श्री गुरु ग्रन्थ साहिबः

पुटः - 791


ਘਰੁ ਦਰੁ ਪਾਵੈ ਮਹਲੁ ਨਾਮੁ ਪਿਆਰਿਆ ॥
घरु दरु पावै महलु नामु पिआरिआ ॥

स्वं गृहं भवनं च प्राप्नोति, नाम भगवतः नाम प्रेम्णा।

ਗੁਰਮੁਖਿ ਪਾਇਆ ਨਾਮੁ ਹਉ ਗੁਰ ਕਉ ਵਾਰਿਆ ॥
गुरमुखि पाइआ नामु हउ गुर कउ वारिआ ॥

गुरमुखत्वेन मया नाम प्राप्तम्; अहं गुरवे यज्ञः अस्मि।

ਤੂ ਆਪਿ ਸਵਾਰਹਿ ਆਪਿ ਸਿਰਜਨਹਾਰਿਆ ॥੧੬॥
तू आपि सवारहि आपि सिरजनहारिआ ॥१६॥

त्वमेव नः अलङ्कारयसि विभूषय च प्रजापति भगवन् | ||१६||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਦੀਵਾ ਬਲੈ ਅੰਧੇਰਾ ਜਾਇ ॥
दीवा बलै अंधेरा जाइ ॥

दीपस्य प्रज्वलिते तमः निवर्तते;

ਬੇਦ ਪਾਠ ਮਤਿ ਪਾਪਾ ਖਾਇ ॥
बेद पाठ मति पापा खाइ ॥

वेदं पठित्वा पापबुद्धिः नश्यति |

ਉਗਵੈ ਸੂਰੁ ਨ ਜਾਪੈ ਚੰਦੁ ॥
उगवै सूरु न जापै चंदु ॥

सूर्योदये चन्द्रो न दृश्यते ।

ਜਹ ਗਿਆਨ ਪ੍ਰਗਾਸੁ ਅਗਿਆਨੁ ਮਿਟੰਤੁ ॥
जह गिआन प्रगासु अगिआनु मिटंतु ॥

यत्र यत्र आध्यात्मिकं प्रज्ञा दृश्यते तत्र तत्र अज्ञानं निवर्तते।

ਬੇਦ ਪਾਠ ਸੰਸਾਰ ਕੀ ਕਾਰ ॥
बेद पाठ संसार की कार ॥

वेदपठनं जगतः व्यवसायः;

ਪੜਿੑ ਪੜਿੑ ਪੰਡਿਤ ਕਰਹਿ ਬੀਚਾਰ ॥
पड़ि पड़ि पंडित करहि बीचार ॥

पण्डिताः तानि पठन्ति, अध्ययनं कुर्वन्ति, चिन्तयन्ति च।

ਬਿਨੁ ਬੂਝੇ ਸਭ ਹੋਇ ਖੁਆਰ ॥
बिनु बूझे सभ होइ खुआर ॥

अवगमनं विना सर्वे नष्टाः भवन्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਤਰਸਿ ਪਾਰਿ ॥੧॥
नानक गुरमुखि उतरसि पारि ॥१॥

हे नानक गुरमुखं पारं वहति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਬਦੈ ਸਾਦੁ ਨ ਆਇਓ ਨਾਮਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
सबदै सादु न आइओ नामि न लगो पिआरु ॥

ये शब्दवचनं न आस्वादयन्ति, ते नाम भगवतः नाम न प्रेम्णा भवन्ति।

ਰਸਨਾ ਫਿਕਾ ਬੋਲਣਾ ਨਿਤ ਨਿਤ ਹੋਇ ਖੁਆਰੁ ॥
रसना फिका बोलणा नित नित होइ खुआरु ॥

जिह्वाभिः अरुचिकरं वदन्ति, नित्यं च अपमानिताः भवन्ति।

ਨਾਨਕ ਪਇਐ ਕਿਰਤਿ ਕਮਾਵਣਾ ਕੋਇ ਨ ਮੇਟਣਹਾਰੁ ॥੨॥
नानक पइऐ किरति कमावणा कोइ न मेटणहारु ॥२॥

नानक पूर्वकर्मानुसारेण कर्म कुर्वन्ति यत् कोऽपि मेटयितुं न शक्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿ ਪ੍ਰਭੁ ਸਾਲਾਹੇ ਆਪਣਾ ਸੋ ਸੋਭਾ ਪਾਏ ॥
जि प्रभु सालाहे आपणा सो सोभा पाए ॥

यः स्वदेवस्य स्तुतिं करोति, सः मानं प्राप्नोति।

ਹਉਮੈ ਵਿਚਹੁ ਦੂਰਿ ਕਰਿ ਸਚੁ ਮੰਨਿ ਵਸਾਏ ॥
हउमै विचहु दूरि करि सचु मंनि वसाए ॥

सः अहङ्कारं स्वस्य अन्तः निष्कासयति, सत्यं नाम मनसि निक्षिपति।

ਸਚੁ ਬਾਣੀ ਗੁਣ ਉਚਰੈ ਸਚਾ ਸੁਖੁ ਪਾਏ ॥
सचु बाणी गुण उचरै सचा सुखु पाए ॥

गुरुबनिसत्यवचनद्वारा भगवतः गौरवं स्तुतिं जपति, सच्चिदानीं च प्राप्नोति।

ਮੇਲੁ ਭਇਆ ਚਿਰੀ ਵਿਛੁੰਨਿਆ ਗੁਰ ਪੁਰਖਿ ਮਿਲਾਏ ॥
मेलु भइआ चिरी विछुंनिआ गुर पुरखि मिलाए ॥

सः भगवता सह संयोजितः, एतावत्कालं विरक्तः सन्; गुरुः आदिभूतः तं भगवता सह संयोजयति।

ਮਨੁ ਮੈਲਾ ਇਵ ਸੁਧੁ ਹੈ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ॥੧੭॥
मनु मैला इव सुधु है हरि नामु धिआए ॥१७॥

एवं तस्य मलिनचित्तं शुद्धं शुद्धं च भगवतः नाम ध्यायति। ||१७||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਕਾਇਆ ਕੂਮਲ ਫੁਲ ਗੁਣ ਨਾਨਕ ਗੁਪਸਿ ਮਾਲ ॥
काइआ कूमल फुल गुण नानक गुपसि माल ॥

शरीरस्य नवपत्रैः, गुणपुष्पैः च नानकेन स्वमालिका कृता ।

ਏਨੀ ਫੁਲੀ ਰਉ ਕਰੇ ਅਵਰ ਕਿ ਚੁਣੀਅਹਿ ਡਾਲ ॥੧॥
एनी फुली रउ करे अवर कि चुणीअहि डाल ॥१॥

तादृशैः मालाभिः भगवान् प्रसन्नः अस्ति, तर्हि अन्यपुष्पाणि किमर्थं चिन्वन्ति । ||१||

ਮਹਲਾ ੨ ॥
महला २ ॥

द्वितीयः मेहलः : १.

ਨਾਨਕ ਤਿਨਾ ਬਸੰਤੁ ਹੈ ਜਿਨੑ ਘਰਿ ਵਸਿਆ ਕੰਤੁ ॥
नानक तिना बसंतु है जिन घरि वसिआ कंतु ॥

येषां गृहेषु पतिः प्रभुः तिष्ठति तेषां वसन्तऋतुः नानक।

ਜਿਨ ਕੇ ਕੰਤ ਦਿਸਾਪੁਰੀ ਸੇ ਅਹਿਨਿਸਿ ਫਿਰਹਿ ਜਲੰਤ ॥੨॥
जिन के कंत दिसापुरी से अहिनिसि फिरहि जलंत ॥२॥

ये तु दूरस्थेषु पतिः प्रभुः दूरस्थः, ते अहोरात्रौ दहन्ति एव। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਬਖਸੇ ਦਇਆ ਕਰਿ ਗੁਰ ਸਤਿਗੁਰ ਬਚਨੀ ॥
आपे बखसे दइआ करि गुर सतिगुर बचनी ॥

गुरुवचने सच्चे गुरुवचने निवसन्तः स्वयं दयालुः प्रभुः क्षमते।

ਅਨਦਿਨੁ ਸੇਵੀ ਗੁਣ ਰਵਾ ਮਨੁ ਸਚੈ ਰਚਨੀ ॥
अनदिनु सेवी गुण रवा मनु सचै रचनी ॥

रात्रौ दिवा च सच्चिदानन्दं सेवयामि, तस्य महिमा स्तुतिं च जपयामि; मम मनः तस्मिन् विलीयते।

ਪ੍ਰਭੁ ਮੇਰਾ ਬੇਅੰਤੁ ਹੈ ਅੰਤੁ ਕਿਨੈ ਨ ਲਖਨੀ ॥
प्रभु मेरा बेअंतु है अंतु किनै न लखनी ॥

मम ईश्वरः अनन्तः अस्ति; तस्य सीमां कोऽपि न जानाति।

ਸਤਿਗੁਰ ਚਰਣੀ ਲਗਿਆ ਹਰਿ ਨਾਮੁ ਨਿਤ ਜਪਨੀ ॥
सतिगुर चरणी लगिआ हरि नामु नित जपनी ॥

सच्चिगुरोः पादौ गृहीत्वा भगवन्नामं सततं ध्यायन्तु।

ਜੋ ਇਛੈ ਸੋ ਫਲੁ ਪਾਇਸੀ ਸਭਿ ਘਰੈ ਵਿਚਿ ਜਚਨੀ ॥੧੮॥
जो इछै सो फलु पाइसी सभि घरै विचि जचनी ॥१८॥

एवं त्वं कामफलं प्राप्स्यसि, सर्वे कामाः गृहान्तरे सिद्धाः भविष्यन्ति । ||१८||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਪਹਿਲ ਬਸੰਤੈ ਆਗਮਨਿ ਪਹਿਲਾ ਮਉਲਿਓ ਸੋਇ ॥
पहिल बसंतै आगमनि पहिला मउलिओ सोइ ॥

वसन्तः प्रथमं पुष्पं जनयति, भगवान् तु पूर्वं अद्यापि पुष्पयति।

ਜਿਤੁ ਮਉਲਿਐ ਸਭ ਮਉਲੀਐ ਤਿਸਹਿ ਨ ਮਉਲਿਹੁ ਕੋਇ ॥੧॥
जितु मउलिऐ सभ मउलीऐ तिसहि न मउलिहु कोइ ॥१॥

तस्य प्रफुल्लितेन सर्वं प्रफुल्लितं भवति; न कश्चित् तं प्रफुल्लितं करोति। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਪਹਿਲ ਬਸੰਤੈ ਆਗਮਨਿ ਤਿਸ ਕਾ ਕਰਹੁ ਬੀਚਾਰੁ ॥
पहिल बसंतै आगमनि तिस का करहु बीचारु ॥

सः वसन्तात् पूर्वमपि प्रफुल्लितः भवति; तं चिन्तयतु।

ਨਾਨਕ ਸੋ ਸਾਲਾਹੀਐ ਜਿ ਸਭਸੈ ਦੇ ਆਧਾਰੁ ॥੨॥
नानक सो सालाहीऐ जि सभसै दे आधारु ॥२॥

नानक स्तुवन् सर्वेभ्यः समर्थनप्रदम्। ||२||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਮਿਲਿਐ ਮਿਲਿਆ ਨਾ ਮਿਲੈ ਮਿਲੈ ਮਿਲਿਆ ਜੇ ਹੋਇ ॥
मिलिऐ मिलिआ ना मिलै मिलै मिलिआ जे होइ ॥

एकीकृत्य एकीकृतः न एकीकृतः; सः एकीभवति, केवलं यदि सः एकीकृतः भवति।

ਅੰਤਰ ਆਤਮੈ ਜੋ ਮਿਲੈ ਮਿਲਿਆ ਕਹੀਐ ਸੋਇ ॥੩॥
अंतर आतमै जो मिलै मिलिआ कहीऐ सोइ ॥३॥

यदि तु आत्मनः अन्तः गभीरं संयोजयति तर्हि सः एकीकृतः इति उच्यते। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਲਾਹੀਐ ਸਚੁ ਕਾਰ ਕਮਾਵੈ ॥
हरि हरि नामु सलाहीऐ सचु कार कमावै ॥

हर हर हर नाम स्तुत्वा सत्यं कर्म च।

ਦੂਜੀ ਕਾਰੈ ਲਗਿਆ ਫਿਰਿ ਜੋਨੀ ਪਾਵੈ ॥
दूजी कारै लगिआ फिरि जोनी पावै ॥

अन्यकर्मसु सक्तः पुनर्जन्मभ्रमणं प्रतिनिधीयते ।

ਨਾਮਿ ਰਤਿਆ ਨਾਮੁ ਪਾਈਐ ਨਾਮੇ ਗੁਣ ਗਾਵੈ ॥
नामि रतिआ नामु पाईऐ नामे गुण गावै ॥

नामानुरूपः नाम प्राप्नोति, नामद्वारा च भगवतः स्तुतिं गायति ।

ਗੁਰ ਕੈ ਸਬਦਿ ਸਲਾਹੀਐ ਹਰਿ ਨਾਮਿ ਸਮਾਵੈ ॥
गुर कै सबदि सलाहीऐ हरि नामि समावै ॥

गुरुस्य शब्दस्य स्तुतिं कृत्वा भगवन्नाम्नि विलीनः भवति।

ਸਤਿਗੁਰ ਸੇਵਾ ਸਫਲ ਹੈ ਸੇਵਿਐ ਫਲ ਪਾਵੈ ॥੧੯॥
सतिगुर सेवा सफल है सेविऐ फल पावै ॥१९॥

सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति; तं सेवन् फलं लभ्यते। ||१९||

ਸਲੋਕ ਮਃ ੨ ॥
सलोक मः २ ॥

सलोक, द्वितीय मेहल : १.

ਕਿਸ ਹੀ ਕੋਈ ਕੋਇ ਮੰਞੁ ਨਿਮਾਣੀ ਇਕੁ ਤੂ ॥
किस ही कोई कोइ मंञु निमाणी इकु तू ॥

केषाञ्चन जनानां अन्ये सन्ति, परन्तु अहं विरक्तः अपमानितः च अस्मि; मम त्वमेव भगवन् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430