श्री गुरु ग्रन्थ साहिबः

पुटः - 697


ਜੈਤਸਰੀ ਮਃ ੪ ॥
जैतसरी मः ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਹਮ ਬਾਰਿਕ ਕਛੂਅ ਨ ਜਾਨਹ ਗਤਿ ਮਿਤਿ ਤੇਰੇ ਮੂਰਖ ਮੁਗਧ ਇਆਨਾ ॥
हम बारिक कछूअ न जानह गति मिति तेरे मूरख मुगध इआना ॥

अहं तव बालकः अस्मि; भवतः अवस्थायाः विस्तारस्य च विषये किमपि न जानामि; अहं मूर्खः, मूर्खः, अज्ञानी च अस्मि।

ਹਰਿ ਕਿਰਪਾ ਧਾਰਿ ਦੀਜੈ ਮਤਿ ਊਤਮ ਕਰਿ ਲੀਜੈ ਮੁਗਧੁ ਸਿਆਨਾ ॥੧॥
हरि किरपा धारि दीजै मति ऊतम करि लीजै मुगधु सिआना ॥१॥

हे भगवन् दयायाः वर्षणं कुरु; प्रबुद्धबुद्ध्या मां आशीर्वादं ददातु; अहं मूर्खः - मां चतुरं कुरु। ||१||

ਮੇਰਾ ਮਨੁ ਆਲਸੀਆ ਉਘਲਾਨਾ ॥
मेरा मनु आलसीआ उघलाना ॥

मम मनः आलस्यं निद्रालुः च अस्ति।

ਹਰਿ ਹਰਿ ਆਨਿ ਮਿਲਾਇਓ ਗੁਰੁ ਸਾਧੂ ਮਿਲਿ ਸਾਧੂ ਕਪਟ ਖੁਲਾਨਾ ॥ ਰਹਾਉ ॥
हरि हरि आनि मिलाइओ गुरु साधू मिलि साधू कपट खुलाना ॥ रहाउ ॥

भगवान् हर, हर, पुण्यगुरुं मिलितुं मां नेतवान्; पवित्रं मिलित्वा शटराः विस्तृताः उद्घाटिताः सन्ति। ||विरामः||

ਗੁਰ ਖਿਨੁ ਖਿਨੁ ਪ੍ਰੀਤਿ ਲਗਾਵਹੁ ਮੇਰੈ ਹੀਅਰੈ ਮੇਰੇ ਪ੍ਰੀਤਮ ਨਾਮੁ ਪਰਾਨਾ ॥
गुर खिनु खिनु प्रीति लगावहु मेरै हीअरै मेरे प्रीतम नामु पराना ॥

हे गुरु, प्रत्येकं क्षणं मम हृदयं प्रेम्णा पूरय; मम प्रियस्य नाम मम जीवनस्य निःश्वासः अस्ति।

ਬਿਨੁ ਨਾਵੈ ਮਰਿ ਜਾਈਐ ਮੇਰੇ ਠਾਕੁਰ ਜਿਉ ਅਮਲੀ ਅਮਲਿ ਲੁਭਾਨਾ ॥੨॥
बिनु नावै मरि जाईऐ मेरे ठाकुर जिउ अमली अमलि लुभाना ॥२॥

नाम विना अहं म्रियमाणः स्याम्; मम भगवतः स्वामिनः च नाम मम कृते व्यसनिनः औषधवत् अस्ति। ||२||

ਜਿਨ ਮਨਿ ਪ੍ਰੀਤਿ ਲਗੀ ਹਰਿ ਕੇਰੀ ਤਿਨ ਧੁਰਿ ਭਾਗ ਪੁਰਾਨਾ ॥
जिन मनि प्रीति लगी हरि केरी तिन धुरि भाग पुराना ॥

ये भगवतः प्रेम मनसि निक्षिपन्ति ते स्वस्य पूर्वनिर्धारितं दैवं पूरयन्ति।

ਤਿਨ ਹਮ ਚਰਣ ਸਰੇਵਹ ਖਿਨੁ ਖਿਨੁ ਜਿਨ ਹਰਿ ਮੀਠ ਲਗਾਨਾ ॥੩॥
तिन हम चरण सरेवह खिनु खिनु जिन हरि मीठ लगाना ॥३॥

तेषां पादौ एकैकं क्षणं पूजयामि; भगवान् तेषां कृते अतीव मधुरः इव दृश्यते। ||३||

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾ ਧਾਰੀ ਮੇਰੈ ਠਾਕੁਰਿ ਜਨੁ ਬਿਛੁਰਿਆ ਚਿਰੀ ਮਿਲਾਨਾ ॥
हरि हरि क्रिपा धारी मेरै ठाकुरि जनु बिछुरिआ चिरी मिलाना ॥

मम प्रभुः गुरुः च हरः हरः स्वस्य विनयशीलस्य सेवकस्य उपरि दयां वर्षितवान्; एतावत्कालं विरक्तः सः अधुना भगवता सह पुनः संयोजितः अस्ति।

ਧਨੁ ਧਨੁ ਸਤਿਗੁਰੁ ਜਿਨਿ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਜਨੁ ਨਾਨਕੁ ਤਿਸੁ ਕੁਰਬਾਨਾ ॥੪॥੩॥
धनु धनु सतिगुरु जिनि नामु द्रिड़ाइआ जनु नानकु तिसु कुरबाना ॥४॥३॥

धन्यः, धन्यः सच्चः गुरुः, यः मम अन्तः भगवतः नाम नाम, रोपितवान्; सेवकः नानकः तस्य यज्ञः। ||४||३||

ਜੈਤਸਰੀ ਮਹਲਾ ੪ ॥
जैतसरी महला ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਸਤਿਗੁਰੁ ਸਾਜਨੁ ਪੁਰਖੁ ਵਡ ਪਾਇਆ ਹਰਿ ਰਸਕਿ ਰਸਕਿ ਫਲ ਲਾਗਿਬਾ ॥
सतिगुरु साजनु पुरखु वड पाइआ हरि रसकि रसकि फल लागिबा ॥

सत्यगुरुं मे मित्रं परमं भूतं मया लब्धम् | भगवतः प्रेम स्नेहः च प्रफुल्लितः अस्ति।

ਮਾਇਆ ਭੁਇਅੰਗ ਗ੍ਰਸਿਓ ਹੈ ਪ੍ਰਾਣੀ ਗੁਰ ਬਚਨੀ ਬਿਸੁ ਹਰਿ ਕਾਢਿਬਾ ॥੧॥
माइआ भुइअंग ग्रसिओ है प्राणी गुर बचनी बिसु हरि काढिबा ॥१॥

माया सर्पेण मर्त्यं गृहीतम्; गुरुवचनद्वारा भगवान् विषं निष्प्रभावी करोति। ||१||

ਮੇਰਾ ਮਨੁ ਰਾਮ ਨਾਮ ਰਸਿ ਲਾਗਿਬਾ ॥
मेरा मनु राम नाम रसि लागिबा ॥

मम मनः भगवन्नामस्य उदात्ततत्त्वे सक्तम् अस्ति।

ਹਰਿ ਕੀਏ ਪਤਿਤ ਪਵਿਤ੍ਰ ਮਿਲਿ ਸਾਧ ਗੁਰ ਹਰਿ ਨਾਮੈ ਹਰਿ ਰਸੁ ਚਾਖਿਬਾ ॥ ਰਹਾਉ ॥
हरि कीए पतित पवित्र मिलि साध गुर हरि नामै हरि रसु चाखिबा ॥ रहाउ ॥

भगवता पापिनः पवित्रगुरुणा सह एकीकृत्य शुद्धाः कृताः; अधुना, ते भगवतः नाम, भगवतः उदात्ततत्त्वं च आस्वादयन्ति। ||विरामः||

ਧਨੁ ਧਨੁ ਵਡਭਾਗ ਮਿਲਿਓ ਗੁਰੁ ਸਾਧੂ ਮਿਲਿ ਸਾਧੂ ਲਿਵ ਉਨਮਨਿ ਲਾਗਿਬਾ ॥
धनु धनु वडभाग मिलिओ गुरु साधू मिलि साधू लिव उनमनि लागिबा ॥

धन्यं धन्यं पुण्यगुरुं मिलितानां सौभाग्यम्; पवित्रेण सह मिलित्वा ते प्रेम्णा निरपेक्षविलीनतायाः अवस्थायां केन्द्रीभवन्ति।

ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਬੁਝੀ ਸਾਂਤਿ ਪਾਈ ਹਰਿ ਨਿਰਮਲ ਨਿਰਮਲ ਗੁਨ ਗਾਇਬਾ ॥੨॥
त्रिसना अगनि बुझी सांति पाई हरि निरमल निरमल गुन गाइबा ॥२॥

तेषु अन्तः कामनाग्निः शम्यते, ते च शान्तिं प्राप्नुवन्ति; ते अमलस्य भगवतः महिमा स्तुतिं गायन्ति। ||२||

ਤਿਨ ਕੇ ਭਾਗ ਖੀਨ ਧੁਰਿ ਪਾਏ ਜਿਨ ਸਤਿਗੁਰ ਦਰਸੁ ਨ ਪਾਇਬਾ ॥
तिन के भाग खीन धुरि पाए जिन सतिगुर दरसु न पाइबा ॥

ये सत्यगुरुदर्शनस्य भगवद्दर्शनं न प्राप्नुवन्ति, तेषां कृते दुर्भाग्यं पूर्वनिर्धारितं भवति।

ਤੇ ਦੂਜੈ ਭਾਇ ਪਵਹਿ ਗ੍ਰਭ ਜੋਨੀ ਸਭੁ ਬਿਰਥਾ ਜਨਮੁ ਤਿਨ ਜਾਇਬਾ ॥੩॥
ते दूजै भाइ पवहि ग्रभ जोनी सभु बिरथा जनमु तिन जाइबा ॥३॥

द्वन्द्वप्रेमेण गर्भद्वारा पुनर्जन्मनि निक्षिप्ताः भवन्ति, ते च सर्वथा निरर्थकं जीवनं यापयन्ति । ||३||

ਹਰਿ ਦੇਹੁ ਬਿਮਲ ਮਤਿ ਗੁਰ ਸਾਧ ਪਗ ਸੇਵਹ ਹਮ ਹਰਿ ਮੀਠ ਲਗਾਇਬਾ ॥
हरि देहु बिमल मति गुर साध पग सेवह हम हरि मीठ लगाइबा ॥

भगवन्, कृपया शुद्धबोधेन मां आशीर्वादं ददातु, येन अहं पवित्रगुरुपादसेवां करोमि; भगवान् मम मधुरः इव दृश्यते।

ਜਨੁ ਨਾਨਕੁ ਰੇਣ ਸਾਧ ਪਗ ਮਾਗੈ ਹਰਿ ਹੋਇ ਦਇਆਲੁ ਦਿਵਾਇਬਾ ॥੪॥੪॥
जनु नानकु रेण साध पग मागै हरि होइ दइआलु दिवाइबा ॥४॥४॥

सेवकः नानकः पवित्रस्य पादस्य रजः याचते; हे भगवन् दयालु भव, तेन मां कुरु । ||४||४||

ਜੈਤਸਰੀ ਮਹਲਾ ੪ ॥
जैतसरी महला ४ ॥

जैत्श्री, चतुर्थ मेहलः १.

ਜਿਨ ਹਰਿ ਹਿਰਦੈ ਨਾਮੁ ਨ ਬਸਿਓ ਤਿਨ ਮਾਤ ਕੀਜੈ ਹਰਿ ਬਾਂਝਾ ॥
जिन हरि हिरदै नामु न बसिओ तिन मात कीजै हरि बांझा ॥

तेषां हृदये भगवतः नाम न तिष्ठति - तेषां मातरः बाँझः भवितुम् अर्हन्ति स्म।

ਤਿਨ ਸੁੰਞੀ ਦੇਹ ਫਿਰਹਿ ਬਿਨੁ ਨਾਵੈ ਓਇ ਖਪਿ ਖਪਿ ਮੁਏ ਕਰਾਂਝਾ ॥੧॥
तिन सुंञी देह फिरहि बिनु नावै ओइ खपि खपि मुए करांझा ॥१॥

एते शरीराणि विरक्ताः परित्यक्ताः च नाम्ना विना भ्रमन्ति; तेषां प्राणाः क्षीणाः भवन्ति, ते च दुःखेन क्रन्दन्तः म्रियन्ते। ||१||

ਮੇਰੇ ਮਨ ਜਪਿ ਰਾਮ ਨਾਮੁ ਹਰਿ ਮਾਝਾ ॥
मेरे मन जपि राम नामु हरि माझा ॥

भगवतः नाम जपस्व अन्तः भगवतः।

ਹਰਿ ਹਰਿ ਕ੍ਰਿਪਾਲਿ ਕ੍ਰਿਪਾ ਪ੍ਰਭਿ ਧਾਰੀ ਗੁਰਿ ਗਿਆਨੁ ਦੀਓ ਮਨੁ ਸਮਝਾ ॥ ਰਹਾਉ ॥
हरि हरि क्रिपालि क्रिपा प्रभि धारी गुरि गिआनु दीओ मनु समझा ॥ रहाउ ॥

दयालुः भगवान् ईश्वरः हरः हरः मम दयायाः वर्षणं कृतवान्; गुरुणा मम आध्यात्मिकं प्रज्ञा प्रदत्ता, मम मनः च उपदिष्टम्। ||विरामः||

ਹਰਿ ਕੀਰਤਿ ਕਲਜੁਗਿ ਪਦੁ ਊਤਮੁ ਹਰਿ ਪਾਈਐ ਸਤਿਗੁਰ ਮਾਝਾ ॥
हरि कीरति कलजुगि पदु ऊतमु हरि पाईऐ सतिगुर माझा ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः स्तुतिकीर्तनः अत्यन्तं उदात्तं उच्चतरं च स्थानं आनयति; भगवान् सत्यगुरुद्वारा लभ्यते।

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਅਪੁਨੇ ਜਿਨਿ ਗੁਪਤੁ ਨਾਮੁ ਪਰਗਾਝਾ ॥੨॥
हउ बलिहारी सतिगुर अपुने जिनि गुपतु नामु परगाझा ॥२॥

अहं यज्ञोऽस्मि मम सच्चिद्गुरोः, येन मे भगवतः गुप्तं नाम प्रकाशितम्। ||२||

ਦਰਸਨੁ ਸਾਧ ਮਿਲਿਓ ਵਡਭਾਗੀ ਸਭਿ ਕਿਲਬਿਖ ਗਏ ਗਵਾਝਾ ॥
दरसनु साध मिलिओ वडभागी सभि किलबिख गए गवाझा ॥

महता सौभाग्येन पवित्रस्य दर्शनस्य धन्यदृष्टिः प्राप्ता; पापस्य सर्वान् कलङ्कान् दूरीकरोति।

ਸਤਿਗੁਰੁ ਸਾਹੁ ਪਾਇਆ ਵਡ ਦਾਣਾ ਹਰਿ ਕੀਏ ਬਹੁ ਗੁਣ ਸਾਝਾ ॥੩॥
सतिगुरु साहु पाइआ वड दाणा हरि कीए बहु गुण साझा ॥३॥

मया लब्धः सच्चः गुरुः महान् सर्वज्ञः राजा; तेन मया सह भगवतः अनेकाः गौरवगुणाः विभक्ताः। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430