श्री गुरु ग्रन्थ साहिबः

पुटः - 577


ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਜਨ ਬਲਿਹਾਰੀ ਤੇਰਾ ਦਾਨੁ ਸਭਨੀ ਹੈ ਲੀਤਾ ॥੨॥
कहु नानक तिसु जन बलिहारी तेरा दानु सभनी है लीता ॥२॥

कथयति नानकः, अहं तादृशस्य विनयस्य कृते बलिदानः अस्मि। भगवन् सर्वान् आशिषं प्रशंससि । ||२||

ਤਉ ਭਾਣਾ ਤਾਂ ਤ੍ਰਿਪਤਿ ਅਘਾਏ ਰਾਮ ॥
तउ भाणा तां त्रिपति अघाए राम ॥

यदा त्वां प्रीयते तदा अहं तृप्तः तृप्तः च अस्मि ।

ਮਨੁ ਥੀਆ ਠੰਢਾ ਸਭ ਤ੍ਰਿਸਨ ਬੁਝਾਏ ਰਾਮ ॥
मनु थीआ ठंढा सभ त्रिसन बुझाए राम ॥

शान्तं शान्तं मनः सर्वपिपासा च शाम्यति ।

ਮਨੁ ਥੀਆ ਠੰਢਾ ਚੂਕੀ ਡੰਝਾ ਪਾਇਆ ਬਹੁਤੁ ਖਜਾਨਾ ॥
मनु थीआ ठंढा चूकी डंझा पाइआ बहुतु खजाना ॥

शान्तं शान्तं च मनः, निवृत्तं दाहं, एतावन्तः निधयः मया प्राप्ताः।

ਸਿਖ ਸੇਵਕ ਸਭਿ ਭੁੰਚਣ ਲਗੇ ਹੰਉ ਸਤਗੁਰ ਕੈ ਕੁਰਬਾਨਾ ॥
सिख सेवक सभि भुंचण लगे हंउ सतगुर कै कुरबाना ॥

सर्वे सिक्खाः भृत्याः च तेषु भागं गृह्णन्ति; अहं मम सच्चे गुरुं यज्ञः अस्मि।

ਨਿਰਭਉ ਭਏ ਖਸਮ ਰੰਗਿ ਰਾਤੇ ਜਮ ਕੀ ਤ੍ਰਾਸ ਬੁਝਾਏ ॥
निरभउ भए खसम रंगि राते जम की त्रास बुझाए ॥

अहं निर्भयः अभवम्, मम भगवतः स्वामिनः प्रेम्णा ओतप्रोतः, अहं मृत्युभयं च कम्पितवान्।

ਨਾਨਕ ਦਾਸੁ ਸਦਾ ਸੰਗਿ ਸੇਵਕੁ ਤੇਰੀ ਭਗਤਿ ਕਰੰਉ ਲਿਵ ਲਾਏ ॥੩॥
नानक दासु सदा संगि सेवकु तेरी भगति करंउ लिव लाए ॥३॥

दास नानकः तव विनयशीलः सेवकः तव ध्यानं प्रेम्णा आलिंगयति; भगवन् मया सह सदा भव। ||३||

ਪੂਰੀ ਆਸਾ ਜੀ ਮਨਸਾ ਮੇਰੇ ਰਾਮ ॥
पूरी आसा जी मनसा मेरे राम ॥

आशाः कामनाश्च सिद्धा मे भगवन् |

ਮੋਹਿ ਨਿਰਗੁਣ ਜੀਉ ਸਭਿ ਗੁਣ ਤੇਰੇ ਰਾਮ ॥
मोहि निरगुण जीउ सभि गुण तेरे राम ॥

अहं निरर्थकः, गुणहीनः; सर्वे गुणाः तव भगवन् |

ਸਭਿ ਗੁਣ ਤੇਰੇ ਠਾਕੁਰ ਮੇਰੇ ਕਿਤੁ ਮੁਖਿ ਤੁਧੁ ਸਾਲਾਹੀ ॥
सभि गुण तेरे ठाकुर मेरे कितु मुखि तुधु सालाही ॥

सर्वे गुणाः तव भगवन् गुरो; केन मुखेन त्वां स्तुविष्यामि?

ਗੁਣੁ ਅਵਗੁਣੁ ਮੇਰਾ ਕਿਛੁ ਨ ਬੀਚਾਰਿਆ ਬਖਸਿ ਲੀਆ ਖਿਨ ਮਾਹੀ ॥
गुणु अवगुणु मेरा किछु न बीचारिआ बखसि लीआ खिन माही ॥

त्वया मम पुण्यदोषाणां विचारः न कृतः; त्वया मां क्षणमात्रेण क्षमितम्।

ਨਉ ਨਿਧਿ ਪਾਈ ਵਜੀ ਵਾਧਾਈ ਵਾਜੇ ਅਨਹਦ ਤੂਰੇ ॥
नउ निधि पाई वजी वाधाई वाजे अनहद तूरे ॥

नवनिधानि मया प्राप्तानि, अभिनन्दनानि प्रवहन्ति, अप्रहारः रागः च प्रतिध्वन्यते।

ਕਹੁ ਨਾਨਕ ਮੈ ਵਰੁ ਘਰਿ ਪਾਇਆ ਮੇਰੇ ਲਾਥੇ ਜੀ ਸਗਲ ਵਿਸੂਰੇ ॥੪॥੧॥
कहु नानक मै वरु घरि पाइआ मेरे लाथे जी सगल विसूरे ॥४॥१॥

नानकः वदति, मया स्वगृहान्तरे पतिं प्रभुं लब्धं, मम सर्वा चिन्ता विस्मृता। ||४||१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਿਆ ਸੁਣੇਦੋ ਕੂੜੁ ਵੰਞਨਿ ਪਵਣ ਝੁਲਾਰਿਆ ॥
किआ सुणेदो कूड़ु वंञनि पवण झुलारिआ ॥

किमर्थं अनृतं शृणोषि ? वातप्रवेशवत् विलुप्तं भविष्यति।

ਨਾਨਕ ਸੁਣੀਅਰ ਤੇ ਪਰਵਾਣੁ ਜੋ ਸੁਣੇਦੇ ਸਚੁ ਧਣੀ ॥੧॥
नानक सुणीअर ते परवाणु जो सुणेदे सचु धणी ॥१॥

तानि श्रोत्राणि ग्राह्या नानक, ये सत्यगुरुं शृण्वन्ति। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਤਿਨ ਘੋਲਿ ਘੁਮਾਈ ਜਿਨ ਪ੍ਰਭੁ ਸ੍ਰਵਣੀ ਸੁਣਿਆ ਰਾਮ ॥
तिन घोलि घुमाई जिन प्रभु स्रवणी सुणिआ राम ॥

ये भगवतः ईश्वरं श्रोत्रेण शृण्वन्ति तेषां कृते अहं बलिदानम् अस्मि।

ਸੇ ਸਹਜਿ ਸੁਹੇਲੇ ਜਿਨ ਹਰਿ ਹਰਿ ਰਸਨਾ ਭਣਿਆ ਰਾਮ ॥
से सहजि सुहेले जिन हरि हरि रसना भणिआ राम ॥

आनन्दिताः सुखिनः च ये जिह्वाभिः हर हर हर इति नाम जपन्ति।

ਸੇ ਸਹਜਿ ਸੁਹੇਲੇ ਗੁਣਹ ਅਮੋਲੇ ਜਗਤ ਉਧਾਰਣ ਆਏ ॥
से सहजि सुहेले गुणह अमोले जगत उधारण आए ॥

ते स्वाभाविकतया अलङ्कृताः, अमूल्यगुणैः सह; ते जगत् तारयितुं आगताः।

ਭੈ ਬੋਹਿਥ ਸਾਗਰ ਪ੍ਰਭ ਚਰਣਾ ਕੇਤੇ ਪਾਰਿ ਲਘਾਏ ॥
भै बोहिथ सागर प्रभ चरणा केते पारि लघाए ॥

ईश्वरस्य पादाः एव नौका, या एतावतान् भयानकं विश्व-समुद्रं पारं वहति।

ਜਿਨ ਕੰਉ ਕ੍ਰਿਪਾ ਕਰੀ ਮੇਰੈ ਠਾਕੁਰਿ ਤਿਨ ਕਾ ਲੇਖਾ ਨ ਗਣਿਆ ॥
जिन कंउ क्रिपा करी मेरै ठाकुरि तिन का लेखा न गणिआ ॥

ये मम भगवतः गुरुस्य च अनुग्रहेण धन्याः सन्ति, तेषां लेखान् दातुं न प्रार्थ्यते।

ਕਹੁ ਨਾਨਕ ਤਿਸੁ ਘੋਲਿ ਘੁਮਾਈ ਜਿਨਿ ਪ੍ਰਭੁ ਸ੍ਰਵਣੀ ਸੁਣਿਆ ॥੧॥
कहु नानक तिसु घोलि घुमाई जिनि प्रभु स्रवणी सुणिआ ॥१॥

नानकः वदति, ये कर्णैः ईश्वरं शृण्वन्ति, तेषां कृते अहं बलिदानः अस्मि। ||१||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਲੋਇਣ ਲੋਈ ਡਿਠ ਪਿਆਸ ਨ ਬੁਝੈ ਮੂ ਘਣੀ ॥
लोइण लोई डिठ पिआस न बुझै मू घणी ॥

नेत्रेण मया भगवतः ज्योतिः दृष्टः, परन्तु मम महती तृष्णा न शाम्यति।

ਨਾਨਕ ਸੇ ਅਖੜੀਆਂ ਬਿਅੰਨਿ ਜਿਨੀ ਡਿਸੰਦੋ ਮਾ ਪਿਰੀ ॥੧॥
नानक से अखड़ीआं बिअंनि जिनी डिसंदो मा पिरी ॥१॥

नानक तानि चक्षुषी भिन्नानि पश्यन्ति भर्तारं मे भगवन् । ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਜਿਨੀ ਹਰਿ ਪ੍ਰਭੁ ਡਿਠਾ ਤਿਨ ਕੁਰਬਾਣੇ ਰਾਮ ॥
जिनी हरि प्रभु डिठा तिन कुरबाणे राम ॥

ये भगवन् ईश्वरं दृष्टवन्तः तेषां कृते अहं बलिदानम् अस्मि।

ਸੇ ਸਾਚੀ ਦਰਗਹ ਭਾਣੇ ਰਾਮ ॥
से साची दरगह भाणे राम ॥

भगवतः सत्यन्यायालये ते अनुमोदिताः भवन्ति।

ਠਾਕੁਰਿ ਮਾਨੇ ਸੇ ਪਰਧਾਨੇ ਹਰਿ ਸੇਤੀ ਰੰਗਿ ਰਾਤੇ ॥
ठाकुरि माने से परधाने हरि सेती रंगि राते ॥

ते स्वामिना स्वामिना च अनुमोदिताः, परमत्वेन प्रशंसिताः च; ते भगवतः प्रेम्णा ओतप्रोताः सन्ति।

ਹਰਿ ਰਸਹਿ ਅਘਾਏ ਸਹਜਿ ਸਮਾਏ ਘਟਿ ਘਟਿ ਰਮਈਆ ਜਾਤੇ ॥
हरि रसहि अघाए सहजि समाए घटि घटि रमईआ जाते ॥

ते भगवतः उदात्ततत्त्वेन तृप्ताः भवन्ति, ते च आकाशशान्तिं विलीयन्ते; एकैकं हृदये ते पश्यन्ति सर्वव्यापीं भगवन्तम्।

ਸੇਈ ਸਜਣ ਸੰਤ ਸੇ ਸੁਖੀਏ ਠਾਕੁਰ ਅਪਣੇ ਭਾਣੇ ॥
सेई सजण संत से सुखीए ठाकुर अपणे भाणे ॥

ते एव सुहृदः सन्ताः, ते एव सुखिनः स्वामिनः स्वामिनः प्रियाः।

ਕਹੁ ਨਾਨਕ ਜਿਨ ਹਰਿ ਪ੍ਰਭੁ ਡਿਠਾ ਤਿਨ ਕੈ ਸਦ ਕੁਰਬਾਣੇ ॥੨॥
कहु नानक जिन हरि प्रभु डिठा तिन कै सद कुरबाणे ॥२॥

नानकः वदति अहं सदा यज्ञः अस्मि ये भगवतः ईश्वरं दृष्टवन्तः। ||२||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦੇਹ ਅੰਧਾਰੀ ਅੰਧ ਸੁੰਞੀ ਨਾਮ ਵਿਹੂਣੀਆ ॥
देह अंधारी अंध सुंञी नाम विहूणीआ ॥

शरीरं अन्धं सर्वथा अन्धं निर्जनं च नाम विना।

ਨਾਨਕ ਸਫਲ ਜਨੰਮੁ ਜੈ ਘਟਿ ਵੁਠਾ ਸਚੁ ਧਣੀ ॥੧॥
नानक सफल जनंमु जै घटि वुठा सचु धणी ॥१॥

यस्य हृदि सत्येश्वरः स्वामी च तिष्ठति तस्य जीवनं फलप्रदं नानक। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਤਿਨ ਖੰਨੀਐ ਵੰਞਾਂ ਜਿਨ ਮੇਰਾ ਹਰਿ ਪ੍ਰਭੁ ਡੀਠਾ ਰਾਮ ॥
तिन खंनीऐ वंञां जिन मेरा हरि प्रभु डीठा राम ॥

अहं यज्ञरूपेण खण्डितः अस्मि, ये मम प्रभुं परमेश्वरं दृष्टवन्तः।

ਜਨ ਚਾਖਿ ਅਘਾਣੇ ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਮੀਠਾ ਰਾਮ ॥
जन चाखि अघाणे हरि हरि अंम्रितु मीठा राम ॥

तस्य विनयशीलाः सेवकाः भगवतः मधुरं अम्ब्रोसियलामृतं हरं हरं खादन्ति, तृप्ताः च भवन्ति।

ਹਰਿ ਮਨਹਿ ਮੀਠਾ ਪ੍ਰਭੂ ਤੂਠਾ ਅਮਿਉ ਵੂਠਾ ਸੁਖ ਭਏ ॥
हरि मनहि मीठा प्रभू तूठा अमिउ वूठा सुख भए ॥

तेषां मनसि भगवान् मधुरः इव दृश्यते; ईश्वरः तेषां प्रति दयालुः अस्ति, तस्य अम्ब्रोसियल अमृतं तेषां उपरि वर्षति, ते च शान्तिं प्राप्नुवन्ति।

ਦੁਖ ਨਾਸ ਭਰਮ ਬਿਨਾਸ ਤਨ ਤੇ ਜਪਿ ਜਗਦੀਸ ਈਸਹ ਜੈ ਜਏ ॥
दुख नास भरम बिनास तन ते जपि जगदीस ईसह जै जए ॥

वेदना निवृत्ता भवति संशयः च शरीरात् निवर्तते; जगत्पतिनाम जपन् तेषां विजयः आचर्यते।

ਮੋਹ ਰਹਤ ਬਿਕਾਰ ਥਾਕੇ ਪੰਚ ਤੇ ਸੰਗੁ ਤੂਟਾ ॥
मोह रहत बिकार थाके पंच ते संगु तूटा ॥

भावासङ्गविमुक्ताः पापाः मेटिताः पञ्चरागसङ्गो विच्छिन्नाः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430