श्री गुरु ग्रन्थ साहिबः

पुटः - 1128


ਇਸੁ ਗਰਬ ਤੇ ਚਲਹਿ ਬਹੁਤੁ ਵਿਕਾਰਾ ॥੧॥ ਰਹਾਉ ॥
इसु गरब ते चलहि बहुतु विकारा ॥१॥ रहाउ ॥

एतावत् पापं भ्रष्टाचारं च अस्मात् अभिमानात् आगच्छति। ||१||विराम||

ਚਾਰੇ ਵਰਨ ਆਖੈ ਸਭੁ ਕੋਈ ॥
चारे वरन आखै सभु कोई ॥

चत्वारि जातिः, चत्वारः सामाजिकवर्गाः इति सर्वे वदन्ति।

ਬ੍ਰਹਮੁ ਬਿੰਦ ਤੇ ਸਭ ਓਪਤਿ ਹੋਈ ॥੨॥
ब्रहमु बिंद ते सभ ओपति होई ॥२॥

ते सर्वे ईश्वरस्य बीजस्य बिन्दुतः निर्गच्छन्ति। ||२||

ਮਾਟੀ ਏਕ ਸਗਲ ਸੰਸਾਰਾ ॥
माटी एक सगल संसारा ॥

समस्तं विश्वं समानमृत्तिकायाः ।

ਬਹੁ ਬਿਧਿ ਭਾਂਡੇ ਘੜੈ ਕੁਮੑਾਰਾ ॥੩॥
बहु बिधि भांडे घड़ै कुमारा ॥३॥

कुम्भकारः सर्वविधपात्रेषु तस्य आकारं कृतवान् अस्ति। ||३||

ਪੰਚ ਤਤੁ ਮਿਲਿ ਦੇਹੀ ਕਾ ਆਕਾਰਾ ॥
पंच ततु मिलि देही का आकारा ॥

पञ्च तत्त्वानि मिलित्वा, मनुष्यशरीरस्य रूपं निर्मातुं ।

ਘਟਿ ਵਧਿ ਕੋ ਕਰੈ ਬੀਚਾਰਾ ॥੪॥
घटि वधि को करै बीचारा ॥४॥

कः न्यूनः कः अधिकः इति कः वक्तुं शक्नोति। ||४||

ਕਹਤੁ ਨਾਨਕ ਇਹੁ ਜੀਉ ਕਰਮ ਬੰਧੁ ਹੋਈ ॥
कहतु नानक इहु जीउ करम बंधु होई ॥

कथयति नानकः, एषः आत्मा स्वकर्मणा बद्धः अस्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਭੇਟੇ ਮੁਕਤਿ ਨ ਹੋਈ ॥੫॥੧॥
बिनु सतिगुर भेटे मुकति न होई ॥५॥१॥

सत्यगुरुं विना न मुक्तं भवति। ||५||१||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਜੋਗੀ ਗ੍ਰਿਹੀ ਪੰਡਿਤ ਭੇਖਧਾਰੀ ॥
जोगी ग्रिही पंडित भेखधारी ॥

योगिनः गृहस्थाः पण्डिताः धर्मविद्वान् याचकाः धर्मवस्त्रधारिणः |

ਏ ਸੂਤੇ ਅਪਣੈ ਅਹੰਕਾਰੀ ॥੧॥
ए सूते अपणै अहंकारी ॥१॥

- ते सर्वे अहङ्कारे सुप्ताः सन्ति। ||१||

ਮਾਇਆ ਮਦਿ ਮਾਤਾ ਰਹਿਆ ਸੋਇ ॥
माइआ मदि माता रहिआ सोइ ॥

ते सुप्ताः, माया-मद्येन मत्ताः |

ਜਾਗਤੁ ਰਹੈ ਨ ਮੂਸੈ ਕੋਇ ॥੧॥ ਰਹਾਉ ॥
जागतु रहै न मूसै कोइ ॥१॥ रहाउ ॥

ये जागृताः जागरूकाः एव तिष्ठन्ति ते एव न लुण्ठन्ति। ||१||विराम||

ਸੋ ਜਾਗੈ ਜਿਸੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ॥
सो जागै जिसु सतिगुरु मिलै ॥

सत्यगुरुं मिलित्वा, जागृतः सचेतनः च तिष्ठति।

ਪੰਚ ਦੂਤ ਓਹੁ ਵਸਗਤਿ ਕਰੈ ॥੨॥
पंच दूत ओहु वसगति करै ॥२॥

एतादृशः पुरुषः पञ्च चौरान् पराभवति । ||२||

ਸੋ ਜਾਗੈ ਜੋ ਤਤੁ ਬੀਚਾਰੈ ॥
सो जागै जो ततु बीचारै ॥

यथार्थतत्त्वं चिन्तयन् जागरितः जागरूकः च तिष्ठति ।

ਆਪਿ ਮਰੈ ਅਵਰਾ ਨਹ ਮਾਰੈ ॥੩॥
आपि मरै अवरा नह मारै ॥३॥

आत्मदम्भं हन्ति, अन्यं न हन्ति। ||३||

ਸੋ ਜਾਗੈ ਜੋ ਏਕੋ ਜਾਣੈ ॥
सो जागै जो एको जाणै ॥

एकेश्वरं विदित्वा जागृतः सचेतनः तिष्ठति।

ਪਰਕਿਰਤਿ ਛੋਡੈ ਤਤੁ ਪਛਾਣੈ ॥੪॥
परकिरति छोडै ततु पछाणै ॥४॥

परसेवां त्यजति, यथार्थतत्त्वं च साक्षात्करोति। ||४||

ਚਹੁ ਵਰਨਾ ਵਿਚਿ ਜਾਗੈ ਕੋਇ ॥
चहु वरना विचि जागै कोइ ॥

चतुर्णां वर्णानां यः जागृतः जागृतः तिष्ठति

ਜਮੈ ਕਾਲੈ ਤੇ ਛੂਟੈ ਸੋਇ ॥੫॥
जमै कालै ते छूटै सोइ ॥५॥

जन्ममरणयोः मुक्तः भवति। ||५||

ਕਹਤ ਨਾਨਕ ਜਨੁ ਜਾਗੈ ਸੋਇ ॥
कहत नानक जनु जागै सोइ ॥

कथयति नानकः स विनयशीलः जागृतः जागृतः च तिष्ठति।

ਗਿਆਨ ਅੰਜਨੁ ਜਾ ਕੀ ਨੇਤ੍ਰੀ ਹੋਇ ॥੬॥੨॥
गिआन अंजनु जा की नेत्री होइ ॥६॥२॥

यः आध्यात्मप्रज्ञालेपं नेत्रेषु प्रयोजयति। ||६||२||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਜਾ ਕਉ ਰਾਖੈ ਅਪਣੀ ਸਰਣਾਈ ॥
जा कउ राखै अपणी सरणाई ॥

यं भगवान् स्वस्य अभयारण्ये रक्षति,

ਸਾਚੇ ਲਾਗੈ ਸਾਚਾ ਫਲੁ ਪਾਈ ॥੧॥
साचे लागै साचा फलु पाई ॥१॥

सत्यसक्तः, सत्यफलं च लभते। ||१||

ਰੇ ਜਨ ਕੈ ਸਿਉ ਕਰਹੁ ਪੁਕਾਰਾ ॥
रे जन कै सिउ करहु पुकारा ॥

मर्त्य कस्मै शिक्षिष्यसि?

ਹੁਕਮੇ ਹੋਆ ਹੁਕਮੇ ਵਰਤਾਰਾ ॥੧॥ ਰਹਾਉ ॥
हुकमे होआ हुकमे वरतारा ॥१॥ रहाउ ॥

भगवतः आज्ञायाः हुकमः व्यापकः अस्ति; तस्य आज्ञायाः हुकमेण सर्वाणि भवन्ति। ||१||विराम||

ਏਹੁ ਆਕਾਰੁ ਤੇਰਾ ਹੈ ਧਾਰਾ ॥
एहु आकारु तेरा है धारा ॥

एषा सृष्टिः त्वया एव स्थापिता ।

ਖਿਨ ਮਹਿ ਬਿਨਸੈ ਕਰਤ ਨ ਲਾਗੈ ਬਾਰਾ ॥੨॥
खिन महि बिनसै करत न लागै बारा ॥२॥

क्षणेन नाशयसि पुनः सृजसि मुहूर्तविलम्बम् । ||२||

ਕਰਿ ਪ੍ਰਸਾਦੁ ਇਕੁ ਖੇਲੁ ਦਿਖਾਇਆ ॥
करि प्रसादु इकु खेलु दिखाइआ ॥

स्वप्रसादेन तेन एतत् नाटकं मञ्चितम्।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥੩॥
गुर किरपा ते परम पदु पाइआ ॥३॥

गुरुकृपाप्रसादेन परमं पदं प्राप्तम्। ||३||

ਕਹਤ ਨਾਨਕੁ ਮਾਰਿ ਜੀਵਾਲੇ ਸੋਇ ॥
कहत नानकु मारि जीवाले सोइ ॥

नानकः वदति, स एव हन्ति पुनरुत्थापयति।

ਐਸਾ ਬੂਝਹੁ ਭਰਮਿ ਨ ਭੂਲਹੁ ਕੋਇ ॥੪॥੩॥
ऐसा बूझहु भरमि न भूलहु कोइ ॥४॥३॥

एतत् सम्यक् अवगच्छ - संशयेन भ्रमः मा भव। ||४||३||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਮੈ ਕਾਮਣਿ ਮੇਰਾ ਕੰਤੁ ਕਰਤਾਰੁ ॥
मै कामणि मेरा कंतु करतारु ॥

अहं वधूः; प्रजापतिः मम पतिः प्रभुः।

ਜੇਹਾ ਕਰਾਏ ਤੇਹਾ ਕਰੀ ਸੀਗਾਰੁ ॥੧॥
जेहा कराए तेहा करी सीगारु ॥१॥

यथा सः मां प्रेरयति तथा अहं आत्मानं अलङ्करोमि। ||१||

ਜਾਂ ਤਿਸੁ ਭਾਵੈ ਤਾਂ ਕਰੇ ਭੋਗੁ ॥
जां तिसु भावै तां करे भोगु ॥

यदा तस्य प्रीतिः भवति तदा सः मां रमयति।

ਤਨੁ ਮਨੁ ਸਾਚੇ ਸਾਹਿਬ ਜੋਗੁ ॥੧॥ ਰਹਾਉ ॥
तनु मनु साचे साहिब जोगु ॥१॥ रहाउ ॥

अहं शरीरं मनः च मम सत्येश्वरं गुरुं च संयुज्यते। ||१||विराम||

ਉਸਤਤਿ ਨਿੰਦਾ ਕਰੇ ਕਿਆ ਕੋਈ ॥
उसतति निंदा करे किआ कोई ॥

कथं कश्चित् अन्यस्य स्तुतिं निन्दति वा ।

ਜਾਂ ਆਪੇ ਵਰਤੈ ਏਕੋ ਸੋਈ ॥੨॥
जां आपे वरतै एको सोई ॥२॥

एकेश्वरः स्वयं सर्वव्याप्तः व्याप्तः। ||२||

ਗੁਰਪਰਸਾਦੀ ਪਿਰਮ ਕਸਾਈ ॥
गुरपरसादी पिरम कसाई ॥

गुरुप्रसादेन अहं तस्य प्रेम्णा आकृष्टः अस्मि।

ਮਿਲਉਗੀ ਦਇਆਲ ਪੰਚ ਸਬਦ ਵਜਾਈ ॥੩॥
मिलउगी दइआल पंच सबद वजाई ॥३॥

करुणामीश्वरेण सह मिलित्वा पञ्चशब्दं पञ्च आदिमध्वनयः स्पन्दयिष्यामि। ||३||

ਭਨਤਿ ਨਾਨਕੁ ਕਰੇ ਕਿਆ ਕੋਇ ॥
भनति नानकु करे किआ कोइ ॥

प्रार्थयति नानकः, कोऽपि किं कर्तुं शक्नोति ?

ਜਿਸ ਨੋ ਆਪਿ ਮਿਲਾਵੈ ਸੋਇ ॥੪॥੪॥
जिस नो आपि मिलावै सोइ ॥४॥४॥

स एव भगवता सह मिलति, यं भगवता स्वयं मिलति। ||४||४||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਸੋ ਮੁਨਿ ਜਿ ਮਨ ਕੀ ਦੁਬਿਧਾ ਮਾਰੇ ॥
सो मुनि जि मन की दुबिधा मारे ॥

स एव मौनमुनिः मनसः द्वन्द्वं वशयति।

ਦੁਬਿਧਾ ਮਾਰਿ ਬ੍ਰਹਮੁ ਬੀਚਾਰੇ ॥੧॥
दुबिधा मारि ब्रहमु बीचारे ॥१॥

द्वैतं वशं कृत्वा ईश्वरं चिन्तयति। ||१||

ਇਸੁ ਮਨ ਕਉ ਕੋਈ ਖੋਜਹੁ ਭਾਈ ॥
इसु मन कउ कोई खोजहु भाई ॥

प्रत्येकं जनः स्वस्य मनः परीक्ष्य दैवभ्रातरः।

ਮਨੁ ਖੋਜਤ ਨਾਮੁ ਨਉ ਨਿਧਿ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
मनु खोजत नामु नउ निधि पाई ॥१॥ रहाउ ॥

मनः परीक्ष्य, नामस्य नव निधिं प्राप्स्यसि । ||१||विराम||

ਮੂਲੁ ਮੋਹੁ ਕਰਿ ਕਰਤੈ ਜਗਤੁ ਉਪਾਇਆ ॥
मूलु मोहु करि करतै जगतु उपाइआ ॥

प्रजापतिः जगत् निर्मितवान्, लौकिकप्रेमस्य आसक्तिस्य च आधारेण।

ਮਮਤਾ ਲਾਇ ਭਰਮਿ ਭੁੋਲਾਇਆ ॥੨॥
ममता लाइ भरमि भुोलाइआ ॥२॥

स्वामित्वे संलग्नं सन्देहसंभ्रमं नीतवान्। ||२||

ਇਸੁ ਮਨ ਤੇ ਸਭ ਪਿੰਡ ਪਰਾਣਾ ॥
इसु मन ते सभ पिंड पराणा ॥

अस्मात् मनसा सर्वाणि शरीराणि, प्राणः प्राणः च।

ਮਨ ਕੈ ਵੀਚਾਰਿ ਹੁਕਮੁ ਬੁਝਿ ਸਮਾਣਾ ॥੩॥
मन कै वीचारि हुकमु बुझि समाणा ॥३॥

मानसिकचिन्तनेन मर्त्यः भगवतः आज्ञायाः हुकं साक्षात्करोति, तस्मिन् च विलीयते। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430