सच्चिगुरुं सेवन् मया लब्धोत्तमनिधिः | तस्य मूल्यं अनुमानितुं न शक्यते ।
प्रिय भगवान् ईश्वरः मम परममित्रः अस्ति। अन्ते सः मम सहचरः, समर्थकः च भविष्यति। ||३||
पितुः गृहस्य अस्मिन् जगति महान् दाता जगतः जीवनम् अस्ति। स्वेच्छा मनमुखाः गौरवं नष्टाः।
सत्यगुरुं विना कोऽपि मार्गं न जानाति। अन्धाः विश्रामस्थानं न प्राप्नुवन्ति।
यदि शान्तिदाता भगवता मनसः अन्तः न वसति तर्हि अन्ते ते खेदं कृत्वा प्रस्थास्यन्ति। ||४||
पितुः गृहस्य अस्मिन् जगति गुरुशिक्षाद्वारा मया मम मनसि महान् दाता जगतः जीवनं संवर्धितम्।
रात्रिदिनं भक्तिपूजनं कृत्वा दिवारात्रौ अहंकारभावनसङ्गः अपहृतः।
ततः च तस्य अनुकूलाः वयं तस्य सदृशाः भवेम, यथार्थतया सत्ये लीनाः। ||५||
स्वस्य कृपादृष्टिम् प्रदातुं सः अस्मान् स्वस्य प्रेमं ददाति, वयं च गुरुस्य शबदस्य वचनस्य चिन्तनं कुर्मः।
सत्यगुरुसेवायां सहजशान्तिः प्रवहति, अहङ्कारः इच्छा च म्रियते।
ये सत्यं हृदये निहितं धारयन्ति तेषां मनसि गुणदाता सदा निवसति। ||६||
मम ईश्वरः सदा निर्मलः शुद्धः च अस्ति; शुद्धचित्तेन सः लभ्यते।
यदि भगवतः नामनिधिः मनसः अन्तः तिष्ठति तर्हि अहंकारः पीडा च सर्वथा निराकृतः भवति।
सच्चे गुरुणा शब्दवचने उपदिष्टः। अहं तस्मै सदा यज्ञः अस्मि। ||७||
स्वस्य चेतनचित्तस्य अन्तः भवन्तः किमपि वक्तुं शक्नुवन्ति, परन्तु गुरुं विना स्वार्थः, अभिमानः च न निर्मूलिताः भवन्ति।
प्रियेश्वरः स्वभक्तानां कान्तः शान्तिदाता। प्रसादेन मनसः अन्तः तिष्ठति।
हे नानक, ईश्वरः अस्मान् चैतन्यस्य उदात्तजागरणेन आशीर्वादं ददाति; स्वयं गुरमुखाय महिमामहात्म्यं प्रयच्छति। ||८||१||१८||
सिरी राग, तृतीय मेहल : १.
अहङ्कारं कुर्वन्तः ये परिभ्रमन्ति ते मृत्युदूतेन गदया प्रहृताः भवन्ति ।
ये सत्यगुरुसेवन्ते ते उत्थापिताः त्राताश्च भवन्ति, भगवतः प्रेम्णा। ||१||
गुरमुख भूत्वा मनसि नाम भगवतः नाम ध्याय।
ये एवम् पूर्वनिर्धारिताः प्रजापतिना ते नामे लीना भवन्ति, गुरुशिक्षायाः माध्यमेन। ||१||विराम||
सत्यगुरुं विना श्रद्धा न आगच्छति, नामप्रेम न आलिंग्यते।
स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति; ते वेदनामग्नाः निद्रां कुर्वन्ति। ||२||
हर्हर् इति नाम जपेऽपि तव पुरा कर्माणि अद्यापि न मेट्यन्ते ।
भगवतः भक्ताः तस्य इच्छां समर्पयन्ति; ते भक्ताः तस्य द्वारे स्वीक्रियन्ते। ||३||
गुरुणा मम अन्तः स्वस्य शबदस्य वचनं प्रेम्णा प्रत्यारोपितम् अस्ति। तस्य प्रसादं विना तत् प्राप्तुं न शक्यते।
अम्ब्रोसयमृतेन शतवारं सिञ्चितेऽपि विषफलं विषफलं दास्यति । ||४||
ये विनयशीलाः सत्गुरुप्रेमिणः सन्ति ते शुद्धाः सत्याः।
ते सत्यगुरुस्य इच्छायाः अनुरूपं कार्यं कुर्वन्ति; अहङ्कारस्य भ्रष्टाचारस्य च विषं पातयन्ति। ||५||
हठबुद्धौ कर्म कुर्वन् न कश्चित् त्रायते; गत्वा सिमृतान् शास्त्रान् च अधीत |
साध संगत, पवित्रसङ्गा, सम्मिलित होकर, गुरु के शब्दों का अभ्यास करके, आपको उद्धार हो जाते हैं। ||६||
भगवतः नाम निधिः, यस्य अन्तं, सीमां वा नास्ति ।
गुरमुखाः सुन्दराः सन्ति; प्रजापतिः तान् स्वस्य दयायाः आशीर्वादं दत्तवान्। ||७||
हे नानक एकेश्वर एव दाता; अन्यः सर्वथा नास्ति।
गुरुप्रसादेन सः लभ्यते। तस्य दयायाः कृते सः लभ्यते। ||८||२||१९||