श्री गुरु ग्रन्थ साहिबः

पुटः - 159


ਭਗਤਿ ਕਰਹਿ ਮੂਰਖ ਆਪੁ ਜਣਾਵਹਿ ॥
भगति करहि मूरख आपु जणावहि ॥

मूढाः दर्शयित्वा भक्तिपूजां कुर्वन्ति;

ਨਚਿ ਨਚਿ ਟਪਹਿ ਬਹੁਤੁ ਦੁਖੁ ਪਾਵਹਿ ॥
नचि नचि टपहि बहुतु दुखु पावहि ॥

नृत्यन्ति नृत्यन्ति च परितः कूर्दन्ति, परन्तु ते केवलं घोरदुःखेन एव दुःखं प्राप्नुवन्ति।

ਨਚਿਐ ਟਪਿਐ ਭਗਤਿ ਨ ਹੋਇ ॥
नचिऐ टपिऐ भगति न होइ ॥

नृत्येन कूर्दनेन च भक्तिपूजा न क्रियते ।

ਸਬਦਿ ਮਰੈ ਭਗਤਿ ਪਾਏ ਜਨੁ ਸੋਇ ॥੩॥
सबदि मरै भगति पाए जनु सोइ ॥३॥

शब्दवचने तु म्रियते, भक्तिपूजां लभते। ||३||

ਭਗਤਿ ਵਛਲੁ ਭਗਤਿ ਕਰਾਏ ਸੋਇ ॥
भगति वछलु भगति कराए सोइ ॥

भगवान् स्वभक्तानां कान्ता; सः तान् भक्तिपूजां कर्तुं प्रेरयति।

ਸਚੀ ਭਗਤਿ ਵਿਚਹੁ ਆਪੁ ਖੋਇ ॥
सची भगति विचहु आपु खोइ ॥

सत्या भक्तिपूजा अन्तःतः स्वार्थस्य, अभिमानस्य च निराकरणं भवति ।

ਮੇਰਾ ਪ੍ਰਭੁ ਸਾਚਾ ਸਭ ਬਿਧਿ ਜਾਣੈ ॥
मेरा प्रभु साचा सभ बिधि जाणै ॥

मम सच्चिदानन्दः सर्वान् मार्गान् साधनान् च जानाति।

ਨਾਨਕ ਬਖਸੇ ਨਾਮੁ ਪਛਾਣੈ ॥੪॥੪॥੨੪॥
नानक बखसे नामु पछाणै ॥४॥४॥२४॥

नानकं क्षमते नाम परिचिनोति। ||४||४||२४||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਮਨੁ ਮਾਰੇ ਧਾਤੁ ਮਰਿ ਜਾਇ ॥
मनु मारे धातु मरि जाइ ॥

यदा कश्चित् स्वस्य मनः हन्ति वशं करोति तदा तस्य भ्रमणशीलः स्वभावः अपि वशीकृतः भवति ।

ਬਿਨੁ ਮੂਏ ਕੈਸੇ ਹਰਿ ਪਾਇ ॥
बिनु मूए कैसे हरि पाइ ॥

तादृशमृत्युं विना कथं भगवन्तं लभ्यते ।

ਮਨੁ ਮਰੈ ਦਾਰੂ ਜਾਣੈ ਕੋਇ ॥
मनु मरै दारू जाणै कोइ ॥

मनसः वधस्य औषधं कतिचन एव जानन्ति।

ਮਨੁ ਸਬਦਿ ਮਰੈ ਬੂਝੈ ਜਨੁ ਸੋਇ ॥੧॥
मनु सबदि मरै बूझै जनु सोइ ॥१॥

शब्दवचने यस्य मनः म्रियते, तं अवगच्छति। ||१||

ਜਿਸ ਨੋ ਬਖਸੇ ਦੇ ਵਡਿਆਈ ॥
जिस नो बखसे दे वडिआई ॥

येषां क्षमते तेभ्यः महत्त्वं प्रयच्छति।

ਗੁਰਪਰਸਾਦਿ ਹਰਿ ਵਸੈ ਮਨਿ ਆਈ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि हरि वसै मनि आई ॥१॥ रहाउ ॥

गुरुप्रसादेन भगवान् मनसः अन्तः वसितुं आगच्छति। ||१||विराम||

ਗੁਰਮੁਖਿ ਕਰਣੀ ਕਾਰ ਕਮਾਵੈ ॥
गुरमुखि करणी कार कमावै ॥

गुरमुखः सत्कर्म करणं अभ्यासं करोति;

ਤਾ ਇਸੁ ਮਨ ਕੀ ਸੋਝੀ ਪਾਵੈ ॥
ता इसु मन की सोझी पावै ॥

एवं सः एतत् मनः अवगन्तुम् आगच्छति।

ਮਨੁ ਮੈ ਮਤੁ ਮੈਗਲ ਮਿਕਦਾਰਾ ॥
मनु मै मतु मैगल मिकदारा ॥

मद्यमत्तं गज इव मनः |

ਗੁਰੁ ਅੰਕਸੁ ਮਾਰਿ ਜੀਵਾਲਣਹਾਰਾ ॥੨॥
गुरु अंकसु मारि जीवालणहारा ॥२॥

गुरुः दण्डः यः तं नियन्त्रयति, मार्गं च दर्शयति। ||२||

ਮਨੁ ਅਸਾਧੁ ਸਾਧੈ ਜਨੁ ਕੋਇ ॥
मनु असाधु साधै जनु कोइ ॥

मनः अनियंत्रितम् अस्ति; कथं दुर्लभाः सन्ति ये तत् वशयन्ति।

ਅਚਰੁ ਚਰੈ ਤਾ ਨਿਰਮਲੁ ਹੋਇ ॥
अचरु चरै ता निरमलु होइ ॥

ये स्थावरं चालयन्ति ते शुद्धाः भवन्ति।

ਗੁਰਮੁਖਿ ਇਹੁ ਮਨੁ ਲਇਆ ਸਵਾਰਿ ॥
गुरमुखि इहु मनु लइआ सवारि ॥

गुरमुखाः अस्य मनः अलङ्कारयन्ति शोभन्ते च।

ਹਉਮੈ ਵਿਚਹੁ ਤਜੇ ਵਿਕਾਰ ॥੩॥
हउमै विचहु तजे विकार ॥३॥

अहङ्कारं भ्रष्टाचारं च अन्तःतः निर्मूलयन्ति। ||३||

ਜੋ ਧੁਰਿ ਰਾਖਿਅਨੁ ਮੇਲਿ ਮਿਲਾਇ ॥
जो धुरि राखिअनु मेलि मिलाइ ॥

ये पूर्वनिर्दिष्टेन दैवेन भगवत्संयोगे संयुताः ।

ਕਦੇ ਨ ਵਿਛੁੜਹਿ ਸਬਦਿ ਸਮਾਇ ॥
कदे न विछुड़हि सबदि समाइ ॥

पुनः कदापि तस्मात् विरक्ताः न भवन्ति; ते शबादमग्नाः भवन्ति।

ਆਪਣੀ ਕਲਾ ਆਪੇ ਹੀ ਜਾਣੈ ॥
आपणी कला आपे ही जाणै ॥

स्वयम् स्वशक्तिं जानाति विभुम्।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਛਾਣੈ ॥੪॥੫॥੨੫॥
नानक गुरमुखि नामु पछाणै ॥४॥५॥२५॥

हे नानक गुरमुख साक्षात्करो नाम भगवतः नाम। ||४||५||२५||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਹਉਮੈ ਵਿਚਿ ਸਭੁ ਜਗੁ ਬਉਰਾਨਾ ॥
हउमै विचि सभु जगु बउराना ॥

अहङ्कारेण सम्पूर्णं जगत् उन्मत्तं जातम्।

ਦੂਜੈ ਭਾਇ ਭਰਮਿ ਭੁਲਾਨਾ ॥
दूजै भाइ भरमि भुलाना ॥

द्वन्द्वप्रेमयां संशयमोहितं भ्रमति।

ਬਹੁ ਚਿੰਤਾ ਚਿਤਵੈ ਆਪੁ ਨ ਪਛਾਨਾ ॥
बहु चिंता चितवै आपु न पछाना ॥

मनः महतीं चिन्ता विक्षिप्तं भवति; न कश्चित् स्वस्य आत्मनः परिचिनोति।

ਧੰਧਾ ਕਰਤਿਆ ਅਨਦਿਨੁ ਵਿਹਾਨਾ ॥੧॥
धंधा करतिआ अनदिनु विहाना ॥१॥

स्वकार्येषु व्यस्ताः निशादिनानि च गच्छन्ति । ||१||

ਹਿਰਦੈ ਰਾਮੁ ਰਮਹੁ ਮੇਰੇ ਭਾਈ ॥
हिरदै रामु रमहु मेरे भाई ॥

ध्यायन्तु भगवन्तं हृदये दैवभ्रातरः।

ਗੁਰਮੁਖਿ ਰਸਨਾ ਹਰਿ ਰਸਨ ਰਸਾਈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि रसना हरि रसन रसाई ॥१॥ रहाउ ॥

गुरमुखस्य जिह्वा भगवतः उदात्ततत्त्वस्य आस्वादनं करोति। ||१||विराम||

ਗੁਰਮੁਖਿ ਹਿਰਦੈ ਜਿਨਿ ਰਾਮੁ ਪਛਾਤਾ ॥
गुरमुखि हिरदै जिनि रामु पछाता ॥

गुरमुखाः स्वहृदयेषु भगवन्तं परिचिनोति;

ਜਗਜੀਵਨੁ ਸੇਵਿ ਜੁਗ ਚਾਰੇ ਜਾਤਾ ॥
जगजीवनु सेवि जुग चारे जाता ॥

ते जगतः जीवनं भगवतः सेवां कुर्वन्ति। चतुर्युगेषु ते प्रसिद्धाः सन्ति।

ਹਉਮੈ ਮਾਰਿ ਗੁਰ ਸਬਦਿ ਪਛਾਤਾ ॥
हउमै मारि गुर सबदि पछाता ॥

अहङ्कारं वशं कुर्वन्ति, गुरुस्य शबदस्य वचनं च साक्षात्कयन्ति।

ਕ੍ਰਿਪਾ ਕਰੇ ਪ੍ਰਭ ਕਰਮ ਬਿਧਾਤਾ ॥੨॥
क्रिपा करे प्रभ करम बिधाता ॥२॥

ईश्वरः दैवस्य शिल्पकारः तेषां उपरि स्वस्य दयां वर्षयति। ||२||

ਸੇ ਜਨ ਸਚੇ ਜੋ ਗੁਰ ਸਬਦਿ ਮਿਲਾਏ ॥
से जन सचे जो गुर सबदि मिलाए ॥

सत्यं ये गुरुशब्दस्य वचने विलीनाः भवन्ति;

ਧਾਵਤ ਵਰਜੇ ਠਾਕਿ ਰਹਾਏ ॥
धावत वरजे ठाकि रहाए ॥

ते स्वस्य भ्रमणशीलं मनः नियन्त्र्य स्थिरं धारयन्ति।

ਨਾਮੁ ਨਵ ਨਿਧਿ ਗੁਰ ਤੇ ਪਾਏ ॥
नामु नव निधि गुर ते पाए ॥

नाम भगवतः नाम नव निधिः । गुरुतः प्राप्यते ।

ਹਰਿ ਕਿਰਪਾ ਤੇ ਹਰਿ ਵਸੈ ਮਨਿ ਆਏ ॥੩॥
हरि किरपा ते हरि वसै मनि आए ॥३॥

भगवतः प्रसादेन भगवान् मनसि निवसितुं आगच्छति। ||३||

ਰਾਮ ਰਾਮ ਕਰਤਿਆ ਸੁਖੁ ਸਾਂਤਿ ਸਰੀਰ ॥
राम राम करतिआ सुखु सांति सरीर ॥

राम राम नाम जपन् शान्तं शान्तं च शरीरं भवति।

ਅੰਤਰਿ ਵਸੈ ਨ ਲਾਗੈ ਜਮ ਪੀਰ ॥
अंतरि वसै न लागै जम पीर ॥

गभीरं वसति - मृत्युदुःखं तं न स्पृशति।

ਆਪੇ ਸਾਹਿਬੁ ਆਪਿ ਵਜੀਰ ॥
आपे साहिबु आपि वजीर ॥

सः एव अस्माकं प्रभुः, गुरुः च अस्ति; सः स्वस्य सल्लाहकारः अस्ति।

ਨਾਨਕ ਸੇਵਿ ਸਦਾ ਹਰਿ ਗੁਣੀ ਗਹੀਰ ॥੪॥੬॥੨੬॥
नानक सेवि सदा हरि गुणी गहीर ॥४॥६॥२६॥

हे नानक सदा भगवन्तं सेवां कुरु; गौरवपूर्णगुणनिधिः सः। ||४||६||२६||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੩ ॥
गउड़ी गुआरेरी महला ३ ॥

गौरी ग्वारायरी, तृतीय मेहलः : १.

ਸੋ ਕਿਉ ਵਿਸਰੈ ਜਿਸ ਕੇ ਜੀਅ ਪਰਾਨਾ ॥
सो किउ विसरै जिस के जीअ पराना ॥

यस्य आत्मा प्राणः प्राणश्च यस्य तस्यैव विस्मर्यते किमर्थम्।

ਸੋ ਕਿਉ ਵਿਸਰੈ ਸਭ ਮਾਹਿ ਸਮਾਨਾ ॥
सो किउ विसरै सभ माहि समाना ॥

सर्वव्यापीं तं किमर्थं विस्मरन्ति ?

ਜਿਤੁ ਸੇਵਿਐ ਦਰਗਹ ਪਤਿ ਪਰਵਾਨਾ ॥੧॥
जितु सेविऐ दरगह पति परवाना ॥१॥

तस्य सेवां कुर्वन् भगवतः प्राङ्गणे सम्मानितः, स्वीकृतः च भवति। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਵਿਟਹੁ ਬਲਿ ਜਾਉ ॥
हरि के नाम विटहु बलि जाउ ॥

अहं भगवतः नाम यज्ञः अस्मि।

ਤੂੰ ਵਿਸਰਹਿ ਤਦਿ ਹੀ ਮਰਿ ਜਾਉ ॥੧॥ ਰਹਾਉ ॥
तूं विसरहि तदि ही मरि जाउ ॥१॥ रहाउ ॥

यदि अहं त्वां विस्मरिष्यामि तर्हि तस्मिन् एव क्षणे अहं म्रियिष्यामि । ||१||विराम||

ਤਿਨ ਤੂੰ ਵਿਸਰਹਿ ਜਿ ਤੁਧੁ ਆਪਿ ਭੁਲਾਏ ॥
तिन तूं विसरहि जि तुधु आपि भुलाए ॥

त्वां विस्मरन्ति ये त्वया स्वयं भ्रष्टाः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430