श्री गुरु ग्रन्थ साहिबः

पुटः - 595


ੴ ਸਤਿ ਨਾਮੁ ਕਰਤਾ ਪੁਰਖੁ ਨਿਰਭਉ ਨਿਰਵੈਰੁ ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੈਭੰ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु करता पुरखु निरभउ निरवैरु अकाल मूरति अजूनी सैभं गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.

ਸੋਰਠਿ ਮਹਲਾ ੧ ਘਰੁ ੧ ਚਉਪਦੇ ॥
सोरठि महला १ घरु १ चउपदे ॥

सोरत्'ह, प्रथम मेहल, प्रथम गृह, चौ-पढ़ाय: १.

ਸਭਨਾ ਮਰਣਾ ਆਇਆ ਵੇਛੋੜਾ ਸਭਨਾਹ ॥
सभना मरणा आइआ वेछोड़ा सभनाह ॥

सर्वेषां मृत्युः आगच्छति, सर्वेषां वियोगः भवितुमर्हति।

ਪੁਛਹੁ ਜਾਇ ਸਿਆਣਿਆ ਆਗੈ ਮਿਲਣੁ ਕਿਨਾਹ ॥
पुछहु जाइ सिआणिआ आगै मिलणु किनाह ॥

गत्वा चतुरान् जनान् पृच्छतु, किं ते परत्र मिलन्ति लोके।

ਜਿਨ ਮੇਰਾ ਸਾਹਿਬੁ ਵੀਸਰੈ ਵਡੜੀ ਵੇਦਨ ਤਿਨਾਹ ॥੧॥
जिन मेरा साहिबु वीसरै वडड़ी वेदन तिनाह ॥१॥

ये विस्मरन्ति मम भगवन्तं गुरुं च घोरं दुःखं प्राप्नुयुः। ||१||

ਭੀ ਸਾਲਾਹਿਹੁ ਸਾਚਾ ਸੋਇ ॥
भी सालाहिहु साचा सोइ ॥

अतः सत्यं भगवन्तं स्तुवन्तु,

ਜਾ ਕੀ ਨਦਰਿ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥ ਰਹਾਉ ॥
जा की नदरि सदा सुखु होइ ॥ रहाउ ॥

यस्य प्रसादेन शान्तिः नित्यं वर्तते। ||विरामः||

ਵਡਾ ਕਰਿ ਸਾਲਾਹਣਾ ਹੈ ਭੀ ਹੋਸੀ ਸੋਇ ॥
वडा करि सालाहणा है भी होसी सोइ ॥

तं महान् इति स्तुवन्तु; सः अस्ति, सः नित्यं भविष्यति।

ਸਭਨਾ ਦਾਤਾ ਏਕੁ ਤੂ ਮਾਣਸ ਦਾਤਿ ਨ ਹੋਇ ॥
सभना दाता एकु तू माणस दाति न होइ ॥

त्वमेव महान् दाता; मानवजातिः किमपि दातुं न शक्नोति।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਥੀਐ ਰੰਨ ਕਿ ਰੁੰਨੈ ਹੋਇ ॥੨॥
जो तिसु भावै सो थीऐ रंन कि रुंनै होइ ॥२॥

यत् तस्य प्रीतिः भवति, तत् भवति; विरोधे रोदनेन किं लाभः भवति ? ||२||

ਧਰਤੀ ਉਪਰਿ ਕੋਟ ਗੜ ਕੇਤੀ ਗਈ ਵਜਾਇ ॥
धरती उपरि कोट गड़ केती गई वजाइ ॥

अनेके पृथिव्यां कोटिकोटिदुर्गेषु स्वस्य सार्वभौमत्वं घोषितवन्तः, परन्तु ते इदानीं गतवन्तः ।

ਜੋ ਅਸਮਾਨਿ ਨ ਮਾਵਨੀ ਤਿਨ ਨਕਿ ਨਥਾ ਪਾਇ ॥
जो असमानि न मावनी तिन नकि नथा पाइ ॥

येषां च आकाशः अपि न धारयितुं शक्नोति स्म, तेषां नासिकायां पाशाः स्थापिताः आसन्।

ਜੇ ਮਨ ਜਾਣਹਿ ਸੂਲੀਆ ਕਾਹੇ ਮਿਠਾ ਖਾਹਿ ॥੩॥
जे मन जाणहि सूलीआ काहे मिठा खाहि ॥३॥

हे मनसि यदि केवलं भविष्ये यातनां ज्ञास्यसि तर्हि वर्तमानस्य मधुरभोगान् न रमिष्यसि । ||३||

ਨਾਨਕ ਅਉਗੁਣ ਜੇਤੜੇ ਤੇਤੇ ਗਲੀ ਜੰਜੀਰ ॥
नानक अउगुण जेतड़े तेते गली जंजीर ॥

यावन्तः पापाः कण्ठे शृङ्खलाः नानक ।

ਜੇ ਗੁਣ ਹੋਨਿ ਤ ਕਟੀਅਨਿ ਸੇ ਭਾਈ ਸੇ ਵੀਰ ॥
जे गुण होनि त कटीअनि से भाई से वीर ॥

यदि गुणाः सन्ति तर्हि शृङ्खलाः छिन्नाः भवन्ति; एते गुणाः तस्य भ्रातरः, तस्य सत्याः भ्रातरः।

ਅਗੈ ਗਏ ਨ ਮੰਨੀਅਨਿ ਮਾਰਿ ਕਢਹੁ ਵੇਪੀਰ ॥੪॥੧॥
अगै गए न मंनीअनि मारि कढहु वेपीर ॥४॥१॥

इतः परं लोकं गत्वा येषां गुरुः नास्ति ते न स्वीक्रियन्ते; ताडिताः, निष्कासिताः च भवन्ति। ||४||१||

ਸੋਰਠਿ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
सोरठि महला १ घरु १ ॥

सोरत्'ह, प्रथम मेहल, प्रथम गृह : १.

ਮਨੁ ਹਾਲੀ ਕਿਰਸਾਣੀ ਕਰਣੀ ਸਰਮੁ ਪਾਣੀ ਤਨੁ ਖੇਤੁ ॥
मनु हाली किरसाणी करणी सरमु पाणी तनु खेतु ॥

मनः कृषकं कुरु, सुकृतं कृषिं, विनयं जलं, शरीरं च क्षेत्रं कुरु ।

ਨਾਮੁ ਬੀਜੁ ਸੰਤੋਖੁ ਸੁਹਾਗਾ ਰਖੁ ਗਰੀਬੀ ਵੇਸੁ ॥
नामु बीजु संतोखु सुहागा रखु गरीबी वेसु ॥

भगवतः नाम बीजं सन्तुष्टिः हलः, वेष्टनं भवतः विनयशीलं वेषं भवतु।

ਭਾਉ ਕਰਮ ਕਰਿ ਜੰਮਸੀ ਸੇ ਘਰ ਭਾਗਠ ਦੇਖੁ ॥੧॥
भाउ करम करि जंमसी से घर भागठ देखु ॥१॥

प्रेमकर्माणि कृत्वा बीजं प्रफुल्लितं द्रक्ष्यसि गृहं प्रफुल्लितम्। ||१||

ਬਾਬਾ ਮਾਇਆ ਸਾਥਿ ਨ ਹੋਇ ॥
बाबा माइआ साथि न होइ ॥

हे बाब माया धनं न गच्छति केनचित् |

ਇਨਿ ਮਾਇਆ ਜਗੁ ਮੋਹਿਆ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥ ਰਹਾਉ ॥
इनि माइआ जगु मोहिआ विरला बूझै कोइ ॥ रहाउ ॥

एषा माया जगत् मोहितवती, किन्तु दुर्लभाः अल्पाः एव एतत् अवगच्छन्ति । ||विरामः||

ਹਾਣੁ ਹਟੁ ਕਰਿ ਆਰਜਾ ਸਚੁ ਨਾਮੁ ਕਰਿ ਵਥੁ ॥
हाणु हटु करि आरजा सचु नामु करि वथु ॥

नित्यं क्षीणजीवनं भवतः दुकानं कुरु, भगवतः नाम भवतः मालवस्तुं कुरु।

ਸੁਰਤਿ ਸੋਚ ਕਰਿ ਭਾਂਡਸਾਲ ਤਿਸੁ ਵਿਚਿ ਤਿਸ ਨੋ ਰਖੁ ॥
सुरति सोच करि भांडसाल तिसु विचि तिस नो रखु ॥

अवगमनं चिन्तनं च स्वस्य गोदामं कुरुत, तस्मिन् गोदामे भगवतः नाम संग्रहयन्तु।

ਵਣਜਾਰਿਆ ਸਿਉ ਵਣਜੁ ਕਰਿ ਲੈ ਲਾਹਾ ਮਨ ਹਸੁ ॥੨॥
वणजारिआ सिउ वणजु करि लै लाहा मन हसु ॥२॥

भगवतः व्यापारिभिः सह व्यवहारं कुरु, लाभं अर्जय, मनसि आनन्दय च। ||२||

ਸੁਣਿ ਸਾਸਤ ਸਉਦਾਗਰੀ ਸਤੁ ਘੋੜੇ ਲੈ ਚਲੁ ॥
सुणि सासत सउदागरी सतु घोड़े लै चलु ॥

तव व्यापारः शास्त्रं शृणोतु, सत्यं च अश्वाः विक्रयार्थं गृह्णन्ति।

ਖਰਚੁ ਬੰਨੁ ਚੰਗਿਆਈਆ ਮਤੁ ਮਨ ਜਾਣਹਿ ਕਲੁ ॥
खरचु बंनु चंगिआईआ मतु मन जाणहि कलु ॥

यात्राव्ययस्य पुण्यं सङ्गृह्य श्वः मनसि मा चिन्तय ।

ਨਿਰੰਕਾਰ ਕੈ ਦੇਸਿ ਜਾਹਿ ਤਾ ਸੁਖਿ ਲਹਹਿ ਮਹਲੁ ॥੩॥
निरंकार कै देसि जाहि ता सुखि लहहि महलु ॥३॥

निराकारस्य भूमिमागत्य तस्य सान्निध्यभवने शान्तिं प्राप्स्यसि । ||३||

ਲਾਇ ਚਿਤੁ ਕਰਿ ਚਾਕਰੀ ਮੰਨਿ ਨਾਮੁ ਕਰਿ ਕੰਮੁ ॥
लाइ चितु करि चाकरी मंनि नामु करि कंमु ॥

भवतः सेवा भवतः चैतन्यस्य केन्द्रबिन्दुः भवतु, भवतः व्यवसायः नाम विश्वासस्य स्थापनं भवतु।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430