त्रिशतं त्रिंशत् कोटिः देवाः भगवतः अर्पणं खादन्ति।
नवतारकाः कोटिगुणाः तस्य द्वारे तिष्ठन्ति ।
धर्मन्यायाधीशाः कोटिः तस्य द्वारपालाः सन्ति। ||२||
कोटिकोटिः वायुः तं परितः चतुर्दिशः ।
कोटिकोटि नागाः तस्य शयनं सज्जयन्ति।
कोटिः समुद्राः तस्य जलवाहकाः सन्ति।
अष्टादशकोटिः वनस्पतिभाराः तस्य केशाः सन्ति। ||३||
कोटिकोटिकोषकाराः तस्य कोषं पूरयन्ति।
लक्ष्मीः कोटिशो तस्य कृते अलङ्कृताः भवन्ति।
अनेकाः कोटि-कोटि-दोषाः गुणाः च तं पश्यन्ति ।
कोटिकोटि इन्द्राः तस्य सेवां कुर्वन्ति। ||४||
षट्पञ्चाशत् कोटिः मेघाः तस्य सन्ति।
प्रत्येकं ग्रामे तस्य अनन्तकीर्तिः प्रसृता अस्ति।
विच्छिन्नकेशाः वन्यदानवाः भ्रमन्ति।
भगवता असंख्यप्रकारेण क्रीडति। ||५||
तस्य न्यायालये कोटिशो दानभोजनानि भवन्ति,
तथा कोटिकोटि आकाशगायकाः तस्य विजयस्य उत्सवं कुर्वन्ति।
कोटिकोटिविज्ञानाः सर्वे तस्य स्तुतिं गायन्ति।
तथापि परमेश्वरस्य सीमाः न लभ्यन्ते । ||६||
रामः वानरकोटिभिः सह ।
रावनस्य सेना जित।
कोटिशः पुराणाः तस्य महतीं स्तुतिं कुर्वन्ति;
दुयोधनस्य गौरवं विनयम् अकरोत् । ||७||
कोटिशो प्रेमदेवाः तस्य स्पर्धां कर्तुं न शक्नुवन्ति।
मर्त्यसत्त्वानां हृदयं हरति।
कथयति कबीरः शृणु मां जगत्पते |
निर्भयगौरवस्य आशीर्वादं याचयामि। ||८||२||१८||२०||
भैरव, The Word Of Naam Dayv Jee, प्रथम गृह: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वां जिह्वा शतं खण्डयिष्यामि ।
यदि भगवतः नाम न जपसि। ||१||
भगवतः नाम्ना ओतप्रोत भव मे जिह्वा।
हर हर हर नाम ध्यात्वा अनेन उत्तमेन वर्णेन आत्मनः ओतप्रोतः। ||१||विराम||
अन्ये वृत्तयः मिथ्या जिह्वा ।
निर्वाणावस्था केवलं भगवतः नाम्ना एव आगच्छति। ||२||
असंख्यकोटीनां भक्तीनां निष्पादनम्
नाम्ना भक्त्या एकमपि समं न भवति। ||३||
प्रार्थयति नाम दयव, एषः मम व्यवसायः।
हे भगवन् तव रूपाणि अनन्तानि सन्ति। ||४||१||
परधनादिपत्नीभ्यां दूरं तिष्ठति यः
- भगवान् तस्य व्यक्तिस्य समीपे एव तिष्ठति। ||१||
ये भगवन्तं न ध्यायन्ति स्पन्दन्ति च
- अहं तान् द्रष्टुम् अपि न इच्छामि। ||१||विराम||
येषां अन्तःकरणं भगवता सह न सङ्गच्छते,
पशवात् अधिकं किमपि न भवन्ति। ||२||
प्रार्थयति नाम दवः, नासिकाहीनः पुरुषः
न सुन्दरं दृश्यते, यद्यपि तस्य द्वात्रिंशत् सौन्दर्यचिह्नानि सन्ति। ||३||२||
नाम दयव दुग्धं श्यामं गां, २.
क्षीरं चषकं जलस्य च कलशं च कुलदेवस्य समीपम् आनयत्। ||१||
क्षीरमिदं पिबतु मे सार्वभौमेश्वर ।।
एतत् क्षीरं पिबन्तु मम मनः सुखी भविष्यति।
अन्यथा मम पिता मम क्रुद्धः भविष्यति।" ||१||विराम||
सुवर्णचषकं गृहीत्वा नाम दावः अम्ब्रोसियलक्षीरेण पूरितवान्,
भगवतः पुरतः स्थापयित्वा। ||२||
भगवान् नाम दावं दृष्ट्वा स्मितं कृतवान्।
"एषः एकः भक्तः मम हृदये एव तिष्ठति।" ||३||
क्षीरं पिबन् भगवान् भक्तः गृहं प्रत्यागतवान् ।