श्री गुरु ग्रन्थ साहिबः

पुटः - 65


ਸਤਿਗੁਰੁ ਸੇਵਿ ਗੁਣ ਨਿਧਾਨੁ ਪਾਇਆ ਤਿਸ ਕੀ ਕੀਮ ਨ ਪਾਈ ॥
सतिगुरु सेवि गुण निधानु पाइआ तिस की कीम न पाई ॥

सच्चिगुरुं सेवन् मया लब्धोत्तमनिधिः | तस्य मूल्यं अनुमानितुं न शक्यते ।

ਪ੍ਰਭੁ ਸਖਾ ਹਰਿ ਜੀਉ ਮੇਰਾ ਅੰਤੇ ਹੋਇ ਸਖਾਈ ॥੩॥
प्रभु सखा हरि जीउ मेरा अंते होइ सखाई ॥३॥

प्रिय भगवान् ईश्वरः मम परममित्रः अस्ति। अन्ते सः मम सहचरः, समर्थकः च भविष्यति। ||३||

ਪੇਈਅੜੈ ਜਗਜੀਵਨੁ ਦਾਤਾ ਮਨਮੁਖਿ ਪਤਿ ਗਵਾਈ ॥
पेईअड़ै जगजीवनु दाता मनमुखि पति गवाई ॥

पितुः गृहस्य अस्मिन् जगति महान् दाता जगतः जीवनम् अस्ति। स्वेच्छा मनमुखाः गौरवं नष्टाः।

ਬਿਨੁ ਸਤਿਗੁਰ ਕੋ ਮਗੁ ਨ ਜਾਣੈ ਅੰਧੇ ਠਉਰ ਨ ਕਾਈ ॥
बिनु सतिगुर को मगु न जाणै अंधे ठउर न काई ॥

सत्यगुरुं विना कोऽपि मार्गं न जानाति। अन्धाः विश्रामस्थानं न प्राप्नुवन्ति।

ਹਰਿ ਸੁਖਦਾਤਾ ਮਨਿ ਨਹੀ ਵਸਿਆ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਈ ॥੪॥
हरि सुखदाता मनि नही वसिआ अंति गइआ पछुताई ॥४॥

यदि शान्तिदाता भगवता मनसः अन्तः न वसति तर्हि अन्ते ते खेदं कृत्वा प्रस्थास्यन्ति। ||४||

ਪੇਈਅੜੈ ਜਗਜੀਵਨੁ ਦਾਤਾ ਗੁਰਮਤਿ ਮੰਨਿ ਵਸਾਇਆ ॥
पेईअड़ै जगजीवनु दाता गुरमति मंनि वसाइआ ॥

पितुः गृहस्य अस्मिन् जगति गुरुशिक्षाद्वारा मया मम मनसि महान् दाता जगतः जीवनं संवर्धितम्।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰਹਿ ਦਿਨੁ ਰਾਤੀ ਹਉਮੈ ਮੋਹੁ ਚੁਕਾਇਆ ॥
अनदिनु भगति करहि दिनु राती हउमै मोहु चुकाइआ ॥

रात्रिदिनं भक्तिपूजनं कृत्वा दिवारात्रौ अहंकारभावनसङ्गः अपहृतः।

ਜਿਸੁ ਸਿਉ ਰਾਤਾ ਤੈਸੋ ਹੋਵੈ ਸਚੇ ਸਚਿ ਸਮਾਇਆ ॥੫॥
जिसु सिउ राता तैसो होवै सचे सचि समाइआ ॥५॥

ततः च तस्य अनुकूलाः वयं तस्य सदृशाः भवेम, यथार्थतया सत्ये लीनाः। ||५||

ਆਪੇ ਨਦਰਿ ਕਰੇ ਭਾਉ ਲਾਏ ਗੁਰਸਬਦੀ ਬੀਚਾਰਿ ॥
आपे नदरि करे भाउ लाए गुरसबदी बीचारि ॥

स्वस्य कृपादृष्टिम् प्रदातुं सः अस्मान् स्वस्य प्रेमं ददाति, वयं च गुरुस्य शबदस्य वचनस्य चिन्तनं कुर्मः।

ਸਤਿਗੁਰੁ ਸੇਵਿਐ ਸਹਜੁ ਊਪਜੈ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰਿ ॥
सतिगुरु सेविऐ सहजु ऊपजै हउमै त्रिसना मारि ॥

सत्यगुरुसेवायां सहजशान्तिः प्रवहति, अहङ्कारः इच्छा च म्रियते।

ਹਰਿ ਗੁਣਦਾਤਾ ਸਦ ਮਨਿ ਵਸੈ ਸਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥੬॥
हरि गुणदाता सद मनि वसै सचु रखिआ उर धारि ॥६॥

ये सत्यं हृदये निहितं धारयन्ति तेषां मनसि गुणदाता सदा निवसति। ||६||

ਪ੍ਰਭੁ ਮੇਰਾ ਸਦਾ ਨਿਰਮਲਾ ਮਨਿ ਨਿਰਮਲਿ ਪਾਇਆ ਜਾਇ ॥
प्रभु मेरा सदा निरमला मनि निरमलि पाइआ जाइ ॥

मम ईश्वरः सदा निर्मलः शुद्धः च अस्ति; शुद्धचित्तेन सः लभ्यते।

ਨਾਮੁ ਨਿਧਾਨੁ ਹਰਿ ਮਨਿ ਵਸੈ ਹਉਮੈ ਦੁਖੁ ਸਭੁ ਜਾਇ ॥
नामु निधानु हरि मनि वसै हउमै दुखु सभु जाइ ॥

यदि भगवतः नामनिधिः मनसः अन्तः तिष्ठति तर्हि अहंकारः पीडा च सर्वथा निराकृतः भवति।

ਸਤਿਗੁਰਿ ਸਬਦੁ ਸੁਣਾਇਆ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥੭॥
सतिगुरि सबदु सुणाइआ हउ सद बलिहारै जाउ ॥७॥

सच्चे गुरुणा शब्दवचने उपदिष्टः। अहं तस्मै सदा यज्ञः अस्मि। ||७||

ਆਪਣੈ ਮਨਿ ਚਿਤਿ ਕਹੈ ਕਹਾਏ ਬਿਨੁ ਗੁਰ ਆਪੁ ਨ ਜਾਈ ॥
आपणै मनि चिति कहै कहाए बिनु गुर आपु न जाई ॥

स्वस्य चेतनचित्तस्य अन्तः भवन्तः किमपि वक्तुं शक्नुवन्ति, परन्तु गुरुं विना स्वार्थः, अभिमानः च न निर्मूलिताः भवन्ति।

ਹਰਿ ਜੀਉ ਭਗਤਿ ਵਛਲੁ ਸੁਖਦਾਤਾ ਕਰਿ ਕਿਰਪਾ ਮੰਨਿ ਵਸਾਈ ॥
हरि जीउ भगति वछलु सुखदाता करि किरपा मंनि वसाई ॥

प्रियेश्वरः स्वभक्तानां कान्तः शान्तिदाता। प्रसादेन मनसः अन्तः तिष्ठति।

ਨਾਨਕ ਸੋਭਾ ਸੁਰਤਿ ਦੇਇ ਪ੍ਰਭੁ ਆਪੇ ਗੁਰਮੁਖਿ ਦੇ ਵਡਿਆਈ ॥੮॥੧॥੧੮॥
नानक सोभा सुरति देइ प्रभु आपे गुरमुखि दे वडिआई ॥८॥१॥१८॥

हे नानक, ईश्वरः अस्मान् चैतन्यस्य उदात्तजागरणेन आशीर्वादं ददाति; स्वयं गुरमुखाय महिमामहात्म्यं प्रयच्छति। ||८||१||१८||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੩ ॥
सिरीरागु महला ३ ॥

सिरी राग, तृतीय मेहल : १.

ਹਉਮੈ ਕਰਮ ਕਮਾਵਦੇ ਜਮਡੰਡੁ ਲਗੈ ਤਿਨ ਆਇ ॥
हउमै करम कमावदे जमडंडु लगै तिन आइ ॥

अहङ्कारं कुर्वन्तः ये परिभ्रमन्ति ते मृत्युदूतेन गदया प्रहृताः भवन्ति ।

ਜਿ ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸੇ ਉਬਰੇ ਹਰਿ ਸੇਤੀ ਲਿਵ ਲਾਇ ॥੧॥
जि सतिगुरु सेवनि से उबरे हरि सेती लिव लाइ ॥१॥

ये सत्यगुरुसेवन्ते ते उत्थापिताः त्राताश्च भवन्ति, भगवतः प्रेम्णा। ||१||

ਮਨ ਰੇ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇ ॥
मन रे गुरमुखि नामु धिआइ ॥

गुरमुख भूत्वा मनसि नाम भगवतः नाम ध्याय।

ਧੁਰਿ ਪੂਰਬਿ ਕਰਤੈ ਲਿਖਿਆ ਤਿਨਾ ਗੁਰਮਤਿ ਨਾਮਿ ਸਮਾਇ ॥੧॥ ਰਹਾਉ ॥
धुरि पूरबि करतै लिखिआ तिना गुरमति नामि समाइ ॥१॥ रहाउ ॥

ये एवम् पूर्वनिर्धारिताः प्रजापतिना ते नामे लीना भवन्ति, गुरुशिक्षायाः माध्यमेन। ||१||विराम||

ਵਿਣੁ ਸਤਿਗੁਰ ਪਰਤੀਤਿ ਨ ਆਵਈ ਨਾਮਿ ਨ ਲਾਗੋ ਭਾਉ ॥
विणु सतिगुर परतीति न आवई नामि न लागो भाउ ॥

सत्यगुरुं विना श्रद्धा न आगच्छति, नामप्रेम न आलिंग्यते।

ਸੁਪਨੈ ਸੁਖੁ ਨ ਪਾਵਈ ਦੁਖ ਮਹਿ ਸਵੈ ਸਮਾਇ ॥੨॥
सुपनै सुखु न पावई दुख महि सवै समाइ ॥२॥

स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति; ते वेदनामग्नाः निद्रां कुर्वन्ति। ||२||

ਜੇ ਹਰਿ ਹਰਿ ਕੀਚੈ ਬਹੁਤੁ ਲੋਚੀਐ ਕਿਰਤੁ ਨ ਮੇਟਿਆ ਜਾਇ ॥
जे हरि हरि कीचै बहुतु लोचीऐ किरतु न मेटिआ जाइ ॥

हर्हर् इति नाम जपेऽपि तव पुरा कर्माणि अद्यापि न मेट्यन्ते ।

ਹਰਿ ਕਾ ਭਾਣਾ ਭਗਤੀ ਮੰਨਿਆ ਸੇ ਭਗਤ ਪਏ ਦਰਿ ਥਾਇ ॥੩॥
हरि का भाणा भगती मंनिआ से भगत पए दरि थाइ ॥३॥

भगवतः भक्ताः तस्य इच्छां समर्पयन्ति; ते भक्ताः तस्य द्वारे स्वीक्रियन्ते। ||३||

ਗੁਰੁ ਸਬਦੁ ਦਿੜਾਵੈ ਰੰਗ ਸਿਉ ਬਿਨੁ ਕਿਰਪਾ ਲਇਆ ਨ ਜਾਇ ॥
गुरु सबदु दिड़ावै रंग सिउ बिनु किरपा लइआ न जाइ ॥

गुरुणा मम अन्तः स्वस्य शबदस्य वचनं प्रेम्णा प्रत्यारोपितम् अस्ति। तस्य प्रसादं विना तत् प्राप्तुं न शक्यते।

ਜੇ ਸਉ ਅੰਮ੍ਰਿਤੁ ਨੀਰੀਐ ਭੀ ਬਿਖੁ ਫਲੁ ਲਾਗੈ ਧਾਇ ॥੪॥
जे सउ अंम्रितु नीरीऐ भी बिखु फलु लागै धाइ ॥४॥

अम्ब्रोसयमृतेन शतवारं सिञ्चितेऽपि विषफलं विषफलं दास्यति । ||४||

ਸੇ ਜਨ ਸਚੇ ਨਿਰਮਲੇ ਜਿਨ ਸਤਿਗੁਰ ਨਾਲਿ ਪਿਆਰੁ ॥
से जन सचे निरमले जिन सतिगुर नालि पिआरु ॥

ये विनयशीलाः सत्गुरुप्रेमिणः सन्ति ते शुद्धाः सत्याः।

ਸਤਿਗੁਰ ਕਾ ਭਾਣਾ ਕਮਾਵਦੇ ਬਿਖੁ ਹਉਮੈ ਤਜਿ ਵਿਕਾਰੁ ॥੫॥
सतिगुर का भाणा कमावदे बिखु हउमै तजि विकारु ॥५॥

ते सत्यगुरुस्य इच्छायाः अनुरूपं कार्यं कुर्वन्ति; अहङ्कारस्य भ्रष्टाचारस्य च विषं पातयन्ति। ||५||

ਮਨਹਠਿ ਕਿਤੈ ਉਪਾਇ ਨ ਛੂਟੀਐ ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਸੋਧਹੁ ਜਾਇ ॥
मनहठि कितै उपाइ न छूटीऐ सिम्रिति सासत्र सोधहु जाइ ॥

हठबुद्धौ कर्म कुर्वन् न कश्चित् त्रायते; गत्वा सिमृतान् शास्त्रान् च अधीत |

ਮਿਲਿ ਸੰਗਤਿ ਸਾਧੂ ਉਬਰੇ ਗੁਰ ਕਾ ਸਬਦੁ ਕਮਾਇ ॥੬॥
मिलि संगति साधू उबरे गुर का सबदु कमाइ ॥६॥

साध संगत, पवित्रसङ्गा, सम्मिलित होकर, गुरु के शब्दों का अभ्यास करके, आपको उद्धार हो जाते हैं। ||६||

ਹਰਿ ਕਾ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਜਿਸੁ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥
हरि का नामु निधानु है जिसु अंतु न पारावारु ॥

भगवतः नाम निधिः, यस्य अन्तं, सीमां वा नास्ति ।

ਗੁਰਮੁਖਿ ਸੇਈ ਸੋਹਦੇ ਜਿਨ ਕਿਰਪਾ ਕਰੇ ਕਰਤਾਰੁ ॥੭॥
गुरमुखि सेई सोहदे जिन किरपा करे करतारु ॥७॥

गुरमुखाः सुन्दराः सन्ति; प्रजापतिः तान् स्वस्य दयायाः आशीर्वादं दत्तवान्। ||७||

ਨਾਨਕ ਦਾਤਾ ਏਕੁ ਹੈ ਦੂਜਾ ਅਉਰੁ ਨ ਕੋਇ ॥
नानक दाता एकु है दूजा अउरु न कोइ ॥

हे नानक एकेश्वर एव दाता; अन्यः सर्वथा नास्ति।

ਗੁਰਪਰਸਾਦੀ ਪਾਈਐ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੮॥੨॥੧੯॥
गुरपरसादी पाईऐ करमि परापति होइ ॥८॥२॥१९॥

गुरुप्रसादेन सः लभ्यते। तस्य दयायाः कृते सः लभ्यते। ||८||२||१९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430