ज्वाला म्रियमाणस्य दीपस्य तैलमिव ।
यथा ज्वलन्तस्याग्नौ जलं पातितम्।
शिशुमुखे क्षीरं पातितम् इव । ||१||
यथा भ्राता युद्धक्षेत्रे सहायकः भवति;
यथा भोजनेन क्षुधा तृप्ता भवति;
यथा मेघविस्फोटः सस्यानां रक्षणं करोति;
यथा व्याघ्रकुण्डे रक्षितः;|2||
यथा अधरे गरुडस्य गरुडस्य मायावस्य, सर्पात् न बिभेति;
यथा बिडालः स्वपञ्जरे शुकं खादितुम् न शक्नोति;
यथा पक्षी स्वस्य अण्डानि हृदये पोषयति;
यथा धान्यानि मुञ्चन्ति, चक्कीमध्यस्तम्भे लसन्;|३||
तव महिमा एतावत् महती अस्ति; तस्य किञ्चित् भागं एव वर्णयितुं शक्नोमि।
दुर्गमोऽनुगम्यमागम्यसि भगवन् ।
उच्छ्रितोच्चोच्चोऽसि नितान्तमहानन्तोऽसि |
ध्यात्वा स्मरणं नानक पारं वहति । ||४||३||
माली गौरा, पञ्चम मेहलः १.
मम कार्याणि फलप्रदं फलप्रदं च भवतु ।
तव दासस्य पोषणं कुरु च । ||१||विराम||
अहं सन्तपादयोः ललाटं स्थापयामि,
चक्षुषा च तेषां दर्शनस्य भगवन्तं दर्शनं दिवारात्रौ।
हस्तेन अहं सन्तानाम् कृते कार्यं करोमि।
अहं जीवनस्य निःश्वासं, मनः, धनं च सन्तेभ्यः समर्पयामि। ||१||
मम मनः सन्तसङ्घं प्रेम करोति।
सन्तानां गुणाः मम चैतन्यस्य अन्तः तिष्ठन्ति।
सन्तानाम् इच्छा मम मनसि मधुरा अस्ति।
सन्तानं दृष्ट्वा मम हृदयकमलं प्रफुल्लते | ||२||
अहं सन्तसङ्घे निवसति।
सन्तानाम् एतादृशी महती तृष्णा मम अस्ति।
सन्तवचनानि मम मनसः मन्त्राः।
सन्तप्रसादेन मम भ्रष्टता हरिता भवति। ||३||
एषः मुक्तिमार्गः मम निधिः अस्ति।
अनेन दानेन मे देव करुणामय ।
हे देव नानकस्य उपरि स्वस्य कृपां वर्षयतु।
मया सन्तपादाः हृदये निहिताः। ||४||४||
माली गौरा, पञ्चम मेहलः १.
सः सर्वैः सह अस्ति; सः दूरं नास्ति।
निमित्तहेतुः सदा इह इदानीं स्थितः। ||१||विराम||
तस्य नाम श्रुत्वा जीवति ।
वेदना निवर्तते; शान्तिः शान्तिः च अन्तः निवसितुं आगच्छन्ति।
भगवान् हरः हरः सर्वः निधिः।
मौनर्षयः तं सेवन्ते। ||१||
सर्वं तस्य गृहे एव समाहितम् अस्ति।
न कश्चित् रिक्तहस्तः निवर्तते।
सः सर्वभूतानि प्राणिं च पोषयति।
सदा नित्यं करुणेश्वरं सेवस्व। ||२||
तस्य न्यायालये सदा धर्मः न्यायः प्रदत्तः भवति।
सः निश्चिन्तः, न कस्मै अपि निष्ठां ऋणी अस्ति।
स एव स्वयमात्मना सर्वं करोति।
हे मम मनसि तं ध्याय । ||३||
अहं साधसंगतस्य पवित्रसङ्घस्य यज्ञः अस्मि।
तेषु सम्मिलितः अहं तारितः अस्मि।
मम मनः शरीरं च नाम भगवतः नाम्ना अनुकूलम् अस्ति।
ईश्वरः अनेन दानेन नानकं आशीर्वादं दत्तवान्। ||४||५||
माली गौरा, पंचम मेहल, धो-पाधाय: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अहं सर्वशक्तिमान् भगवतः अभयारण्यम् अन्वेषयामि।
मम आत्मा शरीरं धनं पूञ्जी च एकदेवस्य कारणहेतुः । ||१||विराम||
ध्यात्वा तस्य स्मरणं ध्यायन् शाश्वतं शान्तिं लब्धम्। सः जीवनस्य प्रभवः ।
सर्वदेशव्याप्तः सर्वव्यापी; सूक्ष्मतत्त्वे प्रकटरूपे च । ||१||