹਮਾਰਾ ॥੫॥੨॥੪॥
हम सह केरीआ दासीआ साचा खसमु हमारा ॥५॥२॥४॥

वयं भगवतः दासाः, हस्तदासीः; सः अस्माकं सच्चिदानन्दः प्रभुः च अस्ति। ||५||२||४||

ਸੂਹੀ ਮਹਲਾ ੧ ॥
सूही महला १ ॥

सूही, प्रथम मेहलः : १.

ਜਿਨ ਕਉ ਭਾਂਡੈ ਭਾਉ ਤਿਨਾ ਸਵਾਰਸੀ ॥
जिन कउ भांडै भाउ तिना सवारसी ॥

भगवत्प्रेमपूर्णं मनः येषां ते धन्याः उच्छ्रिताः च।

ਸੂਖੀ ਕਰੈ ਪਸਾਉ ਦੂਖ ਵਿਸਾਰਸੀ ॥
सूखी करै पसाउ दूख विसारसी ॥

शान्तियुक्तास्तेषां वेदना विस्मृता भवन्ति।

ਸਹਸਾ ਮੂਲੇ ਨਾਹਿ ਸਰਪਰ ਤਾਰਸੀ ॥੧॥
सहसा मूले नाहि सरपर तारसी ॥१॥

सः तान् तारयिष्यति न संशयः, अवश्यम्। ||१||

ਤਿਨੑਾ ਮਿਲਿਆ ਗੁਰੁ ਆਇ ਜਿਨ ਕਉ ਲੀਖਿਆ ॥
तिना मिलिआ गुरु आइ जिन कउ लीखिआ ॥

गुरुः तेषां दैवं तथा पूर्वनिर्धारितं तेषां मिलनार्थम् आगच्छति।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਉ ਦੇਵੈ ਦੀਖਿਆ ॥
अंम्रितु हरि का नाउ देवै दीखिआ ॥

सः तान् भगवतः अम्ब्रोसियलनामस्य शिक्षाभिः आशीर्वादं ददाति।

ਚਾਲਹਿ ਸਤਿਗੁਰ ਭਾਇ ਭਵਹਿ ਨ ਭੀਖਿਆ ॥੨॥
चालहि सतिगुर भाइ भवहि न भीखिआ ॥२॥

ये सत्यगुरुस्य इच्छायां चरन्ति, ते कदापि भिक्षाटनं न भ्रमन्ति। ||२||

ਜਾ ਕਉ ਮਹਲੁ ਹਜੂਰਿ ਦੂਜੇ ਨਿਵੈ ਕਿਸੁ ॥
जा कउ महलु हजूरि दूजे निवै किसु ॥

यः च भगवतः सान्निध्यभवने वसति, सः किमर्थं अन्यं प्रणमति।

ਦਰਿ ਦਰਵਾਣੀ ਨਾਹਿ ਮੂਲੇ ਪੁਛ ਤਿਸੁ ॥
दरि दरवाणी नाहि मूले पुछ तिसु ॥

भगवद्वारे द्वारपालः तं किमपि प्रश्नं कर्तुं न निवारयिष्यति।

ਛੁਟੈ ਤਾ ਕੈ ਬੋਲਿ ਸਾਹਿਬ ਨਦਰਿ ਜਿਸੁ ॥੩॥
छुटै ता कै बोलि साहिब नदरि जिसु ॥३॥

यः च भगवतः प्रसादकटाक्षेण धन्यः - तस्य वचना अन्ये अपि मुक्ताः भवन्ति। ||३||

ਘਲੇ ਆਣੇ ਆਪਿ ਜਿਸੁ ਨਾਹੀ ਦੂਜਾ ਮਤੈ ਕੋਇ ॥
घले आणे आपि जिसु नाही दूजा मतै कोइ ॥

भगवान् स्वयं प्रेषयति, मर्त्यजीवान् च स्मरति; न कश्चित् तस्मै उपदेशं ददाति।

ਢਾਹਿ ਉਸਾਰੇ ਸਾਜਿ ਜਾਣੈ ਸਭ ਸੋਇ ॥
ढाहि उसारे साजि जाणै सभ सोइ ॥

सः एव विध्वंसयति, निर्माति, सृजति च; सः सर्वं जानाति।

ਨਾਉ ਨਾਨਕ ਬਖਸੀਸ ਨਦਰੀ ਕਰਮੁ ਹੋਇ ॥੪॥੩॥੫॥
नाउ नानक बखसीस नदरी करमु होइ ॥४॥३॥५॥

हे नानक, नाम भगवतः नाम आशीर्वादः, यस्य दयां, तस्य प्रसादं च प्राप्नुवन्ति, तेभ्यः दीयते। ||४||३||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430