एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । सृजनात्मकः व्यक्तिः । न भयम्। न द्वेषः। Image Of The Undying इति । जन्मतः परम् । स्व-अस्तित्वम् । गुरुप्रसादेन : १.
सोरत्'ह, प्रथम मेहल, प्रथम गृह, चौ-पढ़ाय: १.
सर्वेषां मृत्युः आगच्छति, सर्वेषां वियोगः भवितुमर्हति।
गत्वा चतुरान् जनान् पृच्छतु, किं ते परत्र मिलन्ति लोके।
ये विस्मरन्ति मम भगवन्तं गुरुं च घोरं दुःखं प्राप्नुयुः। ||१||
अतः सत्यं भगवन्तं स्तुवन्तु,
यस्य प्रसादेन शान्तिः नित्यं वर्तते। ||विरामः||
तं महान् इति स्तुवन्तु; सः अस्ति, सः नित्यं भविष्यति।
त्वमेव महान् दाता; मानवजातिः किमपि दातुं न शक्नोति।
यत् तस्य प्रीतिः भवति, तत् भवति; विरोधे रोदनेन किं लाभः भवति ? ||२||
अनेके पृथिव्यां कोटिकोटिदुर्गेषु स्वस्य सार्वभौमत्वं घोषितवन्तः, परन्तु ते इदानीं गतवन्तः ।
येषां च आकाशः अपि न धारयितुं शक्नोति स्म, तेषां नासिकायां पाशाः स्थापिताः आसन्।
हे मनसि यदि केवलं भविष्ये यातनां ज्ञास्यसि तर्हि वर्तमानस्य मधुरभोगान् न रमिष्यसि । ||३||
यावन्तः पापाः कण्ठे शृङ्खलाः नानक ।
यदि गुणाः सन्ति तर्हि शृङ्खलाः छिन्नाः भवन्ति; एते गुणाः तस्य भ्रातरः, तस्य सत्याः भ्रातरः।
इतः परं लोकं गत्वा येषां गुरुः नास्ति ते न स्वीक्रियन्ते; ताडिताः, निष्कासिताः च भवन्ति। ||४||१||
सोरत्'ह, प्रथम मेहल, प्रथम गृह : १.
मनः कृषकं कुरु, सुकृतं कृषिं, विनयं जलं, शरीरं च क्षेत्रं कुरु ।
भगवतः नाम बीजं सन्तुष्टिः हलः, वेष्टनं भवतः विनयशीलं वेषं भवतु।
प्रेमकर्माणि कृत्वा बीजं प्रफुल्लितं द्रक्ष्यसि गृहं प्रफुल्लितम्। ||१||
हे बाब माया धनं न गच्छति केनचित् |
एषा माया जगत् मोहितवती, किन्तु दुर्लभाः अल्पाः एव एतत् अवगच्छन्ति । ||विरामः||
नित्यं क्षीणजीवनं भवतः दुकानं कुरु, भगवतः नाम भवतः मालवस्तुं कुरु।
अवगमनं चिन्तनं च स्वस्य गोदामं कुरुत, तस्मिन् गोदामे भगवतः नाम संग्रहयन्तु।
भगवतः व्यापारिभिः सह व्यवहारं कुरु, लाभं अर्जय, मनसि आनन्दय च। ||२||
तव व्यापारः शास्त्रं शृणोतु, सत्यं च अश्वाः विक्रयार्थं गृह्णन्ति।
यात्राव्ययस्य पुण्यं सङ्गृह्य श्वः मनसि मा चिन्तय ।
निराकारस्य भूमिमागत्य तस्य सान्निध्यभवने शान्तिं प्राप्स्यसि । ||३||
भवतः सेवा भवतः चैतन्यस्य केन्द्रबिन्दुः भवतु, भवतः व्यवसायः नाम विश्वासस्य स्थापनं भवतु।