शान्तिदाता भगवता ते मनसि निवसति, तव अहङ्कारः, अभिमानः च गमिष्यति।
हे नानक यदा भगवता प्रसाददृष्टिः प्रयच्छति तदा रात्रौ दिवा भगवते ध्यानं केन्द्रीक्रियते। ||२||
पौरी : १.
गुरमुखः सर्वथा सत्यवादी, सन्तुष्टः, शुद्धः च अस्ति।
वञ्चना दुष्टता च तस्य अन्तः प्रस्थिता, सः सहजतया मनः जियते ।
तत्र दिव्यं ज्योतिः आनन्दतत्त्वं च व्यक्तं भवति, अविद्या च निराकृता भवति।
रात्रौ दिवा भगवतः महिमा स्तुतिं गायति, भगवतः उत्कृष्टतां च प्रकटयति।
एकः प्रभुः सर्वेषां दाता अस्ति; भगवान् एव अस्माकं मित्रम् अस्ति। ||९||
सलोक, तृतीय मेहल : १.
यः ईश्वरं अवगच्छति, यः प्रेम्णा रात्रौ दिवा भगवते मनः केन्द्रीक्रियते, सः ब्राह्मणः इति उच्यते।
सच्चिगुरुं परामर्शं कृत्वा सत्यं आत्मसंयमं च करोति, अहंकाररोगात् मुक्तः भवति।
सः भगवतः महिमा स्तुतिं गायति, तस्य स्तुतिषु च सङ्गृह्णाति; तस्य प्रकाशः प्रकाशेन सह मिश्रितः अस्ति।
अस्मिन् जगति यः ईश्वरं जानाति सः अतीव दुर्लभः अस्ति; अहङ्कारं निर्मूलयन् ईश्वरे लीनः भवति।
हे नानक मिलित्वा शान्तिर्भवति; रात्रौ दिवा भगवतः नाम ध्यायति। ||१||
तृतीय मेहलः १.
अज्ञानिनः स्वेच्छया मनमुखस्य अन्तः वञ्चना अस्ति; जिह्वाया अनृतं वदति।
वञ्चनाभ्यासं न प्रीणयति भगवन्तं यः सदा पश्यन् शृणोति च स्वाभाविकतया सहजतया।
द्वन्द्वप्रेमेण जगत् उपदिशितुं गच्छति, परन्तु सः मायाविषे, भोगसङ्गे च लीनः भवति।
एवं कृत्वा नित्यं दुःखं प्राप्नोति; जायते ततः म्रियते, आगच्छति गच्छति च पुनः पुनः।
न त्यजति तस्य संशयः गोबरेण जर्जति ।
एकः, यस्मै मम भगवान् गुरुः कृपां करोति, सः गुरुशिक्षां शृणोति।
सः भगवतः नाम ध्यायति, भगवतः नाम गायति च; अन्ते भगवतः नाम तं मोचयिष्यति। ||२||
पौरी : १.
ये भगवतः आज्ञायाः हुकमम् आज्ञापयन्ति, ते लोके सिद्धाः व्यक्तिः सन्ति।
ते स्वस्य भगवतः स्वामिनः सेवां कुर्वन्ति, शाबादस्य सम्यक् वचनं च चिन्तयन्ति।
ते भगवतः सेवां कुर्वन्ति, शबादस्य सत्यं वचनं च प्रेम्णा भवन्ति।
ते भगवतः सान्निध्यभवनं प्राप्नुवन्ति, यथा ते अहङ्कारं अन्तःतः निर्मूलयन्ति।
हे नानक गुरमुखाः तेन सह एकीकृताः तिष्ठन्ति, भगवतः नाम जपन्तः, हृदये निहिताः च। ||१०||
सलोक, तृतीय मेहल : १.
गुरमुखः भगवन्तं ध्यायति; तस्य अन्तः आकाशीयः शब्द-प्रवाहः प्रतिध्वन्यते, सः च स्वस्य चैतन्यं सत्यनाम्नि केन्द्रीक्रियते।
गुरमुखः भगवतः प्रेम्णा ओतप्रोतः तिष्ठति, रात्रौ दिवा; तस्य मनः भगवतः नाम्ना प्रसन्नं भवति।
गुरमुखः भगवन्तं पश्यति, गुरमुखः भगवन्तं वदति, गुरमुखः स्वाभाविकतया भगवन्तं प्रेम करोति।
हे नानक गुरुमुखः आध्यात्मिकं प्रज्ञां लभते, अज्ञानस्य च कृष्णा तमः निवर्तते।
यः सिद्धेश्वरप्रसादेन धन्यः - गुरमुखत्वेन सः भगवतः नाम ध्यायति। ||१||
तृतीय मेहलः १.
ये सत्यगुरुं न सेवन्ते ते शब्दवचने प्रेम न आलिंगयन्ति।
आकाशनाम भगवतः नाम न ध्यायन्ति - किमर्थं जगति आगन्तुमपि कष्टं कृतवन्तः?
काले काले पुनर्जन्म भवन्ति, गोबरेषु सदा जर्जन्ति ।
मिथ्यालोभसक्ताः सन्ति; न ते अस्मिन् तीरे, न च परे।