ब्रह्माण्डं मायायाः मद्येन मत्तं भवति, परन्तु तस्य त्राणं जातम्; सर्वशक्तिमान् गुरुः नामस्य अम्ब्रोसियल अमृतेन आशीर्वादं दत्तवान्।
तथा, स्तुतगुरुः शाश्वतशान्तिः, धनः, समृद्धिः च धन्यः अस्ति; सिद्धीनां अलौकिकाः आध्यात्मिकशक्तयः तं कदापि न त्यजन्ति।
तस्य उपहाराः विशालाः महान् च सन्ति; तस्य भयानकशक्तिः सर्वोपरि अस्ति। तव विनयशीलः सेवकः दासः च एतत् सत्यं वदति।
एकः, यस्य शिरसि गुरुः हस्तं स्थापितवान् - केन विषये सः चिन्तितः भवेत्? ||७||४९||
सः सर्वथा व्याप्तः, त्रिक्षेत्रेषु व्याप्तः च अस्ति;
सर्वेषु लोकेषु स्वसदृशः अन्यः न सृष्टः।
सः एव स्वयमेव सृष्टवान् ।
तस्य सीमां न लब्धाः स्वर्गदूताः मानवाः राक्षसाः च ।
स्वर्गदूताः, राक्षसाः, मानवाः च तस्य सीमां न प्राप्नुवन्; स्वर्गवाचकाः आकाशगायकाः च तं अन्वेष्य भ्रमन्ति।
नित्यमक्षरम् अचलम् अविचलम्, अजातम्, स्वयम्, आत्मनः आदिः सत्त्वम्, अनन्तस्य अनन्तम्,
the Eternal All-powerful Cause of causes - सर्वे भूताः तं मनसि ध्यायन्ति।
हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||१||
नानकः सच्चः गुरुः ईश्वरं एकचित्ततया पूजयति; शरीरं मनः धनं च विश्वेश्वराय समर्पयति ।
अनन्तेश्वरः स्वप्रतिमां गुरुअङ्गदं निरूपितवान्। हृदये सः अगाहस्य भगवतः आध्यात्मिकप्रज्ञायां रमते।
गुरु अमर दासः प्रजापतिं प्रभुं स्वस्य वशं आनयत्। वाहो ! वाहो ! तस्य ध्यानं कुरु !
हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||२||
नारदः, ध्रुवः, प्रह्लादः, सुदामा च अतीतानां भगवतः भक्तानां मध्ये गणिताः सन्ति ।
अम्ब्रेक्, जयदवः, त्रिलोचनः, नाम दयवः, कबीरः च स्मर्यन्ते ।
अस्मिन् कलियुगस्य कृष्णयुगे अवताराः अभवन्; तेषां स्तुतिः सर्वेषु जगति प्रसृता अस्ति।
हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||३||
ये त्वां स्मरणं मनसा अन्तः ध्यायन्ति - तेषां मैथुनकामक्रोधः अपहृतः भवति।
ये त्वां वचनेन ध्यानेन स्मरन्ति, ते क्षणमात्रेण दारिद्र्यदुःखं च मुक्ताः भवन्ति।
ये भवतः दर्शनस्य धन्यदृष्टिं प्राप्नुवन्ति, तेषां सत्कर्मकर्मणा, ते दार्शनिकशिलां स्पृशन्ति, कविं BALL इव भवतः स्तुतिं गायन्ति।
हे महान् परम गुरु राम दास, तव विजयः विश्वे प्रतिध्वन्यते। त्वया भगवतः परमं पदं प्राप्तम्। ||४||
ये सत्यगुरुं स्मरणेन ध्यायन्ति - तेषां चक्षुषः अन्धकारः क्षणमात्रेण निष्क्रान्तः भवति।
ये हृदि सच्चिगुरुं स्मरणेन ध्यायन्ति, ते भगवतः नाम्ना धन्याः भवन्ति, दिने दिने।
ये स्वात्मनाभ्यन्तरे सत्यगुरुं स्मरणेन ध्यायन्ति - तेषां कृते कामाग्निः निष्प्रभः भवति।
ये सत्यगुरुस्मरणे ध्यायन्ति, ते धनसमृद्धिभिः, अलौकिकैः आध्यात्मिकशक्तैः नवनिधिभिः च धन्याः भवन्ति।
So speaks BALL the poet: धन्यः गुरु राम दासः; संगत, सङ्घं सम्मिलितं कृत्वा तं धन्यं महान् च वदन्तु।
सत्यं गुरुं ध्यायन्तु येन भगवान् लभ्यते। ||५||५४||
शाबादस्य वचनं जीवन् सः परमं पदं प्राप्तवान्; निःस्वार्थसेवां कुर्वन् गुरु अमरदासस्य पक्षं न त्यक्तवान्।
तस्मात् सेवातः आध्यात्मिकप्रज्ञारत्नात् प्रकाशः दीप्तः उज्ज्वलः च प्रकाशते; तया दुःखं दारिद्र्यं अन्धकारं च नाशितम्।