एतावत् पापं भ्रष्टाचारं च अस्मात् अभिमानात् आगच्छति। ||१||विराम||
चत्वारि जातिः, चत्वारः सामाजिकवर्गाः इति सर्वे वदन्ति।
ते सर्वे ईश्वरस्य बीजस्य बिन्दुतः निर्गच्छन्ति। ||२||
समस्तं विश्वं समानमृत्तिकायाः ।
कुम्भकारः सर्वविधपात्रेषु तस्य आकारं कृतवान् अस्ति। ||३||
पञ्च तत्त्वानि मिलित्वा, मनुष्यशरीरस्य रूपं निर्मातुं ।
कः न्यूनः कः अधिकः इति कः वक्तुं शक्नोति। ||४||
कथयति नानकः, एषः आत्मा स्वकर्मणा बद्धः अस्ति।
सत्यगुरुं विना न मुक्तं भवति। ||५||१||
भैरव, तृतीय मेहलः १.
योगिनः गृहस्थाः पण्डिताः धर्मविद्वान् याचकाः धर्मवस्त्रधारिणः |
- ते सर्वे अहङ्कारे सुप्ताः सन्ति। ||१||
ते सुप्ताः, माया-मद्येन मत्ताः |
ये जागृताः जागरूकाः एव तिष्ठन्ति ते एव न लुण्ठन्ति। ||१||विराम||
सत्यगुरुं मिलित्वा, जागृतः सचेतनः च तिष्ठति।
एतादृशः पुरुषः पञ्च चौरान् पराभवति । ||२||
यथार्थतत्त्वं चिन्तयन् जागरितः जागरूकः च तिष्ठति ।
आत्मदम्भं हन्ति, अन्यं न हन्ति। ||३||
एकेश्वरं विदित्वा जागृतः सचेतनः तिष्ठति।
परसेवां त्यजति, यथार्थतत्त्वं च साक्षात्करोति। ||४||
चतुर्णां वर्णानां यः जागृतः जागृतः तिष्ठति
जन्ममरणयोः मुक्तः भवति। ||५||
कथयति नानकः स विनयशीलः जागृतः जागृतः च तिष्ठति।
यः आध्यात्मप्रज्ञालेपं नेत्रेषु प्रयोजयति। ||६||२||
भैरव, तृतीय मेहलः १.
यं भगवान् स्वस्य अभयारण्ये रक्षति,
सत्यसक्तः, सत्यफलं च लभते। ||१||
मर्त्य कस्मै शिक्षिष्यसि?
भगवतः आज्ञायाः हुकमः व्यापकः अस्ति; तस्य आज्ञायाः हुकमेण सर्वाणि भवन्ति। ||१||विराम||
एषा सृष्टिः त्वया एव स्थापिता ।
क्षणेन नाशयसि पुनः सृजसि मुहूर्तविलम्बम् । ||२||
स्वप्रसादेन तेन एतत् नाटकं मञ्चितम्।
गुरुकृपाप्रसादेन परमं पदं प्राप्तम्। ||३||
नानकः वदति, स एव हन्ति पुनरुत्थापयति।
एतत् सम्यक् अवगच्छ - संशयेन भ्रमः मा भव। ||४||३||
भैरव, तृतीय मेहलः १.
अहं वधूः; प्रजापतिः मम पतिः प्रभुः।
यथा सः मां प्रेरयति तथा अहं आत्मानं अलङ्करोमि। ||१||
यदा तस्य प्रीतिः भवति तदा सः मां रमयति।
अहं शरीरं मनः च मम सत्येश्वरं गुरुं च संयुज्यते। ||१||विराम||
कथं कश्चित् अन्यस्य स्तुतिं निन्दति वा ।
एकेश्वरः स्वयं सर्वव्याप्तः व्याप्तः। ||२||
गुरुप्रसादेन अहं तस्य प्रेम्णा आकृष्टः अस्मि।
करुणामीश्वरेण सह मिलित्वा पञ्चशब्दं पञ्च आदिमध्वनयः स्पन्दयिष्यामि। ||३||
प्रार्थयति नानकः, कोऽपि किं कर्तुं शक्नोति ?
स एव भगवता सह मिलति, यं भगवता स्वयं मिलति। ||४||४||
भैरव, तृतीय मेहलः १.
स एव मौनमुनिः मनसः द्वन्द्वं वशयति।
द्वैतं वशं कृत्वा ईश्वरं चिन्तयति। ||१||
प्रत्येकं जनः स्वस्य मनः परीक्ष्य दैवभ्रातरः।
मनः परीक्ष्य, नामस्य नव निधिं प्राप्स्यसि । ||१||विराम||
प्रजापतिः जगत् निर्मितवान्, लौकिकप्रेमस्य आसक्तिस्य च आधारेण।
स्वामित्वे संलग्नं सन्देहसंभ्रमं नीतवान्। ||२||
अस्मात् मनसा सर्वाणि शरीराणि, प्राणः प्राणः च।
मानसिकचिन्तनेन मर्त्यः भगवतः आज्ञायाः हुकं साक्षात्करोति, तस्मिन् च विलीयते। ||३||