कथं त्वया आशाः कामाः वशीकृताः?
कथं भवता स्वस्य नाभिकस्य अन्तः गभीरं प्रकाशं प्राप्तम्?
दन्तं विना कथं लोहं खादिष्यसि ?
सत्यं मतं नो देहि नानक।" ||१९||
सत्यगुरुगृहे जातः पुनर्जन्मभ्रमणं मम समाप्तम्।
मम मनः अप्रहृतध्वनिप्रवाहेन सह आसक्तं, अनुकूलं च अस्ति।
शाबादस्य वचनस्य माध्यमेन मम आशाः इच्छाः च दग्धाः अभवन्।
गुरमुखत्वेन अहं प्रकाशं मम आत्मनः नाभिकस्य अन्तः गभीरं प्राप्नोमि।
गुणत्रयं निर्मूल्य लोहं भुङ्क्ते ।
हे नानक मुक्तिदाता मुक्तिं करोति। ||२०||
"आदौ किं कथयसि? तदा निरपेक्षः कस्मिन् गृहे निवसति स्म?"
आध्यात्मिकप्रज्ञायाः कानि कर्णकुण्डलानि सन्ति ? एकैकं हृदये कः निवसति ?
कथं मृत्युप्रहारं परिहरति । अभयस्य गृहं कथं प्रविशति ।
कथं अन्तःकरणस्य, सन्तोषस्य च मुद्रां ज्ञात्वा, प्रतिद्वन्द्विनं च जितुम् अर्हति?"
गुरुशब्दवचनद्वारा अहङ्कारः भ्रष्टाचारश्च जियते, ततः अन्तः आत्मनः गृहे निवासं कर्तुं आगच्छति।
यः सृष्टिं सृष्टेः शबदं साक्षात्करोति - नानकः तस्य दासः। ||२१||
"कुतः आगताः? कुत्र गच्छामः? कुत्र लीना भविष्यामः?"
अस्य शब्दस्य अर्थं प्रकाशयति गुरुः यस्य सर्वथा लोभः नास्ति।
अव्यक्ततत्त्वस्य कथं तत्त्वं लभ्यते । कथं गुरमुखः भूत्वा, भगवतः प्रेम निषेधयति।
स एव चैतन्यः, सः एव प्रजापतिः; अस्माभिः सह नानकं तव प्रज्ञां विभजतु” इति।
तस्य आज्ञानुसारं वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; तस्य आज्ञया वयं अवशोषणे विलीयन्ते।
सिद्धगुरुद्वारा सत्यं जीवतु; शब्दवचनद्वारा गौरवस्य अवस्था प्राप्यते। ||२२||
केवलं आरम्भस्य विषये आश्चर्यस्य भावः एव व्यक्तुं शक्नुमः । निरपेक्षः तदा स्वस्य अन्तः गभीरं अनन्तं स्थितवान्।
गुरुस्य आध्यात्मिक प्रज्ञायाः कर्णकुण्डली इति इच्छा मुक्तिं मन्यताम्। सच्चिदानन्दः सर्वेषां आत्मानः एकैकस्य हृदयस्य अन्तः निवसति।
गुरुवचनद्वारा निरपेक्षे विलीयते, सहजतया च निर्मलतत्त्वं प्राप्नोति।
नानक, स सिक्खः मार्गं अन्विष्य विन्दति, अन्यं न सेवते।
अद्भुतं आश्चर्यजनकं च तस्य आज्ञा; स एव स्वस्य आज्ञां साक्षात्करोति, स्वस्य प्राणिनां यथार्थजीवनपद्धतिं च जानाति।
आत्मनः अभिमानं निर्मूलयति यः कामहीनः भवति; स एव योगी, यः सच्चिदानन्दं गभीरं निषेधयति। ||२३||
निरपेक्षसत्त्वस्य अवस्थातः सः निर्मलरूपं धारितवान्; निराकारात्, सः परमं रूपं गृहीतवान्।
सत्यगुरुप्रीत्यनेन परमं पदं लभ्यते, सच्चबादवचने लीनः भवति।
सः सत्यं भगवन्तं एकमेव इति जानाति; सः स्वस्य अहङ्कारं द्वैतं च दूरं प्रेषयति।
स एव योगी, यः गुरुस्य शाबादस्य वचनं साक्षात्करोति; हृदयस्य पद्मं अन्तः प्रफुल्लितं भवति।
यदि जीवितः मृतः तिष्ठति तर्हि सर्वं अवगच्छति; सः भगवन्तं गभीरं जानाति, यः सर्वेषां दयालुः, दयालुः च अस्ति।
हे नानक महिमामहात्म्येन धन्यः; सः सर्वेषु भूतेषु आत्मानं साक्षात्करोति। ||२४||
वयं सत्यात् निर्गच्छामः, पुनः सत्ये विलीनाः भवेम। शुद्धः सत्त्वः एकसत्येश्वरे विलीयते।
मिथ्या आगच्छन्ति, विश्रामस्थानं न प्राप्नुवन्ति; द्वन्द्वे आगच्छन्ति गच्छन्ति च।
पुनर्जन्मनि एतत् आगमनगमनं गुरुस्य शबादस्य वचनेन समाप्तं भवति; भगवान् स्वयं विश्लेष्य क्षमाम् अयच्छति।
द्वन्द्वरोगेण पीडितः नाम विस्मरति अमृताम् ।