श्री गुरु ग्रन्थ साहिबः

पुटः - 512


ਹਰਿ ਸੁਖਦਾਤਾ ਮਨਿ ਵਸੈ ਹਉਮੈ ਜਾਇ ਗੁਮਾਨੁ ॥
हरि सुखदाता मनि वसै हउमै जाइ गुमानु ॥

शान्तिदाता भगवता ते मनसि निवसति, तव अहङ्कारः, अभिमानः च गमिष्यति।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਤਾ ਅਨਦਿਨੁ ਲਾਗੈ ਧਿਆਨੁ ॥੨॥
नानक नदरी पाईऐ ता अनदिनु लागै धिआनु ॥२॥

हे नानक यदा भगवता प्रसाददृष्टिः प्रयच्छति तदा रात्रौ दिवा भगवते ध्यानं केन्द्रीक्रियते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਤੁ ਸੰਤੋਖੁ ਸਭੁ ਸਚੁ ਹੈ ਗੁਰਮੁਖਿ ਪਵਿਤਾ ॥
सतु संतोखु सभु सचु है गुरमुखि पविता ॥

गुरमुखः सर्वथा सत्यवादी, सन्तुष्टः, शुद्धः च अस्ति।

ਅੰਦਰਹੁ ਕਪਟੁ ਵਿਕਾਰੁ ਗਇਆ ਮਨੁ ਸਹਜੇ ਜਿਤਾ ॥
अंदरहु कपटु विकारु गइआ मनु सहजे जिता ॥

वञ्चना दुष्टता च तस्य अन्तः प्रस्थिता, सः सहजतया मनः जियते ।

ਤਹ ਜੋਤਿ ਪ੍ਰਗਾਸੁ ਅਨੰਦ ਰਸੁ ਅਗਿਆਨੁ ਗਵਿਤਾ ॥
तह जोति प्रगासु अनंद रसु अगिआनु गविता ॥

तत्र दिव्यं ज्योतिः आनन्दतत्त्वं च व्यक्तं भवति, अविद्या च निराकृता भवति।

ਅਨਦਿਨੁ ਹਰਿ ਕੇ ਗੁਣ ਰਵੈ ਗੁਣ ਪਰਗਟੁ ਕਿਤਾ ॥
अनदिनु हरि के गुण रवै गुण परगटु किता ॥

रात्रौ दिवा भगवतः महिमा स्तुतिं गायति, भगवतः उत्कृष्टतां च प्रकटयति।

ਸਭਨਾ ਦਾਤਾ ਏਕੁ ਹੈ ਇਕੋ ਹਰਿ ਮਿਤਾ ॥੯॥
सभना दाता एकु है इको हरि मिता ॥९॥

एकः प्रभुः सर्वेषां दाता अस्ति; भगवान् एव अस्माकं मित्रम् अस्ति। ||९||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬ੍ਰਹਮੁ ਬਿੰਦੇ ਸੋ ਬ੍ਰਾਹਮਣੁ ਕਹੀਐ ਜਿ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਏ ॥
ब्रहमु बिंदे सो ब्राहमणु कहीऐ जि अनदिनु हरि लिव लाए ॥

यः ईश्वरं अवगच्छति, यः प्रेम्णा रात्रौ दिवा भगवते मनः केन्द्रीक्रियते, सः ब्राह्मणः इति उच्यते।

ਸਤਿਗੁਰ ਪੁਛੈ ਸਚੁ ਸੰਜਮੁ ਕਮਾਵੈ ਹਉਮੈ ਰੋਗੁ ਤਿਸੁ ਜਾਏ ॥
सतिगुर पुछै सचु संजमु कमावै हउमै रोगु तिसु जाए ॥

सच्चिगुरुं परामर्शं कृत्वा सत्यं आत्मसंयमं च करोति, अहंकाररोगात् मुक्तः भवति।

ਹਰਿ ਗੁਣ ਗਾਵੈ ਗੁਣ ਸੰਗ੍ਰਹੈ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਏ ॥
हरि गुण गावै गुण संग्रहै जोती जोति मिलाए ॥

सः भगवतः महिमा स्तुतिं गायति, तस्य स्तुतिषु च सङ्गृह्णाति; तस्य प्रकाशः प्रकाशेन सह मिश्रितः अस्ति।

ਇਸੁ ਜੁਗ ਮਹਿ ਕੋ ਵਿਰਲਾ ਬ੍ਰਹਮ ਗਿਆਨੀ ਜਿ ਹਉਮੈ ਮੇਟਿ ਸਮਾਏ ॥
इसु जुग महि को विरला ब्रहम गिआनी जि हउमै मेटि समाए ॥

अस्मिन् जगति यः ईश्वरं जानाति सः अतीव दुर्लभः अस्ति; अहङ्कारं निर्मूलयन् ईश्वरे लीनः भवति।

ਨਾਨਕ ਤਿਸ ਨੋ ਮਿਲਿਆ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ਜਿ ਅਨਦਿਨੁ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ॥੧॥
नानक तिस नो मिलिआ सदा सुखु पाईऐ जि अनदिनु हरि नामु धिआए ॥१॥

हे नानक मिलित्वा शान्तिर्भवति; रात्रौ दिवा भगवतः नाम ध्यायति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਅੰਤਰਿ ਕਪਟੁ ਮਨਮੁਖ ਅਗਿਆਨੀ ਰਸਨਾ ਝੂਠੁ ਬੋਲਾਇ ॥
अंतरि कपटु मनमुख अगिआनी रसना झूठु बोलाइ ॥

अज्ञानिनः स्वेच्छया मनमुखस्य अन्तः वञ्चना अस्ति; जिह्वाया अनृतं वदति।

ਕਪਟਿ ਕੀਤੈ ਹਰਿ ਪੁਰਖੁ ਨ ਭੀਜੈ ਨਿਤ ਵੇਖੈ ਸੁਣੈ ਸੁਭਾਇ ॥
कपटि कीतै हरि पुरखु न भीजै नित वेखै सुणै सुभाइ ॥

वञ्चनाभ्यासं न प्रीणयति भगवन्तं यः सदा पश्यन् शृणोति च स्वाभाविकतया सहजतया।

ਦੂਜੈ ਭਾਇ ਜਾਇ ਜਗੁ ਪਰਬੋਧੈ ਬਿਖੁ ਮਾਇਆ ਮੋਹ ਸੁਆਇ ॥
दूजै भाइ जाइ जगु परबोधै बिखु माइआ मोह सुआइ ॥

द्वन्द्वप्रेमेण जगत् उपदिशितुं गच्छति, परन्तु सः मायाविषे, भोगसङ्गे च लीनः भवति।

ਇਤੁ ਕਮਾਣੈ ਸਦਾ ਦੁਖੁ ਪਾਵੈ ਜੰਮੈ ਮਰੈ ਫਿਰਿ ਆਵੈ ਜਾਇ ॥
इतु कमाणै सदा दुखु पावै जंमै मरै फिरि आवै जाइ ॥

एवं कृत्वा नित्यं दुःखं प्राप्नोति; जायते ततः म्रियते, आगच्छति गच्छति च पुनः पुनः।

ਸਹਸਾ ਮੂਲਿ ਨ ਚੁਕਈ ਵਿਚਿ ਵਿਸਟਾ ਪਚੈ ਪਚਾਇ ॥
सहसा मूलि न चुकई विचि विसटा पचै पचाइ ॥

न त्यजति तस्य संशयः गोबरेण जर्जति ।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਮੇਰਾ ਸੁਆਮੀ ਤਿਸੁ ਗੁਰ ਕੀ ਸਿਖ ਸੁਣਾਇ ॥
जिस नो क्रिपा करे मेरा सुआमी तिसु गुर की सिख सुणाइ ॥

एकः, यस्मै मम भगवान् गुरुः कृपां करोति, सः गुरुशिक्षां शृणोति।

ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ਹਰਿ ਨਾਮੋ ਗਾਵੈ ਹਰਿ ਨਾਮੋ ਅੰਤਿ ਛਡਾਇ ॥੨॥
हरि नामु धिआवै हरि नामो गावै हरि नामो अंति छडाइ ॥२॥

सः भगवतः नाम ध्यायति, भगवतः नाम गायति च; अन्ते भगवतः नाम तं मोचयिष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਾ ਹੁਕਮੁ ਮਨਾਇਓਨੁ ਤੇ ਪੂਰੇ ਸੰਸਾਰਿ ॥
जिना हुकमु मनाइओनु ते पूरे संसारि ॥

ये भगवतः आज्ञायाः हुकमम् आज्ञापयन्ति, ते लोके सिद्धाः व्यक्तिः सन्ति।

ਸਾਹਿਬੁ ਸੇਵਨਿੑ ਆਪਣਾ ਪੂਰੈ ਸਬਦਿ ਵੀਚਾਰਿ ॥
साहिबु सेवनि आपणा पूरै सबदि वीचारि ॥

ते स्वस्य भगवतः स्वामिनः सेवां कुर्वन्ति, शाबादस्य सम्यक् वचनं च चिन्तयन्ति।

ਹਰਿ ਕੀ ਸੇਵਾ ਚਾਕਰੀ ਸਚੈ ਸਬਦਿ ਪਿਆਰਿ ॥
हरि की सेवा चाकरी सचै सबदि पिआरि ॥

ते भगवतः सेवां कुर्वन्ति, शबादस्य सत्यं वचनं च प्रेम्णा भवन्ति।

ਹਰਿ ਕਾ ਮਹਲੁ ਤਿਨੑੀ ਪਾਇਆ ਜਿਨੑ ਹਉਮੈ ਵਿਚਹੁ ਮਾਰਿ ॥
हरि का महलु तिनी पाइआ जिन हउमै विचहु मारि ॥

ते भगवतः सान्निध्यभवनं प्राप्नुवन्ति, यथा ते अहङ्कारं अन्तःतः निर्मूलयन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮਿਲਿ ਰਹੇ ਜਪਿ ਹਰਿ ਨਾਮਾ ਉਰ ਧਾਰਿ ॥੧੦॥
नानक गुरमुखि मिलि रहे जपि हरि नामा उर धारि ॥१०॥

हे नानक गुरमुखाः तेन सह एकीकृताः तिष्ठन्ति, भगवतः नाम जपन्तः, हृदये निहिताः च। ||१०||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਧਿਆਨ ਸਹਜ ਧੁਨਿ ਉਪਜੈ ਸਚਿ ਨਾਮਿ ਚਿਤੁ ਲਾਇਆ ॥
गुरमुखि धिआन सहज धुनि उपजै सचि नामि चितु लाइआ ॥

गुरमुखः भगवन्तं ध्यायति; तस्य अन्तः आकाशीयः शब्द-प्रवाहः प्रतिध्वन्यते, सः च स्वस्य चैतन्यं सत्यनाम्नि केन्द्रीक्रियते।

ਗੁਰਮੁਖਿ ਅਨਦਿਨੁ ਰਹੈ ਰੰਗਿ ਰਾਤਾ ਹਰਿ ਕਾ ਨਾਮੁ ਮਨਿ ਭਾਇਆ ॥
गुरमुखि अनदिनु रहै रंगि राता हरि का नामु मनि भाइआ ॥

गुरमुखः भगवतः प्रेम्णा ओतप्रोतः तिष्ठति, रात्रौ दिवा; तस्य मनः भगवतः नाम्ना प्रसन्नं भवति।

ਗੁਰਮੁਖਿ ਹਰਿ ਵੇਖਹਿ ਗੁਰਮੁਖਿ ਹਰਿ ਬੋਲਹਿ ਗੁਰਮੁਖਿ ਹਰਿ ਸਹਜਿ ਰੰਗੁ ਲਾਇਆ ॥
गुरमुखि हरि वेखहि गुरमुखि हरि बोलहि गुरमुखि हरि सहजि रंगु लाइआ ॥

गुरमुखः भगवन्तं पश्यति, गुरमुखः भगवन्तं वदति, गुरमुखः स्वाभाविकतया भगवन्तं प्रेम करोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਗਿਆਨੁ ਪਰਾਪਤਿ ਹੋਵੈ ਤਿਮਰ ਅਗਿਆਨੁ ਅਧੇਰੁ ਚੁਕਾਇਆ ॥
नानक गुरमुखि गिआनु परापति होवै तिमर अगिआनु अधेरु चुकाइआ ॥

हे नानक गुरुमुखः आध्यात्मिकं प्रज्ञां लभते, अज्ञानस्य च कृष्णा तमः निवर्तते।

ਜਿਸ ਨੋ ਕਰਮੁ ਹੋਵੈ ਧੁਰਿ ਪੂਰਾ ਤਿਨਿ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ॥੧॥
जिस नो करमु होवै धुरि पूरा तिनि गुरमुखि हरि नामु धिआइआ ॥१॥

यः सिद्धेश्वरप्रसादेन धन्यः - गुरमुखत्वेन सः भगवतः नाम ध्यायति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰੁ ਜਿਨਾ ਨ ਸੇਵਿਓ ਸਬਦਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
सतिगुरु जिना न सेविओ सबदि न लगो पिआरु ॥

ये सत्यगुरुं न सेवन्ते ते शब्दवचने प्रेम न आलिंगयन्ति।

ਸਹਜੇ ਨਾਮੁ ਨ ਧਿਆਇਆ ਕਿਤੁ ਆਇਆ ਸੰਸਾਰਿ ॥
सहजे नामु न धिआइआ कितु आइआ संसारि ॥

आकाशनाम भगवतः नाम न ध्यायन्ति - किमर्थं जगति आगन्तुमपि कष्टं कृतवन्तः?

ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਪਾਈਐ ਵਿਸਟਾ ਸਦਾ ਖੁਆਰੁ ॥
फिरि फिरि जूनी पाईऐ विसटा सदा खुआरु ॥

काले काले पुनर्जन्म भवन्ति, गोबरेषु सदा जर्जन्ति ।

ਕੂੜੈ ਲਾਲਚਿ ਲਗਿਆ ਨਾ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ॥
कूड़ै लालचि लगिआ ना उरवारु न पारु ॥

मिथ्यालोभसक्ताः सन्ति; न ते अस्मिन् तीरे, न च परे।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430