श्री गुरु ग्रन्थ साहिबः

पुटः - 926


ਬਿਨਵੰਤਿ ਨਾਨਕ ਪ੍ਰਭਿ ਕਰੀ ਕਿਰਪਾ ਪੂਰਾ ਸਤਿਗੁਰੁ ਪਾਇਆ ॥੨॥
बिनवंति नानक प्रभि करी किरपा पूरा सतिगुरु पाइआ ॥२॥

प्रार्थयति नानकः, ईश्वरः स्वस्य कृपां दत्तवान्, मया च सिद्धः सत्यः गुरुः प्राप्तः। ||२||

ਮਿਲਿ ਰਹੀਐ ਪ੍ਰਭ ਸਾਧ ਜਨਾ ਮਿਲਿ ਹਰਿ ਕੀਰਤਨੁ ਸੁਨੀਐ ਰਾਮ ॥
मिलि रहीऐ प्रभ साध जना मिलि हरि कीरतनु सुनीऐ राम ॥

पवित्रैः, विनयशीलैः परमेश्वरस्य सेवकैः सह मिलन्तु; भगवता सह मिलित्वा तस्य स्तुतिकीर्तनं शृणुत |

ਦਇਆਲ ਪ੍ਰਭੂ ਦਾਮੋਦਰ ਮਾਧੋ ਅੰਤੁ ਨ ਪਾਈਐ ਗੁਨੀਐ ਰਾਮ ॥
दइआल प्रभू दामोदर माधो अंतु न पाईऐ गुनीऐ राम ॥

ईश्वरः दयालुः स्वामी धनेश्वरः; तस्य गुणानाम् अन्तः नास्ति।

ਦਇਆਲ ਦੁਖ ਹਰ ਸਰਣਿ ਦਾਤਾ ਸਗਲ ਦੋਖ ਨਿਵਾਰਣੋ ॥
दइआल दुख हर सरणि दाता सगल दोख निवारणो ॥

दयालुः प्रभुः दुःखनाशकः, अभयारण्यदाता, सर्वाशुभनिर्मूलनः।

ਮੋਹ ਸੋਗ ਵਿਕਾਰ ਬਿਖੜੇ ਜਪਤ ਨਾਮ ਉਧਾਰਣੋ ॥
मोह सोग विकार बिखड़े जपत नाम उधारणो ॥

भावुकता, शोक, भ्रष्टाचार, वेदना च - नाम, भगवतः नाम जपन्, एतेभ्यः मुक्तः भवति।

ਸਭਿ ਜੀਅ ਤੇਰੇ ਪ੍ਰਭੂ ਮੇਰੇ ਕਰਿ ਕਿਰਪਾ ਸਭ ਰੇਣ ਥੀਵਾ ॥
सभि जीअ तेरे प्रभू मेरे करि किरपा सभ रेण थीवा ॥

सर्वाणि भूतानि तव देव; आशीषय मां दयया यथा अहं सर्वेषां पादयोः अधः रजः भवेयम्।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਪ੍ਰਭ ਮਇਆ ਕੀਜੈ ਨਾਮੁ ਤੇਰਾ ਜਪਿ ਜੀਵਾ ॥੩॥
बिनवंति नानक प्रभ मइआ कीजै नामु तेरा जपि जीवा ॥३॥

प्रार्थयति नानकं देव कृपां कुरु मयि तव नाम जपं जीविष्यामि। ||३||

ਰਾਖਿ ਲੀਏ ਪ੍ਰਭਿ ਭਗਤ ਜਨਾ ਅਪਣੀ ਚਰਣੀ ਲਾਏ ਰਾਮ ॥
राखि लीए प्रभि भगत जना अपणी चरणी लाए राम ॥

ईश्वरः स्वस्य विनयभक्तानाम् उद्धारं करोति, तान् स्वपादयोः संलग्नं कृत्वा।

ਆਠ ਪਹਰ ਅਪਨਾ ਪ੍ਰਭੁ ਸਿਮਰਹ ਏਕੋ ਨਾਮੁ ਧਿਆਏ ਰਾਮ ॥
आठ पहर अपना प्रभु सिमरह एको नामु धिआए राम ॥

चतुर्विंशतिघण्टाः प्रतिदिनं स्वईश्वरस्य स्मरणार्थं ध्यानं कुर्वन्ति; ते एकं नाम ध्यायन्ति।

ਧਿਆਇ ਸੋ ਪ੍ਰਭੁ ਤਰੇ ਭਵਜਲ ਰਹੇ ਆਵਣ ਜਾਣਾ ॥
धिआइ सो प्रभु तरे भवजल रहे आवण जाणा ॥

तत् ईश्वरं ध्यायन्ते ते भयानकं जगत्-समुद्रं लङ्घयन्ति, तेषां आगमनगमनं च निवर्तते।

ਸਦਾ ਸੁਖੁ ਕਲਿਆਣ ਕੀਰਤਨੁ ਪ੍ਰਭ ਲਗਾ ਮੀਠਾ ਭਾਣਾ ॥
सदा सुखु कलिआण कीरतनु प्रभ लगा मीठा भाणा ॥

ते ईश्वरस्य स्तुतिकीर्तनं गायन्तः शाश्वतं शान्तिं सुखं च आनन्दयन्ति; तस्य इच्छा तेभ्यः एतावत् मधुरा इव दृश्यते।

ਸਭ ਇਛ ਪੁੰਨੀ ਆਸ ਪੂਰੀ ਮਿਲੇ ਸਤਿਗੁਰ ਪੂਰਿਆ ॥
सभ इछ पुंनी आस पूरी मिले सतिगुर पूरिआ ॥

सिद्धसत्यगुरुं मिलित्वा मम सर्वकामना सिद्धा |

ਬਿਨਵੰਤਿ ਨਾਨਕ ਪ੍ਰਭਿ ਆਪਿ ਮੇਲੇ ਫਿਰਿ ਨਾਹੀ ਦੂਖ ਵਿਸੂਰਿਆ ॥੪॥੩॥
बिनवंति नानक प्रभि आपि मेले फिरि नाही दूख विसूरिआ ॥४॥३॥

प्रार्थयति नानकः, ईश्वरः मां स्वयमेव मिश्रितवान्; न पुनः कदाचन दुःखं शोकं वा न प्राप्स्यामि । ||४||३||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ਛੰਤ ॥
रामकली महला ५ छंत ॥

रामकली, पंचम मेहल, छंट।

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਚਰਨ ਕਮਲ ਸਰਣਾਗਤੀ ਅਨਦ ਮੰਗਲ ਗੁਣ ਗਾਮ ॥
चरन कमल सरणागती अनद मंगल गुण गाम ॥

तस्य चरणकमलस्य अभयारण्ये आनन्देन आनन्देन च तस्य गौरवं स्तुतिं गायामि।

ਨਾਨਕ ਪ੍ਰਭੁ ਆਰਾਧੀਐ ਬਿਪਤਿ ਨਿਵਾਰਣ ਰਾਮ ॥੧॥
नानक प्रभु आराधीऐ बिपति निवारण राम ॥१॥

नानक भजस्व देवं पूजने दुर्गतिनाशकम् | ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਪ੍ਰਭ ਬਿਪਤਿ ਨਿਵਾਰਣੋ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ਜੀਉ ॥
प्रभ बिपति निवारणो तिसु बिनु अवरु न कोइ जीउ ॥

ईश्वरः दुर्भाग्यस्य उन्मूलनकर्ता अस्ति; तस्मात् अन्यः कोऽपि नास्ति।

ਸਦਾ ਸਦਾ ਹਰਿ ਸਿਮਰੀਐ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਇ ਜੀਉ ॥
सदा सदा हरि सिमरीऐ जलि थलि महीअलि सोइ जीउ ॥

नित्यं नित्यं ध्याने भगवन्तं स्मर; सः जलं भूमिं च व्योमं च व्याप्तः अस्ति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੂਰਿ ਰਹਿਆ ਇਕ ਨਿਮਖ ਮਨਹੁ ਨ ਵੀਸਰੈ ॥
जलि थलि महीअलि पूरि रहिआ इक निमख मनहु न वीसरै ॥

सः जलं, भूमिं, आकाशं च व्याप्नोति, व्याप्तः च अस्ति; क्षणमात्रमपि तं मनसा विस्मरस्व।

ਗੁਰ ਚਰਨ ਲਾਗੇ ਦਿਨ ਸਭਾਗੇ ਸਰਬ ਗੁਣ ਜਗਦੀਸਰੈ ॥
गुर चरन लागे दिन सभागे सरब गुण जगदीसरै ॥

धन्यः सः दिवसः, यदा अहं गुरुपादं गृहीतवान्; सर्वे गुणाः विश्वेश्वरे एव तिष्ठन्ति।

ਕਰਿ ਸੇਵ ਸੇਵਕ ਦਿਨਸੁ ਰੈਣੀ ਤਿਸੁ ਭਾਵੈ ਸੋ ਹੋਇ ਜੀਉ ॥
करि सेव सेवक दिनसु रैणी तिसु भावै सो होइ जीउ ॥

अतः तं सेवस्व दिवारात्रौ भृत्य; यत् तस्य प्रीतिः भवति, तत् भवति।

ਬਲਿ ਜਾਇ ਨਾਨਕੁ ਸੁਖਹ ਦਾਤੇ ਪਰਗਾਸੁ ਮਨਿ ਤਨਿ ਹੋਇ ਜੀਉ ॥੧॥
बलि जाइ नानकु सुखह दाते परगासु मनि तनि होइ जीउ ॥१॥

नानकः शान्तिदातुः यज्ञः; तस्य मनः शरीरं च बोधितम्। ||१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਹਰਿ ਸਿਮਰਤ ਮਨੁ ਤਨੁ ਸੁਖੀ ਬਿਨਸੀ ਦੁਤੀਆ ਸੋਚ ॥
हरि सिमरत मनु तनु सुखी बिनसी दुतीआ सोच ॥

भगवतः स्मरणेन ध्यायन् मनः शरीरं च शान्तिं लभते; द्वन्द्वविचारः निवर्तते।

ਨਾਨਕ ਟੇਕ ਗੁੋਪਾਲ ਕੀ ਗੋਵਿੰਦ ਸੰਕਟ ਮੋਚ ॥੧॥
नानक टेक गुोपाल की गोविंद संकट मोच ॥१॥

नानकः विश्वेश्वरस्य विश्वेश्वरस्य क्लेशनाशकस्य समर्थनं गृह्णाति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਭੈ ਸੰਕਟ ਕਾਟੇ ਨਾਰਾਇਣ ਦਇਆਲ ਜੀਉ ॥
भै संकट काटे नाराइण दइआल जीउ ॥

भयान् क्लेशान् च मे दयालुना निर्मूलितम् |

ਹਰਿ ਗੁਣ ਆਨੰਦ ਗਾਏ ਪ੍ਰਭ ਦੀਨਾ ਨਾਥ ਪ੍ਰਤਿਪਾਲ ਜੀਉ ॥
हरि गुण आनंद गाए प्रभ दीना नाथ प्रतिपाल जीउ ॥

आनन्देन अहं भगवतः गौरवपूर्णस्तुतिं गायामि; ईश्वरः पोषकः, नम्रानाम् स्वामी अस्ति।

ਪ੍ਰਤਿਪਾਲ ਅਚੁਤ ਪੁਰਖੁ ਏਕੋ ਤਿਸਹਿ ਸਿਉ ਰੰਗੁ ਲਾਗਾ ॥
प्रतिपाल अचुत पुरखु एको तिसहि सिउ रंगु लागा ॥

पोषकः अविनाशी, एकः एकमात्रः प्राथमिकः प्रभुः; अहं तस्य प्रेम्णा ओतप्रोतः अस्मि।

ਕਰ ਚਰਨ ਮਸਤਕੁ ਮੇਲਿ ਲੀਨੇ ਸਦਾ ਅਨਦਿਨੁ ਜਾਗਾ ॥
कर चरन मसतकु मेलि लीने सदा अनदिनु जागा ॥

यदा मया तस्य पादयोः हस्तौ ललाटं च स्थापितं तदा सः मां स्वयमेव मिश्रितवान्; अहं जागरितः जातः च सदा रात्रौ दिवा च।

ਜੀਉ ਪਿੰਡੁ ਗ੍ਰਿਹੁ ਥਾਨੁ ਤਿਸ ਕਾ ਤਨੁ ਜੋਬਨੁ ਧਨੁ ਮਾਲੁ ਜੀਉ ॥
जीउ पिंडु ग्रिहु थानु तिस का तनु जोबनु धनु मालु जीउ ॥

मम आत्मा शरीरं गृहं गृहं च मम शरीरं यौवनं धनं च सम्पत्तिभिः सह ।

ਸਦ ਸਦਾ ਬਲਿ ਜਾਇ ਨਾਨਕੁ ਸਰਬ ਜੀਆ ਪ੍ਰਤਿਪਾਲ ਜੀਉ ॥੨॥
सद सदा बलि जाइ नानकु सरब जीआ प्रतिपाल जीउ ॥२॥

नित्यं नित्यं नानकं यज्ञः सर्वभूतानां पोषणं पोषणं च । ||२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਰਸਨਾ ਉਚਰੈ ਹਰਿ ਹਰੇ ਗੁਣ ਗੋਵਿੰਦ ਵਖਿਆਨ ॥
रसना उचरै हरि हरे गुण गोविंद वखिआन ॥

मम जिह्वा भगवतः नाम जपति, विश्वेश्वरस्य महिमा स्तुतिं च जपति।

ਨਾਨਕ ਪਕੜੀ ਟੇਕ ਏਕ ਪਰਮੇਸਰੁ ਰਖੈ ਨਿਦਾਨ ॥੧॥
नानक पकड़ी टेक एक परमेसरु रखै निदान ॥१॥

नानकः एकस्य पारमार्थिकस्य आश्रयं गृहीतवान्, यः अन्ते तं तारयिष्यति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਸੋ ਸੁਆਮੀ ਪ੍ਰਭੁ ਰਖਕੋ ਅੰਚਲਿ ਤਾ ਕੈ ਲਾਗੁ ਜੀਉ ॥
सो सुआमी प्रभु रखको अंचलि ता कै लागु जीउ ॥

सः परमेश्वरः, अस्माकं प्रभुः, गुरुः च, अस्माकं त्राणकारी अनुग्रहः अस्ति। तस्य वस्त्रस्य पार्श्वभागं गृहाण।

ਭਜੁ ਸਾਧੂ ਸੰਗਿ ਦਇਆਲ ਦੇਵ ਮਨ ਕੀ ਮਤਿ ਤਿਆਗੁ ਜੀਉ ॥
भजु साधू संगि दइआल देव मन की मति तिआगु जीउ ॥

स्पन्दनं कुरुत, पवित्रस्य सङ्गे साधसंगते दयालुं दिव्येश्वरं ध्यायन्तु; बौद्धिकं मनः त्यागं कुरुत।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430