स्वं गृहं भवनं च प्राप्नोति, नाम भगवतः नाम प्रेम्णा।
गुरमुखत्वेन मया नाम प्राप्तम्; अहं गुरवे यज्ञः अस्मि।
त्वमेव नः अलङ्कारयसि विभूषय च प्रजापति भगवन् | ||१६||
सलोक, प्रथम मेहल : १.
दीपस्य प्रज्वलिते तमः निवर्तते;
वेदं पठित्वा पापबुद्धिः नश्यति |
सूर्योदये चन्द्रो न दृश्यते ।
यत्र यत्र आध्यात्मिकं प्रज्ञा दृश्यते तत्र तत्र अज्ञानं निवर्तते।
वेदपठनं जगतः व्यवसायः;
पण्डिताः तानि पठन्ति, अध्ययनं कुर्वन्ति, चिन्तयन्ति च।
अवगमनं विना सर्वे नष्टाः भवन्ति।
हे नानक गुरमुखं पारं वहति। ||१||
प्रथमः मेहलः : १.
ये शब्दवचनं न आस्वादयन्ति, ते नाम भगवतः नाम न प्रेम्णा भवन्ति।
जिह्वाभिः अरुचिकरं वदन्ति, नित्यं च अपमानिताः भवन्ति।
नानक पूर्वकर्मानुसारेण कर्म कुर्वन्ति यत् कोऽपि मेटयितुं न शक्नोति। ||२||
पौरी : १.
यः स्वदेवस्य स्तुतिं करोति, सः मानं प्राप्नोति।
सः अहङ्कारं स्वस्य अन्तः निष्कासयति, सत्यं नाम मनसि निक्षिपति।
गुरुबनिसत्यवचनद्वारा भगवतः गौरवं स्तुतिं जपति, सच्चिदानीं च प्राप्नोति।
सः भगवता सह संयोजितः, एतावत्कालं विरक्तः सन्; गुरुः आदिभूतः तं भगवता सह संयोजयति।
एवं तस्य मलिनचित्तं शुद्धं शुद्धं च भगवतः नाम ध्यायति। ||१७||
सलोक, प्रथम मेहल : १.
शरीरस्य नवपत्रैः, गुणपुष्पैः च नानकेन स्वमालिका कृता ।
तादृशैः मालाभिः भगवान् प्रसन्नः अस्ति, तर्हि अन्यपुष्पाणि किमर्थं चिन्वन्ति । ||१||
द्वितीयः मेहलः : १.
येषां गृहेषु पतिः प्रभुः तिष्ठति तेषां वसन्तऋतुः नानक।
ये तु दूरस्थेषु पतिः प्रभुः दूरस्थः, ते अहोरात्रौ दहन्ति एव। ||२||
पौरी : १.
गुरुवचने सच्चे गुरुवचने निवसन्तः स्वयं दयालुः प्रभुः क्षमते।
रात्रौ दिवा च सच्चिदानन्दं सेवयामि, तस्य महिमा स्तुतिं च जपयामि; मम मनः तस्मिन् विलीयते।
मम ईश्वरः अनन्तः अस्ति; तस्य सीमां कोऽपि न जानाति।
सच्चिगुरोः पादौ गृहीत्वा भगवन्नामं सततं ध्यायन्तु।
एवं त्वं कामफलं प्राप्स्यसि, सर्वे कामाः गृहान्तरे सिद्धाः भविष्यन्ति । ||१८||
सलोक, प्रथम मेहल : १.
वसन्तः प्रथमं पुष्पं जनयति, भगवान् तु पूर्वं अद्यापि पुष्पयति।
तस्य प्रफुल्लितेन सर्वं प्रफुल्लितं भवति; न कश्चित् तं प्रफुल्लितं करोति। ||१||
द्वितीयः मेहलः : १.
सः वसन्तात् पूर्वमपि प्रफुल्लितः भवति; तं चिन्तयतु।
नानक स्तुवन् सर्वेभ्यः समर्थनप्रदम्। ||२||
द्वितीयः मेहलः : १.
एकीकृत्य एकीकृतः न एकीकृतः; सः एकीभवति, केवलं यदि सः एकीकृतः भवति।
यदि तु आत्मनः अन्तः गभीरं संयोजयति तर्हि सः एकीकृतः इति उच्यते। ||३||
पौरी : १.
हर हर हर नाम स्तुत्वा सत्यं कर्म च।
अन्यकर्मसु सक्तः पुनर्जन्मभ्रमणं प्रतिनिधीयते ।
नामानुरूपः नाम प्राप्नोति, नामद्वारा च भगवतः स्तुतिं गायति ।
गुरुस्य शब्दस्य स्तुतिं कृत्वा भगवन्नाम्नि विलीनः भवति।
सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति; तं सेवन् फलं लभ्यते। ||१९||
सलोक, द्वितीय मेहल : १.
केषाञ्चन जनानां अन्ये सन्ति, परन्तु अहं विरक्तः अपमानितः च अस्मि; मम त्वमेव भगवन् ।