श्री गुरु ग्रन्थ साहिबः

पुटः - 956


ਸਚੁ ਪੁਰਾਣਾ ਹੋਵੈ ਨਾਹੀ ਸੀਤਾ ਕਦੇ ਨ ਪਾਟੈ ॥
सचु पुराणा होवै नाही सीता कदे न पाटै ॥

सत्यं तु न वृद्धं भवति; सितं च सति पुनः कदापि न विदीर्णम्।

ਨਾਨਕ ਸਾਹਿਬੁ ਸਚੋ ਸਚਾ ਤਿਚਰੁ ਜਾਪੀ ਜਾਪੈ ॥੧॥
नानक साहिबु सचो सचा तिचरु जापी जापै ॥१॥

नानक भगवान् गुरुः सत्यानां सत्यतमः। तं ध्यायमानाः तं पश्यामः। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਚ ਕੀ ਕਾਤੀ ਸਚੁ ਸਭੁ ਸਾਰੁ ॥
सच की काती सचु सभु सारु ॥

छूरी सत्यं तस्य इस्पातं च सर्वथा सत्यम्।

ਘਾੜਤ ਤਿਸ ਕੀ ਅਪਰ ਅਪਾਰ ॥
घाड़त तिस की अपर अपार ॥

अस्य कृतिः अतुलनीयरूपेण सुन्दरः अस्ति ।

ਸਬਦੇ ਸਾਣ ਰਖਾਈ ਲਾਇ ॥
सबदे साण रखाई लाइ ॥

शाबादस्य पिष्टशिलायां तीक्ष्णं भवति।

ਗੁਣ ਕੀ ਥੇਕੈ ਵਿਚਿ ਸਮਾਇ ॥
गुण की थेकै विचि समाइ ॥

गुणस्य स्कन्धे स्थाप्यते।

ਤਿਸ ਦਾ ਕੁਠਾ ਹੋਵੈ ਸੇਖੁ ॥
तिस दा कुठा होवै सेखु ॥

तेन सह शेखः हन्ति चेत् ।

ਲੋਹੂ ਲਬੁ ਨਿਕਥਾ ਵੇਖੁ ॥
लोहू लबु निकथा वेखु ॥

तदा लोभस्य रक्तं बहिः प्रसृतं भविष्यति।

ਹੋਇ ਹਲਾਲੁ ਲਗੈ ਹਕਿ ਜਾਇ ॥
होइ हलालु लगै हकि जाइ ॥

एवं विधिवत् वधः, भगवता आसक्तः भविष्यति।

ਨਾਨਕ ਦਰਿ ਦੀਦਾਰਿ ਸਮਾਇ ॥੨॥
नानक दरि दीदारि समाइ ॥२॥

भगवद्द्वारे नानक भगवद्दर्शने लीनः। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਕਮਰਿ ਕਟਾਰਾ ਬੰਕੁੜਾ ਬੰਕੇ ਕਾ ਅਸਵਾਰੁ ॥
कमरि कटारा बंकुड़ा बंके का असवारु ॥

कटिभागे सुन्दरः खड्गः लम्बते, त्वं च तादृशं सुन्दरं अश्वं आरुह्य ।

ਗਰਬੁ ਨ ਕੀਜੈ ਨਾਨਕਾ ਮਤੁ ਸਿਰਿ ਆਵੈ ਭਾਰੁ ॥੩॥
गरबु न कीजै नानका मतु सिरि आवै भारु ॥३॥

परन्तु अत्यधिकं गर्वः मा भवतु; हे नानक शिरः प्रथमं पततु भूमौ । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸੋ ਸਤਸੰਗਤਿ ਸਬਦਿ ਮਿਲੈ ਜੋ ਗੁਰਮੁਖਿ ਚਲੈ ॥
सो सतसंगति सबदि मिलै जो गुरमुखि चलै ॥

ते एव गुरमुखरूपेण गच्छन्ति, ये सत्संगते, सत्यसङ्घे शब्दं प्राप्नुवन्ति।

ਸਚੁ ਧਿਆਇਨਿ ਸੇ ਸਚੇ ਜਿਨ ਹਰਿ ਖਰਚੁ ਧਨੁ ਪਲੈ ॥
सचु धिआइनि से सचे जिन हरि खरचु धनु पलै ॥

सत्यं भगवन्तं ध्यायन्तः सत्यवादिनः भवन्ति; ते भगवतः धनस्य आपूर्तिं वस्त्रेण वहन्ति।

ਭਗਤ ਸੋਹਨਿ ਗੁਣ ਗਾਵਦੇ ਗੁਰਮਤਿ ਅਚਲੈ ॥
भगत सोहनि गुण गावदे गुरमति अचलै ॥

भक्ताः सुन्दराः दृश्यन्ते, भगवतः स्तुतिं गायन्ति; गुरुशिक्षां अनुसृत्य स्थिराः अपरिवर्तकाः च भवन्ति।

ਰਤਨ ਬੀਚਾਰੁ ਮਨਿ ਵਸਿਆ ਗੁਰ ਕੈ ਸਬਦਿ ਭਲੈ ॥
रतन बीचारु मनि वसिआ गुर कै सबदि भलै ॥

ते मनसि चिन्तनरत्नं, गुरुस्य शबदस्य च उदात्ततमं वचनं निक्षिपन्ति।

ਆਪੇ ਮੇਲਿ ਮਿਲਾਇਦਾ ਆਪੇ ਦੇਇ ਵਡਿਆਈ ॥੧੯॥
आपे मेलि मिलाइदा आपे देइ वडिआई ॥१९॥

सः स्वयमेव स्वस्य संघे एकीभवति; स एव महिमामहात्म्यं प्रयच्छति। ||१९||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਆਸਾ ਅੰਦਰਿ ਸਭੁ ਕੋ ਕੋਇ ਨਿਰਾਸਾ ਹੋਇ ॥
आसा अंदरि सभु को कोइ निरासा होइ ॥

सर्वे आशापूरिताः सन्ति; कदापि कोऽपि आशा मुक्तः न भवति।

ਨਾਨਕ ਜੋ ਮਰਿ ਜੀਵਿਆ ਸਹਿਲਾ ਆਇਆ ਸੋਇ ॥੧॥
नानक जो मरि जीविआ सहिला आइआ सोइ ॥१॥

एकस्य जन्मनः धन्यः नानक जीवितस्य मृतस्य तिष्ठति । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾ ਕਿਛੁ ਆਸਾ ਹਥਿ ਹੈ ਕੇਉ ਨਿਰਾਸਾ ਹੋਇ ॥
ना किछु आसा हथि है केउ निरासा होइ ॥

आशायाः हस्ते किमपि नास्ति। कथं निराश्रया भवितुमर्हति ?

ਕਿਆ ਕਰੇ ਏਹ ਬਪੁੜੀ ਜਾਂ ਭੁੋਲਾਏ ਸੋਇ ॥੨॥
किआ करे एह बपुड़ी जां भुोलाए सोइ ॥२॥

अयं दरिद्रः जीवः किं कर्तुं शक्नोति ? भगवता एव भ्रमः सृजति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧ੍ਰਿਗੁ ਜੀਵਣੁ ਸੰਸਾਰ ਸਚੇ ਨਾਮ ਬਿਨੁ ॥
ध्रिगु जीवणु संसार सचे नाम बिनु ॥

शापितं जीवनं जगति, सत्यनाम विना।

ਪ੍ਰਭੁ ਦਾਤਾ ਦਾਤਾਰ ਨਿਹਚਲੁ ਏਹੁ ਧਨੁ ॥
प्रभु दाता दातार निहचलु एहु धनु ॥

ईश्वरः दातृणां महान् दाता अस्ति। तस्य धनं स्थायि अपरिवर्तनीयम्।

ਸਾਸਿ ਸਾਸਿ ਆਰਾਧੇ ਨਿਰਮਲੁ ਸੋਇ ਜਨੁ ॥
सासि सासि आराधे निरमलु सोइ जनु ॥

स विनयः निर्मलः, यः एकैकेन प्राणेन भगवन्तं भजति।

ਅੰਤਰਜਾਮੀ ਅਗਮੁ ਰਸਨਾ ਏਕੁ ਭਨੁ ॥
अंतरजामी अगमु रसना एकु भनु ॥

एकं दुर्गमं प्रभुं, अन्तःज्ञं, हृदयानां अन्वेषकं, स्पन्दनं कुरु जिह्वाया।

ਰਵਿ ਰਹਿਆ ਸਰਬਤਿ ਨਾਨਕੁ ਬਲਿ ਜਾਈ ॥੨੦॥
रवि रहिआ सरबति नानकु बलि जाई ॥२०॥

सः सर्वत्र सर्वव्यापी अस्ति। नानकं तस्य यज्ञः । ||२०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸਰਵਰ ਹੰਸ ਧੁਰੇ ਹੀ ਮੇਲਾ ਖਸਮੈ ਏਵੈ ਭਾਣਾ ॥
सरवर हंस धुरे ही मेला खसमै एवै भाणा ॥

सत्यगुरुसरोवरस्य, आत्मा हंसस्य च संयोगः आदौ एव भगवतः इच्छाप्रीत्या पूर्वनिर्धारितः आसीत्।

ਸਰਵਰ ਅੰਦਰਿ ਹੀਰਾ ਮੋਤੀ ਸੋ ਹੰਸਾ ਕਾ ਖਾਣਾ ॥
सरवर अंदरि हीरा मोती सो हंसा का खाणा ॥

हीरकाः अस्मिन् सरसि सन्ति; ते हंसानाम् अन्नं भवन्ति।

ਬਗੁਲਾ ਕਾਗੁ ਨ ਰਹਈ ਸਰਵਰਿ ਜੇ ਹੋਵੈ ਅਤਿ ਸਿਆਣਾ ॥
बगुला कागु न रहई सरवरि जे होवै अति सिआणा ॥

क्रेनाः काकाः च अतीव बुद्धिमन्तः स्युः, परन्तु ते अस्मिन् सरसि न तिष्ठन्ति ।

ਓਨਾ ਰਿਜਕੁ ਨ ਪਇਓ ਓਥੈ ਓਨੑਾ ਹੋਰੋ ਖਾਣਾ ॥
ओना रिजकु न पइओ ओथै ओना होरो खाणा ॥

तत्र स्वभोजनं न विन्दन्ति; तेषां भोजनं भिन्नम् अस्ति।

ਸਚਿ ਕਮਾਣੈ ਸਚੋ ਪਾਈਐ ਕੂੜੈ ਕੂੜਾ ਮਾਣਾ ॥
सचि कमाणै सचो पाईऐ कूड़ै कूड़ा माणा ॥

सत्याभ्यासं कुर्वन् सत्येश्वरः लभ्यते। मिथ्या इति मिथ्याभिमानम्।

ਨਾਨਕ ਤਿਨ ਕੌ ਸਤਿਗੁਰੁ ਮਿਲਿਆ ਜਿਨਾ ਧੁਰੇ ਪੈਯਾ ਪਰਵਾਣਾ ॥੧॥
नानक तिन कौ सतिगुरु मिलिआ जिना धुरे पैया परवाणा ॥१॥

हे नानक ते एव सत्यगुरुं मिलन्ति भगवतः आज्ञापूर्वकं तथा पूर्वनियतम्। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਾਹਿਬੁ ਮੇਰਾ ਉਜਲਾ ਜੇ ਕੋ ਚਿਤਿ ਕਰੇਇ ॥
साहिबु मेरा उजला जे को चिति करेइ ॥

मम प्रभुः गुरुः च अमलः, यथा तम् चिन्तयन्तः।

ਨਾਨਕ ਸੋਈ ਸੇਵੀਐ ਸਦਾ ਸਦਾ ਜੋ ਦੇਇ ॥
नानक सोई सेवीऐ सदा सदा जो देइ ॥

ननक तं सेवस्व यो ददति सदा नित्यम् |

ਨਾਨਕ ਸੋਈ ਸੇਵੀਐ ਜਿਤੁ ਸੇਵਿਐ ਦੁਖੁ ਜਾਇ ॥
नानक सोई सेवीऐ जितु सेविऐ दुखु जाइ ॥

हे नानक, तस्य सेवां कुरु; तस्य सेवनाद् दुःखं निवर्तते।

ਅਵਗੁਣ ਵੰਞਨਿ ਗੁਣ ਰਵਹਿ ਮਨਿ ਸੁਖੁ ਵਸੈ ਆਇ ॥੨॥
अवगुण वंञनि गुण रवहि मनि सुखु वसै आइ ॥२॥

दोषा दोषाश्च विलुप्ताः भवन्ति, गुणाः च तेषां स्थानं गृह्णन्ति; मनसि निवसितुं शान्तिः आगच्छति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਆਪਿ ਵਰਤਦਾ ਆਪਿ ਤਾੜੀ ਲਾਈਅਨੁ ॥
आपे आपि वरतदा आपि ताड़ी लाईअनु ॥

सः एव सर्वव्यापी अस्ति; सः स्वयं समाधिगहनावस्थायां लीनः भवति।

ਆਪੇ ਹੀ ਉਪਦੇਸਦਾ ਗੁਰਮੁਖਿ ਪਤੀਆਈਅਨੁ ॥
आपे ही उपदेसदा गुरमुखि पतीआईअनु ॥

सः एव उपदिशति; गुरमुखः तृप्तः पूर्णः च भवति।

ਇਕਿ ਆਪੇ ਉਝੜਿ ਪਾਇਅਨੁ ਇਕਿ ਭਗਤੀ ਲਾਇਅਨੁ ॥
इकि आपे उझड़ि पाइअनु इकि भगती लाइअनु ॥

केचन, सः प्रान्तरे भ्रमणं जनयति, अन्ये तु तस्य भक्तिपूजने प्रतिबद्धाः।

ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਸੋ ਬੁਝਸੀ ਆਪੇ ਨਾਇ ਲਾਈਅਨੁ ॥
जिसु आपि बुझाए सो बुझसी आपे नाइ लाईअनु ॥

स एव अवगच्छति, यं भगवता अवगन्तुं करोति; स्वयं मर्त्यान् स्वनाम्नि सङ्गच्छति।

ਨਾਨਕ ਨਾਮੁ ਧਿਆਈਐ ਸਚੀ ਵਡਿਆਈ ॥੨੧॥੧॥ ਸੁਧੁ ॥
नानक नामु धिआईऐ सची वडिआई ॥२१॥१॥ सुधु ॥

नानक ध्यात्वा नाम भगवतः सत्यं माहात्म्यं लभते। ||२१||१|| सुध||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430