एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, पूज्य नाम दव जी का वचन: १.
एकस्मिन् बहुषु च व्याप्तः व्याप्तः; यत्र यत्र पश्यामि तत्र सः अस्ति।
मायायाः अद्भुतं प्रतिबिम्बम् एतावत् आकर्षकम् अस्ति; कियत् अल्पाः एव एतत् अवगच्छन्ति। ||१||
ईश्वरः सर्वं, ईश्वरः सर्वं। ईश्वरं विना सर्वथा किमपि नास्ति।
यथा एकसूत्रेण शतशः सहस्राणि मणिः धारयति, सः स्वसृष्टौ प्रविष्टः भवति। ||१||विराम||
जलस्य तरङ्गाः फेनबुद्बुदाः च जलात् भिन्नाः न भवन्ति ।
अयं व्यक्तः संसारः परमेश्वरस्य लीलाक्रीडा अस्ति; तत् चिन्तयित्वा तस्मात् भिन्नं नास्ति इति वयं पश्यामः। ||२||
मिथ्यासंशयाः स्वप्नविषयाश्च - मनुष्यः तान् सत्यं मन्यते।
गुरुणा सत्कर्म कर्तुं प्रयत्नः कर्तुं निर्देशः दत्तः, मम जागरितचित्तः एतत् स्वीकृतवान्। ||३||
नाम दाव इति वदति, भगवतः सृष्टिं पश्य, हृदये चिन्तयतु।
प्रत्येकं हृदये सर्वेषां नाभिके गहने च एकः प्रभुः अस्ति। ||४||१||
आसा : १.
कलशम् आनयन् जलेन पूरयामि, भगवन्तं स्नानार्थम्।
किन्तु ४२ लक्षं भूतजातयः जले सन्ति - कथं भगवतः प्रयोक्तुं शक्नोमि हे दैवभ्रातरः। ||१||
यत्र यत्र गच्छामि तत्र भगवान् अस्ति।
सततं परमानन्दे क्रीडति। ||१||विराम||
माला बुनने पुष्पाणि आनयामि, भगवतः पूजने।
किन्तु भृङ्गः पूर्वमेव गन्धं चूषितवान् - कथं अहं भगवते प्रयोक्तुं शक्नोमि, हे दैवभ्रातरः। ||२||
दुग्धं वह्य पचामि पुडिंगं कर्तुं, येन भगवतः भोजः भवति।
परन्तु वत्सः क्षीरस्य स्वादनं कृतवान् एव - कथं भगवतः प्रयोक्तुं शक्नोमि हे दैवभ्रातरः। ||३||
भगवता अत्र, भगवता तत्र; भगवन्तं विना जगत् सर्वथा नास्ति।
प्रार्थयति नाम दैव, हे भगवन्, त्वं सर्वथा व्याप्तः सर्वेषु स्थानान्तरेषु च व्याप्तः असि। ||४||२||
आसा : १.
मम मनः मापकं जिह्वा च कैंची ।
अहं तत् परिमित्य मृत्युपाशं छिनत्मि। ||१||
सामाजिकस्थित्या सह मम किं सम्बन्धः ? मम वंशस्य किं सम्बन्धः ?
अहं भगवतः नाम ध्यायामि दिवारात्रौ | ||१||विराम||
अहं भगवतः वर्णेन रञ्जयामि, यत् सितं कर्तव्यं तत् सिवयामि।
भगवन्नामं विना न जीवितुं शक्नोमि क्षणमपि । ||२||
भक्तिपूजनं करोमि, भगवतः महिमा स्तुतिं च गायामि।
चतुर्विंशतिः घण्टाः अहं भगवन्तं गुरुं च ध्यायामि। ||३||
सुई मम सुवर्णं, मम सूत्रं रजतं च।
नाम दयवस्य मनः भगवता सक्तम्। ||४||३||
आसा : १.
सर्पः त्वचं क्षिपति, न तु विषं नष्टं करोति ।
बगुला ध्यायमानः दृश्यते, किन्तु जलं समाहितः अस्ति । ||१||
ध्यानं जपं च किमर्थं करोषि,
यदा भवतः मनः शुद्धं नास्ति? ||१||विराम||
स नरः सिंह इव पोषयति, .
चोरदेव इति उच्यते। ||२||
नाम दयवस्य भगवता गुरुणा च मम अन्तः विग्रहाः निराकृताः।