राग धनासरी, प्रथम मेहल: १.
तस्मिन् ब्रह्माण्डपटलस्य उपरि सूर्यः चन्द्रः च दीपाः । नक्षत्राणि तेषां मण्डलानि च स्तम्भितानि मौक्तिकानि।
वाते चन्दनगन्धः मन्दिरधूपः वायुः व्यजनः । जगतः वनस्पतयः सर्वे वेदीपुष्पाणि त्वदर्पणे ज्योतिषे ।। ||१||
किं सुन्दरं आरती, दीपप्रज्वलितं पूजासेवा एषा! ज्योतिर्भवं तव भयनाशक ।
शबादस्य अप्रहृतध्वनि-प्रवाहः मन्दिरस्य ढोलस्य स्पन्दनम् अस्ति। ||१||विराम||
सहस्राणि नेत्राणि तव चक्षुः नास्ति । सहस्राणि रूपाणि ते तथापि न विद्यते एकमपि ते ।
पादपद्मसहस्राणि तव पादमेकमपि न विद्यते । नासिका नास्ति भवतः नासिका सहस्राणि तु भवतः । एतत् भवतः नाटकं मां प्रविशति। ||२||
सर्वेषु ज्योतिः-त्वमेव स ज्योतिः।
अनेन प्रकाशेन स ज्योतिः सर्वेषां अन्तः प्रभा।
गुरुशिक्षाद्वारा प्रकाशः प्रकाशते।
तस्य प्रीतिकरं तद् दीपप्रज्वलितपूजनसेवा। ||३||
मम मनः मधुमधुरेण भगवतः पादपद्मैः प्रलोभ्यते। अहर्निशं तेषु तृष्णां करोमि।
नानकं तृष्णां गीतपक्षिणं तव करुणाजलं प्रयच्छ यथा सः तव नाम्नि वसति। ||४||३||
राग गौरी पूरबी, चतुर्थ मेहल : १.
शरीरग्रामः क्रोध-मैथुन-काम-प्रवाह-पर्यन्तं पूरितः भवति; एते खण्डखण्डाः भग्नाः यदा अहं पवित्रसन्तेन सह मिलितवान्।
पूर्वनिर्दिष्टेन दैवेन अहं गुरुणा सह मिलितः। अहं भगवतः प्रेमक्षेत्रे प्रविष्टः अस्मि। ||१||
पवित्रं सन्तं अभिवादनं कुरुत तालुकौ निपीड्य; एतत् महतीं पुण्यं कर्म अस्ति।
तस्य पुरतः प्रणाम; एतत् सद्कर्म खलु। ||१||विराम||
दुष्टाः शाक्ताः अश्रद्धाः निन्दकाः भगवतः उदात्ततत्त्वस्य रसं न जानन्ति। अहङ्कारस्य कण्टकः तेषु गभीरं निहितः अस्ति।
यथा यथा गच्छन्ति तथा तथा तान् गभीरतरं वेधयति, यथा यथा दुःखं प्राप्नुवन्ति तथा तथा यावत् अन्ते मृत्युदूतः तेषां शिरसि स्वस्य गदां न विदारयति। ||२||
भगवतः विनयेन सेवकाः भगवतः नाम हर, हर। जन्मदुःखं मृत्युभयं च निर्मूलते।
अविनाशी परमात्मनः परमेश्वरं प्राप्य सर्वेषु लोकेषु क्षेत्रेषु च महतीं गौरवं प्राप्नुवन्ति। ||३||
अहं दरिद्रः नम्रः च अस्मि देव, किन्तु अहं भवतः एव अस्मि! त्राहि मां-त्राहि मां महात्मन!
सेवकः नानकः नामस्य पोषणं, आश्रयं च गृह्णाति। भगवतः नाम्ना स्वर्गशान्तिं भुङ्क्ते । ||४||४||
राग गौरी पूरबी, पञ्चम मेहलः १.
शृणुत मित्राणि, अहं भवन्तं याचयामि यत् इदानीं सन्तसेवायाः समयः अस्ति!
इह लोके भगवन्नामलाभं अर्जय ततः परं शान्तिपूर्वकं वसिष्यसि। ||१||
इदं जीवनं क्षीणं भवति, दिवारात्रौ।
गुरुणा सह मिलित्वा भवतः कार्याणि निराकृतानि भविष्यन्ति। ||१||विराम||
अयं जगत् भ्रष्टाचारे, निन्दनीयतायां च लीनः अस्ति। केवलं ते एव उद्धारं प्राप्नुवन्ति ये ईश्वरं जानन्ति।
ये भगवता अस्मिन् उदात्ततत्त्वे पिबितुं जागरिताः सन्ति, ते एव भगवतः अवाच्यवाक्यं ज्ञायन्ते। ||२||
यस्य कृते त्वं जगति आगतः तदेव क्रय, गुरुद्वारा तव मनसि भगवान् निवसति।
स्वस्य अन्तःकरणस्य गृहस्य अन्तः भवन्तः सहजतया भगवतः सान्निध्यस्य भवनं प्राप्नुयुः। पुनर्जन्मचक्रं न प्रयोजिष्यसि पुनः । ||३||
हे अन्तःज्ञ, हृदय अन्वेषक, हे आदिभूत, हे दैवशिल्पकार: कृपया मम मनसः तृष्णां इमां पूरयतु।
नानकः तव दासः इदं सुखं याचते- अहं सन्तपादरजः स्याम्। ||४||५||