श्री गुरु ग्रन्थ साहिबः

पुटः - 673


ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਿਹ ਕਰਣੀ ਹੋਵਹਿ ਸਰਮਿੰਦਾ ਇਹਾ ਕਮਾਨੀ ਰੀਤਿ ॥
जिह करणी होवहि सरमिंदा इहा कमानी रीति ॥

तानि कर्माणि लज्जां जनयिष्यन्ति त्वया कृताभ्यासः ।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਸਾਕਤ ਕੀ ਪੂਜਾ ਐਸੀ ਦ੍ਰਿੜੑੀ ਬਿਪਰੀਤਿ ॥੧॥
संत की निंदा साकत की पूजा ऐसी द्रिड़ी बिपरीति ॥१॥

त्वं सन्तानाम् निन्दां करोषि, अविश्वासिनः निन्दकान् च भजसि; एतादृशाः भ्रष्टाः मार्गाः भवता स्वीकृताः। ||१||

ਮਾਇਆ ਮੋਹ ਭੂਲੋ ਅਵਰੈ ਹੀਤ ॥
माइआ मोह भूलो अवरै हीत ॥

माया प्रति भावात्मकसङ्गेन मोहितः त्वं अन्यवस्तूनि प्रेम्णा,

ਹਰਿਚੰਦਉਰੀ ਬਨ ਹਰ ਪਾਤ ਰੇ ਇਹੈ ਤੁਹਾਰੋ ਬੀਤ ॥੧॥ ਰਹਾਉ ॥
हरिचंदउरी बन हर पात रे इहै तुहारो बीत ॥१॥ रहाउ ॥

यथा मुग्धपुरी हरि-चन्दौरी, वा हरितपत्राणि वा - तादृशी भवतः जीवनपद्धतिः। ||१||विराम||

ਚੰਦਨ ਲੇਪ ਹੋਤ ਦੇਹ ਕਉ ਸੁਖੁ ਗਰਧਭ ਭਸਮ ਸੰਗੀਤਿ ॥
चंदन लेप होत देह कउ सुखु गरधभ भसम संगीति ॥

तस्य शरीरं चन्दनतैलेन अभिषिक्तं स्यात्, परन्तु गदः अद्यापि पङ्के लुठितुं प्रीयते ।

ਅੰਮ੍ਰਿਤ ਸੰਗਿ ਨਾਹਿ ਰੁਚ ਆਵਤ ਬਿਖੈ ਠਗਉਰੀ ਪ੍ਰੀਤਿ ॥੨॥
अंम्रित संगि नाहि रुच आवत बिखै ठगउरी प्रीति ॥२॥

सः अम्ब्रोसियल अमृतस्य न प्रीतिम् अनुभवति; अपितु भ्रष्टाचारस्य विषयुक्तं औषधं सः प्रेम करोति। ||२||

ਉਤਮ ਸੰਤ ਭਲੇ ਸੰਜੋਗੀ ਇਸੁ ਜੁਗ ਮਹਿ ਪਵਿਤ ਪੁਨੀਤ ॥
उतम संत भले संजोगी इसु जुग महि पवित पुनीत ॥

सन्तः आर्याः उदात्ताः च सन्ति; ते सौभाग्येन धन्याः भवन्ति। ते एव लोके शुद्धाः पवित्राः च सन्ति।

ਜਾਤ ਅਕਾਰਥ ਜਨਮੁ ਪਦਾਰਥ ਕਾਚ ਬਾਦਰੈ ਜੀਤ ॥੩॥
जात अकारथ जनमु पदारथ काच बादरै जीत ॥३॥

अस्य मानवजीवनस्य रत्नं काचमात्रस्य विनिमयरूपेण नष्टं व्यर्थं गच्छति । ||३||

ਜਨਮ ਜਨਮ ਕੇ ਕਿਲਵਿਖ ਦੁਖ ਭਾਗੇ ਗੁਰਿ ਗਿਆਨ ਅੰਜਨੁ ਨੇਤ੍ਰ ਦੀਤ ॥
जनम जनम के किलविख दुख भागे गुरि गिआन अंजनु नेत्र दीत ॥

असंख्यावतारानाम् पापं दुःखं च पलायन्ते, यदा गुरुः आध्यात्मिकप्रज्ञायाः चिकित्सालेपनं नेत्रेषु प्रयोजयति।

ਸਾਧਸੰਗਿ ਇਨ ਦੁਖ ਤੇ ਨਿਕਸਿਓ ਨਾਨਕ ਏਕ ਪਰੀਤ ॥੪॥੯॥
साधसंगि इन दुख ते निकसिओ नानक एक परीत ॥४॥९॥

पवित्रसङ्गे साधसंगते एतेभ्यः क्लेशेभ्यः अहं पलायितः अस्मि; नानकः एकेश्वरं प्रेम करोति। ||४||९||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਪਾਨੀ ਪਖਾ ਪੀਸਉ ਸੰਤ ਆਗੈ ਗੁਣ ਗੋਵਿੰਦ ਜਸੁ ਗਾਈ ॥
पानी पखा पीसउ संत आगै गुण गोविंद जसु गाई ॥

अहं जलं वहन् व्यजनं क्षोभयामि, सन्तानाम् कृते कुक्कुटं च पिष्टयामि; विश्वेश्वरस्य महिमा स्तुतिं गायामि।

ਸਾਸਿ ਸਾਸਿ ਮਨੁ ਨਾਮੁ ਸਮੑਾਰੈ ਇਹੁ ਬਿਸ੍ਰਾਮ ਨਿਧਿ ਪਾਈ ॥੧॥
सासि सासि मनु नामु समारै इहु बिस्राम निधि पाई ॥१॥

एकैकं निःश्वासेन मम मनः नाम भगवतः नाम स्मरति; एवं प्रकारेण शान्तिनिधिं लभते। ||१||

ਤੁਮੑ ਕਰਹੁ ਦਇਆ ਮੇਰੇ ਸਾਈ ॥
तुम करहु दइआ मेरे साई ॥

कृपां कुरु मे भगवन् गुरो च |

ਐਸੀ ਮਤਿ ਦੀਜੈ ਮੇਰੇ ਠਾਕੁਰ ਸਦਾ ਸਦਾ ਤੁਧੁ ਧਿਆਈ ॥੧॥ ਰਹਾਉ ॥
ऐसी मति दीजै मेरे ठाकुर सदा सदा तुधु धिआई ॥१॥ रहाउ ॥

एवं बोधेन मे भगवन् गुरो त्वां ध्यायामि सदा नित्यम् । ||१||विराम||

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਮੋਹੁ ਮਾਨੁ ਛੂਟੈ ਬਿਨਸਿ ਜਾਇ ਭਰਮਾਈ ॥
तुमरी क्रिपा ते मोहु मानु छूटै बिनसि जाइ भरमाई ॥

त्वत्प्रसादेन भावासक्तिः अहङ्कारः च निर्मूल्यते, संशयः च निवर्तते ।

ਅਨਦ ਰੂਪੁ ਰਵਿਓ ਸਭ ਮਧੇ ਜਤ ਕਤ ਪੇਖਉ ਜਾਈ ॥੨॥
अनद रूपु रविओ सभ मधे जत कत पेखउ जाई ॥२॥

आनन्दमूर्तिः सर्वेषु व्याप्तः व्याप्तः प्रभुः; यत्र यत्र गच्छामि तत्र तं पश्यामि। ||२||

ਤੁਮੑ ਦਇਆਲ ਕਿਰਪਾਲ ਕ੍ਰਿਪਾ ਨਿਧਿ ਪਤਿਤ ਪਾਵਨ ਗੋਸਾਈ ॥
तुम दइआल किरपाल क्रिपा निधि पतित पावन गोसाई ॥

दयालुः दयालुः करुणानिधिः पापशोधकः जगत्पतेः |

ਕੋਟਿ ਸੂਖ ਆਨੰਦ ਰਾਜ ਪਾਏ ਮੁਖ ਤੇ ਨਿਮਖ ਬੁਲਾਈ ॥੩॥
कोटि सूख आनंद राज पाए मुख ते निमख बुलाई ॥३॥

अहं कोटि-कोटि-आनन्द-आराम-राज्यानि प्राप्नोमि, यदि त्वं मां मुखेन तव नाम जपं कर्तुं प्रेरयसि, क्षणमपि। ||३||

ਜਾਪ ਤਾਪ ਭਗਤਿ ਸਾ ਪੂਰੀ ਜੋ ਪ੍ਰਭ ਕੈ ਮਨਿ ਭਾਈ ॥
जाप ताप भगति सा पूरी जो प्रभ कै मनि भाई ॥

तदेव सिद्धं जपं ध्यानं तपः भक्तिपूजां च ईश्वरस्य मनसः प्रियं भवति।

ਨਾਮੁ ਜਪਤ ਤ੍ਰਿਸਨਾ ਸਭ ਬੁਝੀ ਹੈ ਨਾਨਕ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥੪॥੧੦॥
नामु जपत त्रिसना सभ बुझी है नानक त्रिपति अघाई ॥४॥१०॥

नाम जपन् सर्वा तृष्णा कामा च तृप्ता भवति; नानकः तृप्तः पूर्णः च भवति। ||४||१०||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਜਿਨਿ ਕੀਨੇ ਵਸਿ ਅਪੁਨੈ ਤ੍ਰੈ ਗੁਣ ਭਵਣ ਚਤੁਰ ਸੰਸਾਰਾ ॥
जिनि कीने वसि अपुनै त्रै गुण भवण चतुर संसारा ॥

त्रिगुणांश्चतुर्दिशं च जगतः नियन्त्रयति ।

ਜਗ ਇਸਨਾਨ ਤਾਪ ਥਾਨ ਖੰਡੇ ਕਿਆ ਇਹੁ ਜੰਤੁ ਵਿਚਾਰਾ ॥੧॥
जग इसनान ताप थान खंडे किआ इहु जंतु विचारा ॥१॥

सा यज्ञभोजनानि, स्नानानि, तपः, तीर्थानि तीर्थानि च शुद्धयति; अयं दरिद्रः किं कर्तव्यः ? ||१||

ਪ੍ਰਭ ਕੀ ਓਟ ਗਹੀ ਤਉ ਛੂਟੋ ॥
प्रभ की ओट गही तउ छूटो ॥

अहं ईश्वरस्य समर्थनं रक्षणं च गृहीतवान्, ततः अहं मुक्तः अभवम्।

ਸਾਧ ਪ੍ਰਸਾਦਿ ਹਰਿ ਹਰਿ ਹਰਿ ਗਾਏ ਬਿਖੈ ਬਿਆਧਿ ਤਬ ਹੂਟੋ ॥੧॥ ਰਹਾਉ ॥
साध प्रसादि हरि हरि हरि गाए बिखै बिआधि तब हूटो ॥१॥ रहाउ ॥

पवित्रसन्तानाम् अनुग्रहेण अहं भगवतः स्तुतिं हरं हरं हरं गायितवान्, मम पापं दुःखं च अपहृतम्। ||१||विराम||

ਨਹ ਸੁਣੀਐ ਨਹ ਮੁਖ ਤੇ ਬਕੀਐ ਨਹ ਮੋਹੈ ਉਹ ਡੀਠੀ ॥
नह सुणीऐ नह मुख ते बकीऐ नह मोहै उह डीठी ॥

सा न श्रूयते - सा मुखेन न वदति; सा मर्त्यानां लोभयन्त्याः न दृश्यते।

ਐਸੀ ਠਗਉਰੀ ਪਾਇ ਭੁਲਾਵੈ ਮਨਿ ਸਭ ਕੈ ਲਾਗੈ ਮੀਠੀ ॥੨॥
ऐसी ठगउरी पाइ भुलावै मनि सभ कै लागै मीठी ॥२॥

सा स्वस्य मादकं औषधं प्रयच्छति, तथा च तान् भ्रमयति; एवं सर्वेषां मनसि मधुरा इव दृश्यते। ||२||

ਮਾਇ ਬਾਪ ਪੂਤ ਹਿਤ ਭ੍ਰਾਤਾ ਉਨਿ ਘਰਿ ਘਰਿ ਮੇਲਿਓ ਦੂਆ ॥
माइ बाप पूत हित भ्राता उनि घरि घरि मेलिओ दूआ ॥

प्रत्येकं गृहे सा मातृपितृसन्ततिमित्रभ्रातृभ्रातृषु द्वैतभावं रोपितवती अस्ति ।

ਕਿਸ ਹੀ ਵਾਧਿ ਘਾਟਿ ਕਿਸ ਹੀ ਪਹਿ ਸਗਲੇ ਲਰਿ ਲਰਿ ਮੂਆ ॥੩॥
किस ही वाधि घाटि किस ही पहि सगले लरि लरि मूआ ॥३॥

केषाञ्चन अधिकं, केषाञ्चन न्यूनं च; युध्यन्ति युध्यन्ति च, मृत्युपर्यन्तं। ||३||

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਅਪੁਨੇ ਜਿਨਿ ਇਹੁ ਚਲਤੁ ਦਿਖਾਇਆ ॥
हउ बलिहारी सतिगुर अपुने जिनि इहु चलतु दिखाइआ ॥

अहं यज्ञोऽस्मि मम सच्चिगुरोः, येन मे एतत् अद्भुतं नाटकं दर्शितम्।

ਗੂਝੀ ਭਾਹਿ ਜਲੈ ਸੰਸਾਰਾ ਭਗਤ ਨ ਬਿਆਪੈ ਮਾਇਆ ॥੪॥
गूझी भाहि जलै संसारा भगत न बिआपै माइआ ॥४॥

अनेन गुप्ताग्निना जगत् भक्ष्यते, माया तु भगवद्भक्तेषु न लप्यते। ||४||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਮਹਾ ਸੁਖੁ ਪਾਇਆ ਸਗਲੇ ਬੰਧਨ ਕਾਟੇ ॥
संत प्रसादि महा सुखु पाइआ सगले बंधन काटे ॥

सन्तप्रसादेन परं आनन्दं लब्धं मे सर्वबन्धनानि भग्नाः ।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਨਾਨਕ ਧਨੁ ਪਾਇਆ ਅਪੁਨੈ ਘਰਿ ਲੈ ਆਇਆ ਖਾਟੇ ॥੫॥੧੧॥
हरि हरि नामु नानक धनु पाइआ अपुनै घरि लै आइआ खाटे ॥५॥११॥

नानकः लब्धः भगवतः नाम धनं हर, हर; लाभं अर्जयित्वा इदानीं गृहं प्रत्यागतवान् । ||५||११||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਤੁਮ ਦਾਤੇ ਠਾਕੁਰ ਪ੍ਰਤਿਪਾਲਕ ਨਾਇਕ ਖਸਮ ਹਮਾਰੇ ॥
तुम दाते ठाकुर प्रतिपालक नाइक खसम हमारे ॥

दाता त्वं भगवन् पोषक मे गुरु भर्ता भगवन् |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430