कथयति नानकः, अहं तादृशस्य विनयस्य कृते बलिदानः अस्मि। भगवन् सर्वान् आशिषं प्रशंससि । ||२||
यदा त्वां प्रीयते तदा अहं तृप्तः तृप्तः च अस्मि ।
शान्तं शान्तं मनः सर्वपिपासा च शाम्यति ।
शान्तं शान्तं च मनः, निवृत्तं दाहं, एतावन्तः निधयः मया प्राप्ताः।
सर्वे सिक्खाः भृत्याः च तेषु भागं गृह्णन्ति; अहं मम सच्चे गुरुं यज्ञः अस्मि।
अहं निर्भयः अभवम्, मम भगवतः स्वामिनः प्रेम्णा ओतप्रोतः, अहं मृत्युभयं च कम्पितवान्।
दास नानकः तव विनयशीलः सेवकः तव ध्यानं प्रेम्णा आलिंगयति; भगवन् मया सह सदा भव। ||३||
आशाः कामनाश्च सिद्धा मे भगवन् |
अहं निरर्थकः, गुणहीनः; सर्वे गुणाः तव भगवन् |
सर्वे गुणाः तव भगवन् गुरो; केन मुखेन त्वां स्तुविष्यामि?
त्वया मम पुण्यदोषाणां विचारः न कृतः; त्वया मां क्षणमात्रेण क्षमितम्।
नवनिधानि मया प्राप्तानि, अभिनन्दनानि प्रवहन्ति, अप्रहारः रागः च प्रतिध्वन्यते।
नानकः वदति, मया स्वगृहान्तरे पतिं प्रभुं लब्धं, मम सर्वा चिन्ता विस्मृता। ||४||१||
सलोक् : १.
किमर्थं अनृतं शृणोषि ? वातप्रवेशवत् विलुप्तं भविष्यति।
तानि श्रोत्राणि ग्राह्या नानक, ये सत्यगुरुं शृण्वन्ति। ||१||
छन्त: १.
ये भगवतः ईश्वरं श्रोत्रेण शृण्वन्ति तेषां कृते अहं बलिदानम् अस्मि।
आनन्दिताः सुखिनः च ये जिह्वाभिः हर हर हर इति नाम जपन्ति।
ते स्वाभाविकतया अलङ्कृताः, अमूल्यगुणैः सह; ते जगत् तारयितुं आगताः।
ईश्वरस्य पादाः एव नौका, या एतावतान् भयानकं विश्व-समुद्रं पारं वहति।
ये मम भगवतः गुरुस्य च अनुग्रहेण धन्याः सन्ति, तेषां लेखान् दातुं न प्रार्थ्यते।
नानकः वदति, ये कर्णैः ईश्वरं शृण्वन्ति, तेषां कृते अहं बलिदानः अस्मि। ||१||
सलोक् : १.
नेत्रेण मया भगवतः ज्योतिः दृष्टः, परन्तु मम महती तृष्णा न शाम्यति।
नानक तानि चक्षुषी भिन्नानि पश्यन्ति भर्तारं मे भगवन् । ||१||
छन्त: १.
ये भगवन् ईश्वरं दृष्टवन्तः तेषां कृते अहं बलिदानम् अस्मि।
भगवतः सत्यन्यायालये ते अनुमोदिताः भवन्ति।
ते स्वामिना स्वामिना च अनुमोदिताः, परमत्वेन प्रशंसिताः च; ते भगवतः प्रेम्णा ओतप्रोताः सन्ति।
ते भगवतः उदात्ततत्त्वेन तृप्ताः भवन्ति, ते च आकाशशान्तिं विलीयन्ते; एकैकं हृदये ते पश्यन्ति सर्वव्यापीं भगवन्तम्।
ते एव सुहृदः सन्ताः, ते एव सुखिनः स्वामिनः स्वामिनः प्रियाः।
नानकः वदति अहं सदा यज्ञः अस्मि ये भगवतः ईश्वरं दृष्टवन्तः। ||२||
सलोक् : १.
शरीरं अन्धं सर्वथा अन्धं निर्जनं च नाम विना।
यस्य हृदि सत्येश्वरः स्वामी च तिष्ठति तस्य जीवनं फलप्रदं नानक। ||१||
छन्त: १.
अहं यज्ञरूपेण खण्डितः अस्मि, ये मम प्रभुं परमेश्वरं दृष्टवन्तः।
तस्य विनयशीलाः सेवकाः भगवतः मधुरं अम्ब्रोसियलामृतं हरं हरं खादन्ति, तृप्ताः च भवन्ति।
तेषां मनसि भगवान् मधुरः इव दृश्यते; ईश्वरः तेषां प्रति दयालुः अस्ति, तस्य अम्ब्रोसियल अमृतं तेषां उपरि वर्षति, ते च शान्तिं प्राप्नुवन्ति।
वेदना निवृत्ता भवति संशयः च शरीरात् निवर्तते; जगत्पतिनाम जपन् तेषां विजयः आचर्यते।
भावासङ्गविमुक्ताः पापाः मेटिताः पञ्चरागसङ्गो विच्छिन्नाः ।