श्री गुरु ग्रन्थ साहिबः

पुटः - 987


ਬੂਝਤ ਦੀਪਕ ਮਿਲਤ ਤਿਲਤ ॥
बूझत दीपक मिलत तिलत ॥

ज्वाला म्रियमाणस्य दीपस्य तैलमिव ।

ਜਲਤ ਅਗਨੀ ਮਿਲਤ ਨੀਰ ॥
जलत अगनी मिलत नीर ॥

यथा ज्वलन्तस्याग्नौ जलं पातितम्।

ਜੈਸੇ ਬਾਰਿਕ ਮੁਖਹਿ ਖੀਰ ॥੧॥
जैसे बारिक मुखहि खीर ॥१॥

शिशुमुखे क्षीरं पातितम् इव । ||१||

ਜੈਸੇ ਰਣ ਮਹਿ ਸਖਾ ਭ੍ਰਾਤ ॥
जैसे रण महि सखा भ्रात ॥

यथा भ्राता युद्धक्षेत्रे सहायकः भवति;

ਜੈਸੇ ਭੂਖੇ ਭੋਜਨ ਮਾਤ ॥
जैसे भूखे भोजन मात ॥

यथा भोजनेन क्षुधा तृप्ता भवति;

ਜੈਸੇ ਕਿਰਖਹਿ ਬਰਸ ਮੇਘ ॥
जैसे किरखहि बरस मेघ ॥

यथा मेघविस्फोटः सस्यानां रक्षणं करोति;

ਜੈਸੇ ਪਾਲਨ ਸਰਨਿ ਸੇਂਘ ॥੨॥
जैसे पालन सरनि सेंघ ॥२॥

यथा व्याघ्रकुण्डे रक्षितः;|2||

ਗਰੁੜ ਮੁਖਿ ਨਹੀ ਸਰਪ ਤ੍ਰਾਸ ॥
गरुड़ मुखि नही सरप त्रास ॥

यथा अधरे गरुडस्य गरुडस्य मायावस्य, सर्पात् न बिभेति;

ਸੂਆ ਪਿੰਜਰਿ ਨਹੀ ਖਾਇ ਬਿਲਾਸੁ ॥
सूआ पिंजरि नही खाइ बिलासु ॥

यथा बिडालः स्वपञ्जरे शुकं खादितुम् न शक्नोति;

ਜੈਸੋ ਆਂਡੋ ਹਿਰਦੇ ਮਾਹਿ ॥
जैसो आंडो हिरदे माहि ॥

यथा पक्षी स्वस्य अण्डानि हृदये पोषयति;

ਜੈਸੋ ਦਾਨੋ ਚਕੀ ਦਰਾਹਿ ॥੩॥
जैसो दानो चकी दराहि ॥३॥

यथा धान्यानि मुञ्चन्ति, चक्कीमध्यस्तम्भे लसन्;|३||

ਬਹੁਤੁ ਓਪਮਾ ਥੋਰ ਕਹੀ ॥
बहुतु ओपमा थोर कही ॥

तव महिमा एतावत् महती अस्ति; तस्य किञ्चित् भागं एव वर्णयितुं शक्नोमि।

ਹਰਿ ਅਗਮ ਅਗਮ ਅਗਾਧਿ ਤੁਹੀ ॥
हरि अगम अगम अगाधि तुही ॥

दुर्गमोऽनुगम्यमागम्यसि भगवन् ।

ਊਚ ਮੂਚੌ ਬਹੁ ਅਪਾਰ ॥
ऊच मूचौ बहु अपार ॥

उच्छ्रितोच्चोच्चोऽसि नितान्तमहानन्तोऽसि |

ਸਿਮਰਤ ਨਾਨਕ ਤਰੇ ਸਾਰ ॥੪॥੩॥
सिमरत नानक तरे सार ॥४॥३॥

ध्यात्वा स्मरणं नानक पारं वहति । ||४||३||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ॥
माली गउड़ा महला ५ ॥

माली गौरा, पञ्चम मेहलः १.

ਇਹੀ ਹਮਾਰੈ ਸਫਲ ਕਾਜ ॥
इही हमारै सफल काज ॥

मम कार्याणि फलप्रदं फलप्रदं च भवतु ।

ਅਪੁਨੇ ਦਾਸ ਕਉ ਲੇਹੁ ਨਿਵਾਜਿ ॥੧॥ ਰਹਾਉ ॥
अपुने दास कउ लेहु निवाजि ॥१॥ रहाउ ॥

तव दासस्य पोषणं कुरु च । ||१||विराम||

ਚਰਨ ਸੰਤਹ ਮਾਥ ਮੋਰ ॥
चरन संतह माथ मोर ॥

अहं सन्तपादयोः ललाटं स्थापयामि,

ਨੈਨਿ ਦਰਸੁ ਪੇਖਉ ਨਿਸਿ ਭੋਰ ॥
नैनि दरसु पेखउ निसि भोर ॥

चक्षुषा च तेषां दर्शनस्य भगवन्तं दर्शनं दिवारात्रौ।

ਹਸਤ ਹਮਰੇ ਸੰਤ ਟਹਲ ॥
हसत हमरे संत टहल ॥

हस्तेन अहं सन्तानाम् कृते कार्यं करोमि।

ਪ੍ਰਾਨ ਮਨੁ ਧਨੁ ਸੰਤ ਬਹਲ ॥੧॥
प्रान मनु धनु संत बहल ॥१॥

अहं जीवनस्य निःश्वासं, मनः, धनं च सन्तेभ्यः समर्पयामि। ||१||

ਸੰਤਸੰਗਿ ਮੇਰੇ ਮਨ ਕੀ ਪ੍ਰੀਤਿ ॥
संतसंगि मेरे मन की प्रीति ॥

मम मनः सन्तसङ्घं प्रेम करोति।

ਸੰਤ ਗੁਨ ਬਸਹਿ ਮੇਰੈ ਚੀਤਿ ॥
संत गुन बसहि मेरै चीति ॥

सन्तानां गुणाः मम चैतन्यस्य अन्तः तिष्ठन्ति।

ਸੰਤ ਆਗਿਆ ਮਨਹਿ ਮੀਠ ॥
संत आगिआ मनहि मीठ ॥

सन्तानाम् इच्छा मम मनसि मधुरा अस्ति।

ਮੇਰਾ ਕਮਲੁ ਬਿਗਸੈ ਸੰਤ ਡੀਠ ॥੨॥
मेरा कमलु बिगसै संत डीठ ॥२॥

सन्तानं दृष्ट्वा मम हृदयकमलं प्रफुल्लते | ||२||

ਸੰਤਸੰਗਿ ਮੇਰਾ ਹੋਇ ਨਿਵਾਸੁ ॥
संतसंगि मेरा होइ निवासु ॥

अहं सन्तसङ्घे निवसति।

ਸੰਤਨ ਕੀ ਮੋਹਿ ਬਹੁਤੁ ਪਿਆਸ ॥
संतन की मोहि बहुतु पिआस ॥

सन्तानाम् एतादृशी महती तृष्णा मम अस्ति।

ਸੰਤ ਬਚਨ ਮੇਰੇ ਮਨਹਿ ਮੰਤ ॥
संत बचन मेरे मनहि मंत ॥

सन्तवचनानि मम मनसः मन्त्राः।

ਸੰਤ ਪ੍ਰਸਾਦਿ ਮੇਰੇ ਬਿਖੈ ਹੰਤ ॥੩॥
संत प्रसादि मेरे बिखै हंत ॥३॥

सन्तप्रसादेन मम भ्रष्टता हरिता भवति। ||३||

ਮੁਕਤਿ ਜੁਗਤਿ ਏਹਾ ਨਿਧਾਨ ॥
मुकति जुगति एहा निधान ॥

एषः मुक्तिमार्गः मम निधिः अस्ति।

ਪ੍ਰਭ ਦਇਆਲ ਮੋਹਿ ਦੇਵਹੁ ਦਾਨ ॥
प्रभ दइआल मोहि देवहु दान ॥

अनेन दानेन मे देव करुणामय ।

ਨਾਨਕ ਕਉ ਪ੍ਰਭ ਦਇਆ ਧਾਰਿ ॥
नानक कउ प्रभ दइआ धारि ॥

हे देव नानकस्य उपरि स्वस्य कृपां वर्षयतु।

ਚਰਨ ਸੰਤਨ ਕੇ ਮੇਰੇ ਰਿਦੇ ਮਝਾਰਿ ॥੪॥੪॥
चरन संतन के मेरे रिदे मझारि ॥४॥४॥

मया सन्तपादाः हृदये निहिताः। ||४||४||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ॥
माली गउड़ा महला ५ ॥

माली गौरा, पञ्चम मेहलः १.

ਸਭ ਕੈ ਸੰਗੀ ਨਾਹੀ ਦੂਰਿ ॥
सभ कै संगी नाही दूरि ॥

सः सर्वैः सह अस्ति; सः दूरं नास्ति।

ਕਰਨ ਕਰਾਵਨ ਹਾਜਰਾ ਹਜੂਰਿ ॥੧॥ ਰਹਾਉ ॥
करन करावन हाजरा हजूरि ॥१॥ रहाउ ॥

निमित्तहेतुः सदा इह इदानीं स्थितः। ||१||विराम||

ਸੁਨਤ ਜੀਓ ਜਾਸੁ ਨਾਮੁ ॥
सुनत जीओ जासु नामु ॥

तस्य नाम श्रुत्वा जीवति ।

ਦੁਖ ਬਿਨਸੇ ਸੁਖ ਕੀਓ ਬਿਸ੍ਰਾਮੁ ॥
दुख बिनसे सुख कीओ बिस्रामु ॥

वेदना निवर्तते; शान्तिः शान्तिः च अन्तः निवसितुं आगच्छन्ति।

ਸਗਲ ਨਿਧਿ ਹਰਿ ਹਰਿ ਹਰੇ ॥
सगल निधि हरि हरि हरे ॥

भगवान् हरः हरः सर्वः निधिः।

ਮੁਨਿ ਜਨ ਤਾ ਕੀ ਸੇਵ ਕਰੇ ॥੧॥
मुनि जन ता की सेव करे ॥१॥

मौनर्षयः तं सेवन्ते। ||१||

ਜਾ ਕੈ ਘਰਿ ਸਗਲੇ ਸਮਾਹਿ ॥
जा कै घरि सगले समाहि ॥

सर्वं तस्य गृहे एव समाहितम् अस्ति।

ਜਿਸ ਤੇ ਬਿਰਥਾ ਕੋਇ ਨਾਹਿ ॥
जिस ते बिरथा कोइ नाहि ॥

न कश्चित् रिक्तहस्तः निवर्तते।

ਜੀਅ ਜੰਤ੍ਰ ਕਰੇ ਪ੍ਰਤਿਪਾਲ ॥
जीअ जंत्र करे प्रतिपाल ॥

सः सर्वभूतानि प्राणिं च पोषयति।

ਸਦਾ ਸਦਾ ਸੇਵਹੁ ਕਿਰਪਾਲ ॥੨॥
सदा सदा सेवहु किरपाल ॥२॥

सदा नित्यं करुणेश्वरं सेवस्व। ||२||

ਸਦਾ ਧਰਮੁ ਜਾ ਕੈ ਦੀਬਾਣਿ ॥
सदा धरमु जा कै दीबाणि ॥

तस्य न्यायालये सदा धर्मः न्यायः प्रदत्तः भवति।

ਬੇਮੁਹਤਾਜ ਨਹੀ ਕਿਛੁ ਕਾਣਿ ॥
बेमुहताज नही किछु काणि ॥

सः निश्चिन्तः, न कस्मै अपि निष्ठां ऋणी अस्ति।

ਸਭ ਕਿਛੁ ਕਰਨਾ ਆਪਨ ਆਪਿ ॥
सभ किछु करना आपन आपि ॥

स एव स्वयमात्मना सर्वं करोति।

ਰੇ ਮਨ ਮੇਰੇ ਤੂ ਤਾ ਕਉ ਜਾਪਿ ॥੩॥
रे मन मेरे तू ता कउ जापि ॥३॥

हे मम मनसि तं ध्याय । ||३||

ਸਾਧਸੰਗਤਿ ਕਉ ਹਉ ਬਲਿਹਾਰ ॥
साधसंगति कउ हउ बलिहार ॥

अहं साधसंगतस्य पवित्रसङ्घस्य यज्ञः अस्मि।

ਜਾਸੁ ਮਿਲਿ ਹੋਵੈ ਉਧਾਰੁ ॥
जासु मिलि होवै उधारु ॥

तेषु सम्मिलितः अहं तारितः अस्मि।

ਨਾਮ ਸੰਗਿ ਮਨ ਤਨਹਿ ਰਾਤ ॥
नाम संगि मन तनहि रात ॥

मम मनः शरीरं च नाम भगवतः नाम्ना अनुकूलम् अस्ति।

ਨਾਨਕ ਕਉ ਪ੍ਰਭਿ ਕਰੀ ਦਾਤਿ ॥੪॥੫॥
नानक कउ प्रभि करी दाति ॥४॥५॥

ईश्वरः अनेन दानेन नानकं आशीर्वादं दत्तवान्। ||४||५||

ਮਾਲੀ ਗਉੜਾ ਮਹਲਾ ੫ ਦੁਪਦੇ ॥
माली गउड़ा महला ५ दुपदे ॥

माली गौरा, पंचम मेहल, धो-पाधाय: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਸਮਰਥ ਕੀ ਸਰਨਾ ॥
हरि समरथ की सरना ॥

अहं सर्वशक्तिमान् भगवतः अभयारण्यम् अन्वेषयामि।

ਜੀਉ ਪਿੰਡੁ ਧਨੁ ਰਾਸਿ ਮੇਰੀ ਪ੍ਰਭ ਏਕ ਕਾਰਨ ਕਰਨਾ ॥੧॥ ਰਹਾਉ ॥
जीउ पिंडु धनु रासि मेरी प्रभ एक कारन करना ॥१॥ रहाउ ॥

मम आत्मा शरीरं धनं पूञ्जी च एकदेवस्य कारणहेतुः । ||१||विराम||

ਸਿਮਰਿ ਸਿਮਰਿ ਸਦਾ ਸੁਖੁ ਪਾਈਐ ਜੀਵਣੈ ਕਾ ਮੂਲੁ ॥
सिमरि सिमरि सदा सुखु पाईऐ जीवणै का मूलु ॥

ध्यात्वा तस्य स्मरणं ध्यायन् शाश्वतं शान्तिं लब्धम्। सः जीवनस्य प्रभवः ।

ਰਵਿ ਰਹਿਆ ਸਰਬਤ ਠਾਈ ਸੂਖਮੋ ਅਸਥੂਲ ॥੧॥
रवि रहिआ सरबत ठाई सूखमो असथूल ॥१॥

सर्वदेशव्याप्तः सर्वव्यापी; सूक्ष्मतत्त्वे प्रकटरूपे च । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430