जैत्श्री, चतुर्थ मेहलः १.
अहं तव बालकः अस्मि; भवतः अवस्थायाः विस्तारस्य च विषये किमपि न जानामि; अहं मूर्खः, मूर्खः, अज्ञानी च अस्मि।
हे भगवन् दयायाः वर्षणं कुरु; प्रबुद्धबुद्ध्या मां आशीर्वादं ददातु; अहं मूर्खः - मां चतुरं कुरु। ||१||
मम मनः आलस्यं निद्रालुः च अस्ति।
भगवान् हर, हर, पुण्यगुरुं मिलितुं मां नेतवान्; पवित्रं मिलित्वा शटराः विस्तृताः उद्घाटिताः सन्ति। ||विरामः||
हे गुरु, प्रत्येकं क्षणं मम हृदयं प्रेम्णा पूरय; मम प्रियस्य नाम मम जीवनस्य निःश्वासः अस्ति।
नाम विना अहं म्रियमाणः स्याम्; मम भगवतः स्वामिनः च नाम मम कृते व्यसनिनः औषधवत् अस्ति। ||२||
ये भगवतः प्रेम मनसि निक्षिपन्ति ते स्वस्य पूर्वनिर्धारितं दैवं पूरयन्ति।
तेषां पादौ एकैकं क्षणं पूजयामि; भगवान् तेषां कृते अतीव मधुरः इव दृश्यते। ||३||
मम प्रभुः गुरुः च हरः हरः स्वस्य विनयशीलस्य सेवकस्य उपरि दयां वर्षितवान्; एतावत्कालं विरक्तः सः अधुना भगवता सह पुनः संयोजितः अस्ति।
धन्यः, धन्यः सच्चः गुरुः, यः मम अन्तः भगवतः नाम नाम, रोपितवान्; सेवकः नानकः तस्य यज्ञः। ||४||३||
जैत्श्री, चतुर्थ मेहलः १.
सत्यगुरुं मे मित्रं परमं भूतं मया लब्धम् | भगवतः प्रेम स्नेहः च प्रफुल्लितः अस्ति।
माया सर्पेण मर्त्यं गृहीतम्; गुरुवचनद्वारा भगवान् विषं निष्प्रभावी करोति। ||१||
मम मनः भगवन्नामस्य उदात्ततत्त्वे सक्तम् अस्ति।
भगवता पापिनः पवित्रगुरुणा सह एकीकृत्य शुद्धाः कृताः; अधुना, ते भगवतः नाम, भगवतः उदात्ततत्त्वं च आस्वादयन्ति। ||विरामः||
धन्यं धन्यं पुण्यगुरुं मिलितानां सौभाग्यम्; पवित्रेण सह मिलित्वा ते प्रेम्णा निरपेक्षविलीनतायाः अवस्थायां केन्द्रीभवन्ति।
तेषु अन्तः कामनाग्निः शम्यते, ते च शान्तिं प्राप्नुवन्ति; ते अमलस्य भगवतः महिमा स्तुतिं गायन्ति। ||२||
ये सत्यगुरुदर्शनस्य भगवद्दर्शनं न प्राप्नुवन्ति, तेषां कृते दुर्भाग्यं पूर्वनिर्धारितं भवति।
द्वन्द्वप्रेमेण गर्भद्वारा पुनर्जन्मनि निक्षिप्ताः भवन्ति, ते च सर्वथा निरर्थकं जीवनं यापयन्ति । ||३||
भगवन्, कृपया शुद्धबोधेन मां आशीर्वादं ददातु, येन अहं पवित्रगुरुपादसेवां करोमि; भगवान् मम मधुरः इव दृश्यते।
सेवकः नानकः पवित्रस्य पादस्य रजः याचते; हे भगवन् दयालु भव, तेन मां कुरु । ||४||४||
जैत्श्री, चतुर्थ मेहलः १.
तेषां हृदये भगवतः नाम न तिष्ठति - तेषां मातरः बाँझः भवितुम् अर्हन्ति स्म।
एते शरीराणि विरक्ताः परित्यक्ताः च नाम्ना विना भ्रमन्ति; तेषां प्राणाः क्षीणाः भवन्ति, ते च दुःखेन क्रन्दन्तः म्रियन्ते। ||१||
भगवतः नाम जपस्व अन्तः भगवतः।
दयालुः भगवान् ईश्वरः हरः हरः मम दयायाः वर्षणं कृतवान्; गुरुणा मम आध्यात्मिकं प्रज्ञा प्रदत्ता, मम मनः च उपदिष्टम्। ||विरामः||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनः अत्यन्तं उदात्तं उच्चतरं च स्थानं आनयति; भगवान् सत्यगुरुद्वारा लभ्यते।
अहं यज्ञोऽस्मि मम सच्चिद्गुरोः, येन मे भगवतः गुप्तं नाम प्रकाशितम्। ||२||
महता सौभाग्येन पवित्रस्य दर्शनस्य धन्यदृष्टिः प्राप्ता; पापस्य सर्वान् कलङ्कान् दूरीकरोति।
मया लब्धः सच्चः गुरुः महान् सर्वज्ञः राजा; तेन मया सह भगवतः अनेकाः गौरवगुणाः विभक्ताः। ||३||