मूढाः दर्शयित्वा भक्तिपूजां कुर्वन्ति;
नृत्यन्ति नृत्यन्ति च परितः कूर्दन्ति, परन्तु ते केवलं घोरदुःखेन एव दुःखं प्राप्नुवन्ति।
नृत्येन कूर्दनेन च भक्तिपूजा न क्रियते ।
शब्दवचने तु म्रियते, भक्तिपूजां लभते। ||३||
भगवान् स्वभक्तानां कान्ता; सः तान् भक्तिपूजां कर्तुं प्रेरयति।
सत्या भक्तिपूजा अन्तःतः स्वार्थस्य, अभिमानस्य च निराकरणं भवति ।
मम सच्चिदानन्दः सर्वान् मार्गान् साधनान् च जानाति।
नानकं क्षमते नाम परिचिनोति। ||४||४||२४||
गौरी ग्वारायरी, तृतीय मेहलः : १.
यदा कश्चित् स्वस्य मनः हन्ति वशं करोति तदा तस्य भ्रमणशीलः स्वभावः अपि वशीकृतः भवति ।
तादृशमृत्युं विना कथं भगवन्तं लभ्यते ।
मनसः वधस्य औषधं कतिचन एव जानन्ति।
शब्दवचने यस्य मनः म्रियते, तं अवगच्छति। ||१||
येषां क्षमते तेभ्यः महत्त्वं प्रयच्छति।
गुरुप्रसादेन भगवान् मनसः अन्तः वसितुं आगच्छति। ||१||विराम||
गुरमुखः सत्कर्म करणं अभ्यासं करोति;
एवं सः एतत् मनः अवगन्तुम् आगच्छति।
मद्यमत्तं गज इव मनः |
गुरुः दण्डः यः तं नियन्त्रयति, मार्गं च दर्शयति। ||२||
मनः अनियंत्रितम् अस्ति; कथं दुर्लभाः सन्ति ये तत् वशयन्ति।
ये स्थावरं चालयन्ति ते शुद्धाः भवन्ति।
गुरमुखाः अस्य मनः अलङ्कारयन्ति शोभन्ते च।
अहङ्कारं भ्रष्टाचारं च अन्तःतः निर्मूलयन्ति। ||३||
ये पूर्वनिर्दिष्टेन दैवेन भगवत्संयोगे संयुताः ।
पुनः कदापि तस्मात् विरक्ताः न भवन्ति; ते शबादमग्नाः भवन्ति।
स्वयम् स्वशक्तिं जानाति विभुम्।
हे नानक गुरमुख साक्षात्करो नाम भगवतः नाम। ||४||५||२५||
गौरी ग्वारायरी, तृतीय मेहलः : १.
अहङ्कारेण सम्पूर्णं जगत् उन्मत्तं जातम्।
द्वन्द्वप्रेमयां संशयमोहितं भ्रमति।
मनः महतीं चिन्ता विक्षिप्तं भवति; न कश्चित् स्वस्य आत्मनः परिचिनोति।
स्वकार्येषु व्यस्ताः निशादिनानि च गच्छन्ति । ||१||
ध्यायन्तु भगवन्तं हृदये दैवभ्रातरः।
गुरमुखस्य जिह्वा भगवतः उदात्ततत्त्वस्य आस्वादनं करोति। ||१||विराम||
गुरमुखाः स्वहृदयेषु भगवन्तं परिचिनोति;
ते जगतः जीवनं भगवतः सेवां कुर्वन्ति। चतुर्युगेषु ते प्रसिद्धाः सन्ति।
अहङ्कारं वशं कुर्वन्ति, गुरुस्य शबदस्य वचनं च साक्षात्कयन्ति।
ईश्वरः दैवस्य शिल्पकारः तेषां उपरि स्वस्य दयां वर्षयति। ||२||
सत्यं ये गुरुशब्दस्य वचने विलीनाः भवन्ति;
ते स्वस्य भ्रमणशीलं मनः नियन्त्र्य स्थिरं धारयन्ति।
नाम भगवतः नाम नव निधिः । गुरुतः प्राप्यते ।
भगवतः प्रसादेन भगवान् मनसि निवसितुं आगच्छति। ||३||
राम राम नाम जपन् शान्तं शान्तं च शरीरं भवति।
गभीरं वसति - मृत्युदुःखं तं न स्पृशति।
सः एव अस्माकं प्रभुः, गुरुः च अस्ति; सः स्वस्य सल्लाहकारः अस्ति।
हे नानक सदा भगवन्तं सेवां कुरु; गौरवपूर्णगुणनिधिः सः। ||४||६||२६||
गौरी ग्वारायरी, तृतीय मेहलः : १.
यस्य आत्मा प्राणः प्राणश्च यस्य तस्यैव विस्मर्यते किमर्थम्।
सर्वव्यापीं तं किमर्थं विस्मरन्ति ?
तस्य सेवां कुर्वन् भगवतः प्राङ्गणे सम्मानितः, स्वीकृतः च भवति। ||१||
अहं भगवतः नाम यज्ञः अस्मि।
यदि अहं त्वां विस्मरिष्यामि तर्हि तस्मिन् एव क्षणे अहं म्रियिष्यामि । ||१||विराम||
त्वां विस्मरन्ति ये त्वया स्वयं भ्रष्टाः ।