श्री गुरु ग्रन्थ साहिबः

पुटः - 1405


ਤਾਰੵਉ ਸੰਸਾਰੁ ਮਾਯਾ ਮਦ ਮੋਹਿਤ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਦੀਅਉ ਸਮਰਥੁ ॥
तार्यउ संसारु माया मद मोहित अंम्रित नामु दीअउ समरथु ॥

ब्रह्माण्डं मायायाः मद्येन मत्तं भवति, परन्तु तस्य त्राणं जातम्; सर्वशक्तिमान् गुरुः नामस्य अम्ब्रोसियल अमृतेन आशीर्वादं दत्तवान्।

ਫੁਨਿ ਕੀਰਤਿਵੰਤ ਸਦਾ ਸੁਖ ਸੰਪਤਿ ਰਿਧਿ ਅਰੁ ਸਿਧਿ ਨ ਛੋਡਇ ਸਥੁ ॥
फुनि कीरतिवंत सदा सुख संपति रिधि अरु सिधि न छोडइ सथु ॥

तथा, स्तुतगुरुः शाश्वतशान्तिः, धनः, समृद्धिः च धन्यः अस्ति; सिद्धीनां अलौकिकाः आध्यात्मिकशक्तयः तं कदापि न त्यजन्ति।

ਦਾਨਿ ਬਡੌ ਅਤਿਵੰਤੁ ਮਹਾਬਲਿ ਸੇਵਕਿ ਦਾਸਿ ਕਹਿਓ ਇਹੁ ਤਥੁ ॥
दानि बडौ अतिवंतु महाबलि सेवकि दासि कहिओ इहु तथु ॥

तस्य उपहाराः विशालाः महान् च सन्ति; तस्य भयानकशक्तिः सर्वोपरि अस्ति। तव विनयशीलः सेवकः दासः च एतत् सत्यं वदति।

ਤਾਹਿ ਕਹਾ ਪਰਵਾਹ ਕਾਹੂ ਕੀ ਜਾ ਕੈ ਬਸੀਸਿ ਧਰਿਓ ਗੁਰਿ ਹਥੁ ॥੭॥੪੯॥
ताहि कहा परवाह काहू की जा कै बसीसि धरिओ गुरि हथु ॥७॥४९॥

एकः, यस्य शिरसि गुरुः हस्तं स्थापितवान् - केन विषये सः चिन्तितः भवेत्? ||७||४९||

ਤੀਨਿ ਭਵਨ ਭਰਪੂਰਿ ਰਹਿਓ ਸੋਈ ॥
तीनि भवन भरपूरि रहिओ सोई ॥

सः सर्वथा व्याप्तः, त्रिक्षेत्रेषु व्याप्तः च अस्ति;

ਅਪਨ ਸਰਸੁ ਕੀਅਉ ਨ ਜਗਤ ਕੋਈ ॥
अपन सरसु कीअउ न जगत कोई ॥

सर्वेषु लोकेषु स्वसदृशः अन्यः न सृष्टः।

ਆਪੁਨ ਆਪੁ ਆਪ ਹੀ ਉਪਾਯਉ ॥
आपुन आपु आप ही उपायउ ॥

सः एव स्वयमेव सृष्टवान् ।

ਸੁਰਿ ਨਰ ਅਸੁਰ ਅੰਤੁ ਨਹੀ ਪਾਯਉ ॥
सुरि नर असुर अंतु नही पायउ ॥

तस्य सीमां न लब्धाः स्वर्गदूताः मानवाः राक्षसाः च ।

ਪਾਯਉ ਨਹੀ ਅੰਤੁ ਸੁਰੇ ਅਸੁਰਹ ਨਰ ਗਣ ਗੰਧ੍ਰਬ ਖੋਜੰਤ ਫਿਰੇ ॥
पायउ नही अंतु सुरे असुरह नर गण गंध्रब खोजंत फिरे ॥

स्वर्गदूताः, राक्षसाः, मानवाः च तस्य सीमां न प्राप्नुवन्; स्वर्गवाचकाः आकाशगायकाः च तं अन्वेष्य भ्रमन्ति।

ਅਬਿਨਾਸੀ ਅਚਲੁ ਅਜੋਨੀ ਸੰਭਉ ਪੁਰਖੋਤਮੁ ਅਪਾਰ ਪਰੇ ॥
अबिनासी अचलु अजोनी संभउ पुरखोतमु अपार परे ॥

नित्यमक्षरम् अचलम् अविचलम्, अजातम्, स्वयम्, आत्मनः आदिः सत्त्वम्, अनन्तस्य अनन्तम्,

ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ਸਦਾ ਸੋਈ ਸਰਬ ਜੀਅ ਮਨਿ ਧੵਾਇਯਉ ॥
करण कारण समरथु सदा सोई सरब जीअ मनि ध्याइयउ ॥

the Eternal All-powerful Cause of causes - सर्वे भूताः तं मनसि ध्यायन्ति।

ਸ੍ਰੀ ਗੁਰ ਰਾਮਦਾਸ ਜਯੋ ਜਯ ਜਗ ਮਹਿ ਤੈ ਹਰਿ ਪਰਮ ਪਦੁ ਪਾਇਯਉ ॥੧॥
स्री गुर रामदास जयो जय जग महि तै हरि परम पदु पाइयउ ॥१॥

हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||१||

ਸਤਿਗੁਰਿ ਨਾਨਕਿ ਭਗਤਿ ਕਰੀ ਇਕ ਮਨਿ ਤਨੁ ਮਨੁ ਧਨੁ ਗੋਬਿੰਦ ਦੀਅਉ ॥
सतिगुरि नानकि भगति करी इक मनि तनु मनु धनु गोबिंद दीअउ ॥

नानकः सच्चः गुरुः ईश्वरं एकचित्ततया पूजयति; शरीरं मनः धनं च विश्वेश्वराय समर्पयति ।

ਅੰਗਦਿ ਅਨੰਤ ਮੂਰਤਿ ਨਿਜ ਧਾਰੀ ਅਗਮ ਗੵਾਨਿ ਰਸਿ ਰਸੵਉ ਹੀਅਉ ॥
अंगदि अनंत मूरति निज धारी अगम ग्यानि रसि रस्यउ हीअउ ॥

अनन्तेश्वरः स्वप्रतिमां गुरुअङ्गदं निरूपितवान्। हृदये सः अगाहस्य भगवतः आध्यात्मिकप्रज्ञायां रमते।

ਗੁਰਿ ਅਮਰਦਾਸਿ ਕਰਤਾਰੁ ਕੀਅਉ ਵਸਿ ਵਾਹੁ ਵਾਹੁ ਕਰਿ ਧੵਾਇਯਉ ॥
गुरि अमरदासि करतारु कीअउ वसि वाहु वाहु करि ध्याइयउ ॥

गुरु अमर दासः प्रजापतिं प्रभुं स्वस्य वशं आनयत्। वाहो ! वाहो ! तस्य ध्यानं कुरु !

ਸ੍ਰੀ ਗੁਰ ਰਾਮਦਾਸ ਜਯੋ ਜਯ ਜਗ ਮਹਿ ਤੈ ਹਰਿ ਪਰਮ ਪਦੁ ਪਾਇਯਉ ॥੨॥
स्री गुर रामदास जयो जय जग महि तै हरि परम पदु पाइयउ ॥२॥

हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||२||

ਨਾਰਦੁ ਧ੍ਰੂ ਪ੍ਰਹਲਾਦੁ ਸੁਦਾਮਾ ਪੁਬ ਭਗਤ ਹਰਿ ਕੇ ਜੁ ਗਣੰ ॥
नारदु ध्रू प्रहलादु सुदामा पुब भगत हरि के जु गणं ॥

नारदः, ध्रुवः, प्रह्लादः, सुदामा च अतीतानां भगवतः भक्तानां मध्ये गणिताः सन्ति ।

ਅੰਬਰੀਕੁ ਜਯਦੇਵ ਤ੍ਰਿਲੋਚਨੁ ਨਾਮਾ ਅਵਰੁ ਕਬੀਰੁ ਭਣੰ ॥
अंबरीकु जयदेव त्रिलोचनु नामा अवरु कबीरु भणं ॥

अम्ब्रेक्, जयदवः, त्रिलोचनः, नाम दयवः, कबीरः च स्मर्यन्ते ।

ਤਿਨ ਕੌ ਅਵਤਾਰੁ ਭਯਉ ਕਲਿ ਭਿੰਤਰਿ ਜਸੁ ਜਗਤ੍ਰ ਪਰਿ ਛਾਇਯਉ ॥
तिन कौ अवतारु भयउ कलि भिंतरि जसु जगत्र परि छाइयउ ॥

अस्मिन् कलियुगस्य कृष्णयुगे अवताराः अभवन्; तेषां स्तुतिः सर्वेषु जगति प्रसृता अस्ति।

ਸ੍ਰੀ ਗੁਰ ਰਾਮਦਾਸ ਜਯੋ ਜਯ ਜਗ ਮਹਿ ਤੈ ਹਰਿ ਪਰਮ ਪਦੁ ਪਾਇਯਉ ॥੩॥
स्री गुर रामदास जयो जय जग महि तै हरि परम पदु पाइयउ ॥३॥

हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||३||

ਮਨਸਾ ਕਰਿ ਸਿਮਰੰਤ ਤੁਝੈ ਨਰ ਕਾਮੁ ਕ੍ਰੋਧੁ ਮਿਟਿਅਉ ਜੁ ਤਿਣੰ ॥
मनसा करि सिमरंत तुझै नर कामु क्रोधु मिटिअउ जु तिणं ॥

ये त्वां स्मरणं मनसा अन्तः ध्यायन्ति - तेषां मैथुनकामक्रोधः अपहृतः भवति।

ਬਾਚਾ ਕਰਿ ਸਿਮਰੰਤ ਤੁਝੈ ਤਿਨੑ ਦੁਖੁ ਦਰਿਦ੍ਰੁ ਮਿਟਯਉ ਜੁ ਖਿਣੰ ॥
बाचा करि सिमरंत तुझै तिन दुखु दरिद्रु मिटयउ जु खिणं ॥

ये त्वां वचनेन ध्यानेन स्मरन्ति, ते क्षणमात्रेण दारिद्र्यदुःखं च मुक्ताः भवन्ति।

ਕਰਮ ਕਰਿ ਤੁਅ ਦਰਸ ਪਰਸ ਪਾਰਸ ਸਰ ਬਲੵ ਭਟ ਜਸੁ ਗਾਇਯਉ ॥
करम करि तुअ दरस परस पारस सर बल्य भट जसु गाइयउ ॥

ये भवतः दर्शनस्य धन्यदृष्टिं प्राप्नुवन्ति, तेषां सत्कर्मकर्मणा, ते दार्शनिकशिलां स्पृशन्ति, कविं BALL इव भवतः स्तुतिं गायन्ति।

ਸ੍ਰੀ ਗੁਰ ਰਾਮਦਾਸ ਜਯੋ ਜਯ ਜਗ ਮਹਿ ਤੈ ਹਰਿ ਪਰਮ ਪਦੁ ਪਾਇਯਉ ॥੪॥
स्री गुर रामदास जयो जय जग महि तै हरि परम पदु पाइयउ ॥४॥

हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||४||

ਜਿਹ ਸਤਿਗੁਰ ਸਿਮਰੰਤ ਨਯਨ ਕੇ ਤਿਮਰ ਮਿਟਹਿ ਖਿਨੁ ॥
जिह सतिगुर सिमरंत नयन के तिमर मिटहि खिनु ॥

ये सत्यगुरुं स्मरणेन ध्यायन्ति - तेषां चक्षुषः अन्धकारः क्षणमात्रेण निष्क्रान्तः भवति।

ਜਿਹ ਸਤਿਗੁਰ ਸਿਮਰੰਥਿ ਰਿਦੈ ਹਰਿ ਨਾਮੁ ਦਿਨੋ ਦਿਨੁ ॥
जिह सतिगुर सिमरंथि रिदै हरि नामु दिनो दिनु ॥

ये हृदि सच्चिगुरुं स्मरणेन ध्यायन्ति, ते भगवतः नाम्ना धन्याः भवन्ति, दिने दिने।

ਜਿਹ ਸਤਿਗੁਰ ਸਿਮਰੰਥਿ ਜੀਅ ਕੀ ਤਪਤਿ ਮਿਟਾਵੈ ॥
जिह सतिगुर सिमरंथि जीअ की तपति मिटावै ॥

ये स्वात्मनाभ्यन्तरे सत्यगुरुं स्मरणेन ध्यायन्ति - तेषां कृते कामाग्निः निष्प्रभः भवति।

ਜਿਹ ਸਤਿਗੁਰ ਸਿਮਰੰਥਿ ਰਿਧਿ ਸਿਧਿ ਨਵ ਨਿਧਿ ਪਾਵੈ ॥
जिह सतिगुर सिमरंथि रिधि सिधि नव निधि पावै ॥

ये सत्यगुरुस्मरणे ध्यायन्ति, ते धनसमृद्धिभिः, अलौकिकैः आध्यात्मिकशक्तैः नवनिधिभिः च धन्याः भवन्ति।

ਸੋਈ ਰਾਮਦਾਸੁ ਗੁਰੁ ਬਲੵ ਭਣਿ ਮਿਲਿ ਸੰਗਤਿ ਧੰਨਿ ਧੰਨਿ ਕਰਹੁ ॥
सोई रामदासु गुरु बल्य भणि मिलि संगति धंनि धंनि करहु ॥

So speaks BALL the poet: धन्यः गुरु राम दासः; संगत, सङ्घं सम्मिलितं कृत्वा तं धन्यं महान् च वदन्तु।

ਜਿਹ ਸਤਿਗੁਰ ਲਗਿ ਪ੍ਰਭੁ ਪਾਈਐ ਸੋ ਸਤਿਗੁਰੁ ਸਿਮਰਹੁ ਨਰਹੁ ॥੫॥੫੪॥
जिह सतिगुर लगि प्रभु पाईऐ सो सतिगुरु सिमरहु नरहु ॥५॥५४॥

सत्यं गुरुं ध्यायन्तु येन भगवान् लभ्यते। ||५||५४||

ਜਿਨਿ ਸਬਦੁ ਕਮਾਇ ਪਰਮ ਪਦੁ ਪਾਇਓ ਸੇਵਾ ਕਰਤ ਨ ਛੋਡਿਓ ਪਾਸੁ ॥
जिनि सबदु कमाइ परम पदु पाइओ सेवा करत न छोडिओ पासु ॥

शाबादस्य वचनं जीवन् सः परमं पदं प्राप्तवान्; निःस्वार्थसेवां कुर्वन् गुरु अमरदासस्य पक्षं न त्यक्तवान्।

ਤਾ ਤੇ ਗਉਹਰੁ ਗੵਾਨ ਪ੍ਰਗਟੁ ਉਜੀਆਰਉ ਦੁਖ ਦਰਿਦ੍ਰ ਅੰਧੵਾਰ ਕੋ ਨਾਸੁ ॥
ता ते गउहरु ग्यान प्रगटु उजीआरउ दुख दरिद्र अंध्यार को नासु ॥

तस्मात् सेवातः आध्यात्मिकप्रज्ञारत्नात् प्रकाशः दीप्तः उज्ज्वलः च प्रकाशते; तया दुःखं दारिद्र्यं अन्धकारं च नाशितम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430