प्रार्थयति नानकः, ईश्वरः स्वस्य कृपां दत्तवान्, मया च सिद्धः सत्यः गुरुः प्राप्तः। ||२||
पवित्रैः, विनयशीलैः परमेश्वरस्य सेवकैः सह मिलन्तु; भगवता सह मिलित्वा तस्य स्तुतिकीर्तनं शृणुत |
ईश्वरः दयालुः स्वामी धनेश्वरः; तस्य गुणानाम् अन्तः नास्ति।
दयालुः प्रभुः दुःखनाशकः, अभयारण्यदाता, सर्वाशुभनिर्मूलनः।
भावुकता, शोक, भ्रष्टाचार, वेदना च - नाम, भगवतः नाम जपन्, एतेभ्यः मुक्तः भवति।
सर्वाणि भूतानि तव देव; आशीषय मां दयया यथा अहं सर्वेषां पादयोः अधः रजः भवेयम्।
प्रार्थयति नानकं देव कृपां कुरु मयि तव नाम जपं जीविष्यामि। ||३||
ईश्वरः स्वस्य विनयभक्तानाम् उद्धारं करोति, तान् स्वपादयोः संलग्नं कृत्वा।
चतुर्विंशतिघण्टाः प्रतिदिनं स्वईश्वरस्य स्मरणार्थं ध्यानं कुर्वन्ति; ते एकं नाम ध्यायन्ति।
तत् ईश्वरं ध्यायन्ते ते भयानकं जगत्-समुद्रं लङ्घयन्ति, तेषां आगमनगमनं च निवर्तते।
ते ईश्वरस्य स्तुतिकीर्तनं गायन्तः शाश्वतं शान्तिं सुखं च आनन्दयन्ति; तस्य इच्छा तेभ्यः एतावत् मधुरा इव दृश्यते।
सिद्धसत्यगुरुं मिलित्वा मम सर्वकामना सिद्धा |
प्रार्थयति नानकः, ईश्वरः मां स्वयमेव मिश्रितवान्; न पुनः कदाचन दुःखं शोकं वा न प्राप्स्यामि । ||४||३||
रामकली, पंचम मेहल, छंट।
सलोक् : १.
तस्य चरणकमलस्य अभयारण्ये आनन्देन आनन्देन च तस्य गौरवं स्तुतिं गायामि।
नानक भजस्व देवं पूजने दुर्गतिनाशकम् | ||१||
छन्त: १.
ईश्वरः दुर्भाग्यस्य उन्मूलनकर्ता अस्ति; तस्मात् अन्यः कोऽपि नास्ति।
नित्यं नित्यं ध्याने भगवन्तं स्मर; सः जलं भूमिं च व्योमं च व्याप्तः अस्ति।
सः जलं, भूमिं, आकाशं च व्याप्नोति, व्याप्तः च अस्ति; क्षणमात्रमपि तं मनसा विस्मरस्व।
धन्यः सः दिवसः, यदा अहं गुरुपादं गृहीतवान्; सर्वे गुणाः विश्वेश्वरे एव तिष्ठन्ति।
अतः तं सेवस्व दिवारात्रौ भृत्य; यत् तस्य प्रीतिः भवति, तत् भवति।
नानकः शान्तिदातुः यज्ञः; तस्य मनः शरीरं च बोधितम्। ||१||
सलोक् : १.
भगवतः स्मरणेन ध्यायन् मनः शरीरं च शान्तिं लभते; द्वन्द्वविचारः निवर्तते।
नानकः विश्वेश्वरस्य विश्वेश्वरस्य क्लेशनाशकस्य समर्थनं गृह्णाति। ||१||
छन्त: १.
भयान् क्लेशान् च मे दयालुना निर्मूलितम् |
आनन्देन अहं भगवतः गौरवपूर्णस्तुतिं गायामि; ईश्वरः पोषकः, नम्रानाम् स्वामी अस्ति।
पोषकः अविनाशी, एकः एकमात्रः प्राथमिकः प्रभुः; अहं तस्य प्रेम्णा ओतप्रोतः अस्मि।
यदा मया तस्य पादयोः हस्तौ ललाटं च स्थापितं तदा सः मां स्वयमेव मिश्रितवान्; अहं जागरितः जातः च सदा रात्रौ दिवा च।
मम आत्मा शरीरं गृहं गृहं च मम शरीरं यौवनं धनं च सम्पत्तिभिः सह ।
नित्यं नित्यं नानकं यज्ञः सर्वभूतानां पोषणं पोषणं च । ||२||
सलोक् : १.
मम जिह्वा भगवतः नाम जपति, विश्वेश्वरस्य महिमा स्तुतिं च जपति।
नानकः एकस्य पारमार्थिकस्य आश्रयं गृहीतवान्, यः अन्ते तं तारयिष्यति। ||१||
छन्त: १.
सः परमेश्वरः, अस्माकं प्रभुः, गुरुः च, अस्माकं त्राणकारी अनुग्रहः अस्ति। तस्य वस्त्रस्य पार्श्वभागं गृहाण।
स्पन्दनं कुरुत, पवित्रस्य सङ्गे साधसंगते दयालुं दिव्येश्वरं ध्यायन्तु; बौद्धिकं मनः त्यागं कुरुत।