सत्यं तु न वृद्धं भवति; सितं च सति पुनः कदापि न विदीर्णम्।
नानक भगवान् गुरुः सत्यानां सत्यतमः। तं ध्यायमानाः तं पश्यामः। ||१||
प्रथमः मेहलः : १.
छूरी सत्यं तस्य इस्पातं च सर्वथा सत्यम्।
अस्य कृतिः अतुलनीयरूपेण सुन्दरः अस्ति ।
शाबादस्य पिष्टशिलायां तीक्ष्णं भवति।
गुणस्य स्कन्धे स्थाप्यते।
तेन सह शेखः हन्ति चेत् ।
तदा लोभस्य रक्तं बहिः प्रसृतं भविष्यति।
एवं विधिवत् वधः, भगवता आसक्तः भविष्यति।
भगवद्द्वारे नानक भगवद्दर्शने लीनः। ||२||
प्रथमः मेहलः : १.
कटिभागे सुन्दरः खड्गः लम्बते, त्वं च तादृशं सुन्दरं अश्वं आरुह्य ।
परन्तु अत्यधिकं गर्वः मा भवतु; हे नानक शिरः प्रथमं पततु भूमौ । ||३||
पौरी : १.
ते एव गुरमुखरूपेण गच्छन्ति, ये सत्संगते, सत्यसङ्घे शब्दं प्राप्नुवन्ति।
सत्यं भगवन्तं ध्यायन्तः सत्यवादिनः भवन्ति; ते भगवतः धनस्य आपूर्तिं वस्त्रेण वहन्ति।
भक्ताः सुन्दराः दृश्यन्ते, भगवतः स्तुतिं गायन्ति; गुरुशिक्षां अनुसृत्य स्थिराः अपरिवर्तकाः च भवन्ति।
ते मनसि चिन्तनरत्नं, गुरुस्य शबदस्य च उदात्ततमं वचनं निक्षिपन्ति।
सः स्वयमेव स्वस्य संघे एकीभवति; स एव महिमामहात्म्यं प्रयच्छति। ||१९||
सलोक, तृतीय मेहल : १.
सर्वे आशापूरिताः सन्ति; कदापि कोऽपि आशा मुक्तः न भवति।
एकस्य जन्मनः धन्यः नानक जीवितस्य मृतस्य तिष्ठति । ||१||
तृतीय मेहलः १.
आशायाः हस्ते किमपि नास्ति। कथं निराश्रया भवितुमर्हति ?
अयं दरिद्रः जीवः किं कर्तुं शक्नोति ? भगवता एव भ्रमः सृजति। ||२||
पौरी : १.
शापितं जीवनं जगति, सत्यनाम विना।
ईश्वरः दातृणां महान् दाता अस्ति। तस्य धनं स्थायि अपरिवर्तनीयम्।
स विनयः निर्मलः, यः एकैकेन प्राणेन भगवन्तं भजति।
एकं दुर्गमं प्रभुं, अन्तःज्ञं, हृदयानां अन्वेषकं, स्पन्दनं कुरु जिह्वाया।
सः सर्वत्र सर्वव्यापी अस्ति। नानकं तस्य यज्ञः । ||२०||
सलोक, प्रथम मेहल : १.
सत्यगुरुसरोवरस्य, आत्मा हंसस्य च संयोगः आदौ एव भगवतः इच्छाप्रीत्या पूर्वनिर्धारितः आसीत्।
हीरकाः अस्मिन् सरसि सन्ति; ते हंसानाम् अन्नं भवन्ति।
क्रेनाः काकाः च अतीव बुद्धिमन्तः स्युः, परन्तु ते अस्मिन् सरसि न तिष्ठन्ति ।
तत्र स्वभोजनं न विन्दन्ति; तेषां भोजनं भिन्नम् अस्ति।
सत्याभ्यासं कुर्वन् सत्येश्वरः लभ्यते। मिथ्या इति मिथ्याभिमानम्।
हे नानक ते एव सत्यगुरुं मिलन्ति भगवतः आज्ञापूर्वकं तथा पूर्वनियतम्। ||१||
प्रथमः मेहलः : १.
मम प्रभुः गुरुः च अमलः, यथा तम् चिन्तयन्तः।
ननक तं सेवस्व यो ददति सदा नित्यम् |
हे नानक, तस्य सेवां कुरु; तस्य सेवनाद् दुःखं निवर्तते।
दोषा दोषाश्च विलुप्ताः भवन्ति, गुणाः च तेषां स्थानं गृह्णन्ति; मनसि निवसितुं शान्तिः आगच्छति। ||२||
पौरी : १.
सः एव सर्वव्यापी अस्ति; सः स्वयं समाधिगहनावस्थायां लीनः भवति।
सः एव उपदिशति; गुरमुखः तृप्तः पूर्णः च भवति।
केचन, सः प्रान्तरे भ्रमणं जनयति, अन्ये तु तस्य भक्तिपूजने प्रतिबद्धाः।
स एव अवगच्छति, यं भगवता अवगन्तुं करोति; स्वयं मर्त्यान् स्वनाम्नि सङ्गच्छति।
नानक ध्यात्वा नाम भगवतः सत्यं माहात्म्यं लभते। ||२१||१|| सुध||