श्री गुरु ग्रन्थ साहिबः

पुटः - 940


ਕਿਤੁ ਬਿਧਿ ਆਸਾ ਮਨਸਾ ਖਾਈ ॥
कितु बिधि आसा मनसा खाई ॥

कथं त्वया आशाः कामाः वशीकृताः?

ਕਿਤੁ ਬਿਧਿ ਜੋਤਿ ਨਿਰੰਤਰਿ ਪਾਈ ॥
कितु बिधि जोति निरंतरि पाई ॥

कथं भवता स्वस्य नाभिकस्य अन्तः गभीरं प्रकाशं प्राप्तम्?

ਬਿਨੁ ਦੰਤਾ ਕਿਉ ਖਾਈਐ ਸਾਰੁ ॥
बिनु दंता किउ खाईऐ सारु ॥

दन्तं विना कथं लोहं खादिष्यसि ?

ਨਾਨਕ ਸਾਚਾ ਕਰਹੁ ਬੀਚਾਰੁ ॥੧੯॥
नानक साचा करहु बीचारु ॥१९॥

सत्यं मतं नो देहि नानक।" ||१९||

ਸਤਿਗੁਰ ਕੈ ਜਨਮੇ ਗਵਨੁ ਮਿਟਾਇਆ ॥
सतिगुर कै जनमे गवनु मिटाइआ ॥

सत्यगुरुगृहे जातः पुनर्जन्मभ्रमणं मम समाप्तम्।

ਅਨਹਤਿ ਰਾਤੇ ਇਹੁ ਮਨੁ ਲਾਇਆ ॥
अनहति राते इहु मनु लाइआ ॥

मम मनः अप्रहृतध्वनिप्रवाहेन सह आसक्तं, अनुकूलं च अस्ति।

ਮਨਸਾ ਆਸਾ ਸਬਦਿ ਜਲਾਈ ॥
मनसा आसा सबदि जलाई ॥

शाबादस्य वचनस्य माध्यमेन मम आशाः इच्छाः च दग्धाः अभवन्।

ਗੁਰਮੁਖਿ ਜੋਤਿ ਨਿਰੰਤਰਿ ਪਾਈ ॥
गुरमुखि जोति निरंतरि पाई ॥

गुरमुखत्वेन अहं प्रकाशं मम आत्मनः नाभिकस्य अन्तः गभीरं प्राप्नोमि।

ਤ੍ਰੈ ਗੁਣ ਮੇਟੇ ਖਾਈਐ ਸਾਰੁ ॥
त्रै गुण मेटे खाईऐ सारु ॥

गुणत्रयं निर्मूल्य लोहं भुङ्क्ते ।

ਨਾਨਕ ਤਾਰੇ ਤਾਰਣਹਾਰੁ ॥੨੦॥
नानक तारे तारणहारु ॥२०॥

हे नानक मुक्तिदाता मुक्तिं करोति। ||२०||

ਆਦਿ ਕਉ ਕਵਨੁ ਬੀਚਾਰੁ ਕਥੀਅਲੇ ਸੁੰਨ ਕਹਾ ਘਰ ਵਾਸੋ ॥
आदि कउ कवनु बीचारु कथीअले सुंन कहा घर वासो ॥

"आदौ किं कथयसि? तदा निरपेक्षः कस्मिन् गृहे निवसति स्म?"

ਗਿਆਨ ਕੀ ਮੁਦ੍ਰਾ ਕਵਨ ਕਥੀਅਲੇ ਘਟਿ ਘਟਿ ਕਵਨ ਨਿਵਾਸੋ ॥
गिआन की मुद्रा कवन कथीअले घटि घटि कवन निवासो ॥

आध्यात्मिकप्रज्ञायाः कानि कर्णकुण्डलानि सन्ति ? एकैकं हृदये कः निवसति ?

ਕਾਲ ਕਾ ਠੀਗਾ ਕਿਉ ਜਲਾਈਅਲੇ ਕਿਉ ਨਿਰਭਉ ਘਰਿ ਜਾਈਐ ॥
काल का ठीगा किउ जलाईअले किउ निरभउ घरि जाईऐ ॥

कथं मृत्युप्रहारं परिहरति । अभयस्य गृहं कथं प्रविशति ।

ਸਹਜ ਸੰਤੋਖ ਕਾ ਆਸਣੁ ਜਾਣੈ ਕਿਉ ਛੇਦੇ ਬੈਰਾਈਐ ॥
सहज संतोख का आसणु जाणै किउ छेदे बैराईऐ ॥

कथं अन्तःकरणस्य, सन्तोषस्य च मुद्रां ज्ञात्वा, प्रतिद्वन्द्विनं च जितुम् अर्हति?"

ਗੁਰ ਕੈ ਸਬਦਿ ਹਉਮੈ ਬਿਖੁ ਮਾਰੈ ਤਾ ਨਿਜ ਘਰਿ ਹੋਵੈ ਵਾਸੋ ॥
गुर कै सबदि हउमै बिखु मारै ता निज घरि होवै वासो ॥

गुरुशब्दवचनद्वारा अहङ्कारः भ्रष्टाचारश्च जियते, ततः अन्तः आत्मनः गृहे निवासं कर्तुं आगच्छति।

ਜਿਨਿ ਰਚਿ ਰਚਿਆ ਤਿਸੁ ਸਬਦਿ ਪਛਾਣੈ ਨਾਨਕੁ ਤਾ ਕਾ ਦਾਸੋ ॥੨੧॥
जिनि रचि रचिआ तिसु सबदि पछाणै नानकु ता का दासो ॥२१॥

यः सृष्टिं सृष्टेः शबदं साक्षात्करोति - नानकः तस्य दासः। ||२१||

ਕਹਾ ਤੇ ਆਵੈ ਕਹਾ ਇਹੁ ਜਾਵੈ ਕਹਾ ਇਹੁ ਰਹੈ ਸਮਾਈ ॥
कहा ते आवै कहा इहु जावै कहा इहु रहै समाई ॥

"कुतः आगताः? कुत्र गच्छामः? कुत्र लीना भविष्यामः?"

ਏਸੁ ਸਬਦ ਕਉ ਜੋ ਅਰਥਾਵੈ ਤਿਸੁ ਗੁਰ ਤਿਲੁ ਨ ਤਮਾਈ ॥
एसु सबद कउ जो अरथावै तिसु गुर तिलु न तमाई ॥

अस्य शब्दस्य अर्थं प्रकाशयति गुरुः यस्य सर्वथा लोभः नास्ति।

ਕਿਉ ਤਤੈ ਅਵਿਗਤੈ ਪਾਵੈ ਗੁਰਮੁਖਿ ਲਗੈ ਪਿਆਰੋ ॥
किउ ततै अविगतै पावै गुरमुखि लगै पिआरो ॥

अव्यक्ततत्त्वस्य कथं तत्त्वं लभ्यते । कथं गुरमुखः भूत्वा, भगवतः प्रेम निषेधयति।

ਆਪੇ ਸੁਰਤਾ ਆਪੇ ਕਰਤਾ ਕਹੁ ਨਾਨਕ ਬੀਚਾਰੋ ॥
आपे सुरता आपे करता कहु नानक बीचारो ॥

स एव चैतन्यः, सः एव प्रजापतिः; अस्माभिः सह नानकं तव प्रज्ञां विभजतु” इति।

ਹੁਕਮੇ ਆਵੈ ਹੁਕਮੇ ਜਾਵੈ ਹੁਕਮੇ ਰਹੈ ਸਮਾਈ ॥
हुकमे आवै हुकमे जावै हुकमे रहै समाई ॥

तस्य आज्ञानुसारं वयं आगच्छामः, तस्य आज्ञायाः च वयं गच्छामः; तस्य आज्ञया वयं अवशोषणे विलीयन्ते।

ਪੂਰੇ ਗੁਰ ਤੇ ਸਾਚੁ ਕਮਾਵੈ ਗਤਿ ਮਿਤਿ ਸਬਦੇ ਪਾਈ ॥੨੨॥
पूरे गुर ते साचु कमावै गति मिति सबदे पाई ॥२२॥

सिद्धगुरुद्वारा सत्यं जीवतु; शब्दवचनद्वारा गौरवस्य अवस्था प्राप्यते। ||२२||

ਆਦਿ ਕਉ ਬਿਸਮਾਦੁ ਬੀਚਾਰੁ ਕਥੀਅਲੇ ਸੁੰਨ ਨਿਰੰਤਰਿ ਵਾਸੁ ਲੀਆ ॥
आदि कउ बिसमादु बीचारु कथीअले सुंन निरंतरि वासु लीआ ॥

केवलं आरम्भस्य विषये आश्चर्यस्य भावः एव व्यक्तुं शक्नुमः । निरपेक्षः तदा स्वस्य अन्तः गभीरं अनन्तं स्थितवान्।

ਅਕਲਪਤ ਮੁਦ੍ਰਾ ਗੁਰ ਗਿਆਨੁ ਬੀਚਾਰੀਅਲੇ ਘਟਿ ਘਟਿ ਸਾਚਾ ਸਰਬ ਜੀਆ ॥
अकलपत मुद्रा गुर गिआनु बीचारीअले घटि घटि साचा सरब जीआ ॥

गुरुस्य आध्यात्मिक प्रज्ञायाः कर्णकुण्डली इति इच्छा मुक्तिं मन्यताम्। सच्चिदानन्दः सर्वेषां आत्मानः एकैकस्य हृदयस्य अन्तः निवसति।

ਗੁਰ ਬਚਨੀ ਅਵਿਗਤਿ ਸਮਾਈਐ ਤਤੁ ਨਿਰੰਜਨੁ ਸਹਜਿ ਲਹੈ ॥
गुर बचनी अविगति समाईऐ ततु निरंजनु सहजि लहै ॥

गुरुवचनद्वारा निरपेक्षे विलीयते, सहजतया च निर्मलतत्त्वं प्राप्नोति।

ਨਾਨਕ ਦੂਜੀ ਕਾਰ ਨ ਕਰਣੀ ਸੇਵੈ ਸਿਖੁ ਸੁ ਖੋਜਿ ਲਹੈ ॥
नानक दूजी कार न करणी सेवै सिखु सु खोजि लहै ॥

नानक, स सिक्खः मार्गं अन्विष्य विन्दति, अन्यं न सेवते।

ਹੁਕਮੁ ਬਿਸਮਾਦੁ ਹੁਕਮਿ ਪਛਾਣੈ ਜੀਅ ਜੁਗਤਿ ਸਚੁ ਜਾਣੈ ਸੋਈ ॥
हुकमु बिसमादु हुकमि पछाणै जीअ जुगति सचु जाणै सोई ॥

अद्भुतं आश्चर्यजनकं च तस्य आज्ञा; स एव स्वस्य आज्ञां साक्षात्करोति, स्वस्य प्राणिनां यथार्थजीवनपद्धतिं च जानाति।

ਆਪੁ ਮੇਟਿ ਨਿਰਾਲਮੁ ਹੋਵੈ ਅੰਤਰਿ ਸਾਚੁ ਜੋਗੀ ਕਹੀਐ ਸੋਈ ॥੨੩॥
आपु मेटि निरालमु होवै अंतरि साचु जोगी कहीऐ सोई ॥२३॥

आत्मनः अभिमानं निर्मूलयति यः कामहीनः भवति; स एव योगी, यः सच्चिदानन्दं गभीरं निषेधयति। ||२३||

ਅਵਿਗਤੋ ਨਿਰਮਾਇਲੁ ਉਪਜੇ ਨਿਰਗੁਣ ਤੇ ਸਰਗੁਣੁ ਥੀਆ ॥
अविगतो निरमाइलु उपजे निरगुण ते सरगुणु थीआ ॥

निरपेक्षसत्त्वस्य अवस्थातः सः निर्मलरूपं धारितवान्; निराकारात्, सः परमं रूपं गृहीतवान्।

ਸਤਿਗੁਰ ਪਰਚੈ ਪਰਮ ਪਦੁ ਪਾਈਐ ਸਾਚੈ ਸਬਦਿ ਸਮਾਇ ਲੀਆ ॥
सतिगुर परचै परम पदु पाईऐ साचै सबदि समाइ लीआ ॥

सत्यगुरुप्रीत्यनेन परमं पदं लभ्यते, सच्चबादवचने लीनः भवति।

ਏਕੇ ਕਉ ਸਚੁ ਏਕਾ ਜਾਣੈ ਹਉਮੈ ਦੂਜਾ ਦੂਰਿ ਕੀਆ ॥
एके कउ सचु एका जाणै हउमै दूजा दूरि कीआ ॥

सः सत्यं भगवन्तं एकमेव इति जानाति; सः स्वस्य अहङ्कारं द्वैतं च दूरं प्रेषयति।

ਸੋ ਜੋਗੀ ਗੁਰਸਬਦੁ ਪਛਾਣੈ ਅੰਤਰਿ ਕਮਲੁ ਪ੍ਰਗਾਸੁ ਥੀਆ ॥
सो जोगी गुरसबदु पछाणै अंतरि कमलु प्रगासु थीआ ॥

स एव योगी, यः गुरुस्य शाबादस्य वचनं साक्षात्करोति; हृदयस्य पद्मं अन्तः प्रफुल्लितं भवति।

ਜੀਵਤੁ ਮਰੈ ਤਾ ਸਭੁ ਕਿਛੁ ਸੂਝੈ ਅੰਤਰਿ ਜਾਣੈ ਸਰਬ ਦਇਆ ॥
जीवतु मरै ता सभु किछु सूझै अंतरि जाणै सरब दइआ ॥

यदि जीवितः मृतः तिष्ठति तर्हि सर्वं अवगच्छति; सः भगवन्तं गभीरं जानाति, यः सर्वेषां दयालुः, दयालुः च अस्ति।

ਨਾਨਕ ਤਾ ਕਉ ਮਿਲੈ ਵਡਾਈ ਆਪੁ ਪਛਾਣੈ ਸਰਬ ਜੀਆ ॥੨੪॥
नानक ता कउ मिलै वडाई आपु पछाणै सरब जीआ ॥२४॥

हे नानक महिमामहात्म्येन धन्यः; सः सर्वेषु भूतेषु आत्मानं साक्षात्करोति। ||२४||

ਸਾਚੌ ਉਪਜੈ ਸਾਚਿ ਸਮਾਵੈ ਸਾਚੇ ਸੂਚੇ ਏਕ ਮਇਆ ॥
साचौ उपजै साचि समावै साचे सूचे एक मइआ ॥

वयं सत्यात् निर्गच्छामः, पुनः सत्ये विलीनाः भवेम। शुद्धः सत्त्वः एकसत्येश्वरे विलीयते।

ਝੂਠੇ ਆਵਹਿ ਠਵਰ ਨ ਪਾਵਹਿ ਦੂਜੈ ਆਵਾ ਗਉਣੁ ਭਇਆ ॥
झूठे आवहि ठवर न पावहि दूजै आवा गउणु भइआ ॥

मिथ्या आगच्छन्ति, विश्रामस्थानं न प्राप्नुवन्ति; द्वन्द्वे आगच्छन्ति गच्छन्ति च।

ਆਵਾ ਗਉਣੁ ਮਿਟੈ ਗੁਰਸਬਦੀ ਆਪੇ ਪਰਖੈ ਬਖਸਿ ਲਇਆ ॥
आवा गउणु मिटै गुरसबदी आपे परखै बखसि लइआ ॥

पुनर्जन्मनि एतत् आगमनगमनं गुरुस्य शबादस्य वचनेन समाप्तं भवति; भगवान् स्वयं विश्लेष्य क्षमाम् अयच्छति।

ਏਕਾ ਬੇਦਨ ਦੂਜੈ ਬਿਆਪੀ ਨਾਮੁ ਰਸਾਇਣੁ ਵੀਸਰਿਆ ॥
एका बेदन दूजै बिआपी नामु रसाइणु वीसरिआ ॥

द्वन्द्वरोगेण पीडितः नाम विस्मरति अमृताम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430