गुरमुखस्य लेखः सम्मानेन निश्चिन्तः भवति; भगवान् तं स्तुतिनिधिना आशीर्वादं ददाति।
न कस्यचित् हस्ताः तत्र गन्तुं शक्नुवन्ति; न कश्चित् कस्यचित् क्रन्दनं श्रोष्यति।
सत्यगुरुः तत्र तव परममित्रः भविष्यति; अन्तिमे एव क्षणे सः भवन्तं तारयिष्यति।
एते भूताः सर्वेषां शिरसा उपरि सत्यगुरुं वा प्रजापतिं वा अन्यं न सेवयेयुः। ||६||
सलोक, तृतीय मेहल : १.
हे वर्षपक्षि, यस्मै आहूयसि - सर्वे तं भगवन्तं स्पृहन्ति।
यदा सः अनुग्रहं ददाति तदा वर्षा भवति, वनानि क्षेत्राणि च हरितरूपेण प्रफुल्लितानि भवन्ति।
गुरुप्रसादेन सः लभ्यते; दुर्लभाः अल्पाः एव एतत् अवगच्छन्ति।
उपविश्य स्थित्वा तं सततं ध्यात्वा शान्तिं भव सदा नित्यम्।
हे नानक, अम्ब्रोसियामृतं सदा वर्षति; भगवान् गुरमुखाय ददाति। ||१||
तृतीय मेहलः १.
यदा जगतः जनाः दुःखेन पीडिताः भवन्ति तदा ते प्रेम्णा प्रार्थनायां भगवन्तं आह्वयन्ति।
सत्येश्वरः स्वाभाविकतया शृणोति शृणोति च सान्त्वनां ददाति।
वृष्टिदेवं आज्ञापयति वर्षा च प्रवाहैः प्रवहति।
कुक्कुटं धनं च महतीं प्रचुरता, समृद्धिः च उत्पाद्यते; तेषां मूल्यं अनुमानयितुं न शक्यते।
नानक स्तुवतु नाम भगवतः नाम; प्रसारयति सर्वभूतानां पोषणं च ददाति।
एतत् खादन् शान्तिः जायते, मर्त्यः पुनः कदापि दुःखं न प्राप्नोति। ||२||
पौरी : १.
सत्यस्य त्वमेव प्रिये भगवन् । सत्यवादिनां त्वं स्वस्य सत्त्वे मिश्रयसि।
द्वन्द्वे गृहीताः द्वन्द्वपक्षे भवन्ति; अनृते निहिताः, ते भगवता विलीयितुं न शक्नुवन्ति।
त्वं स्वयमेव एकीभवसि, त्वं च स्वयमेव पृथक्; भवन्तः स्वस्य सृजनात्मकं सर्वशक्तिमान् प्रदर्शयन्ति।
आसक्तिः विरहशोकम् आनयति; मर्त्यः पूर्वनिर्दिष्टदैवतः कर्म करोति।
ये भगवतः पादयोः प्रेम्णः सक्ताः तिष्ठन्ति तेषां कृते अहं यज्ञः अस्मि।
विरक्तं तिष्ठति पद्मं जले प्लवमानम् |
शान्ताः सुन्दराः च सदा; ते अन्तः आत्मनः अभिमानं निर्मूलयन्ति।
ते कदापि दुःखं विरहं वा न प्राप्नुवन्ति; ते भगवतः सत्तायां विलीनाः भवन्ति। ||७||
सलोक, तृतीय मेहल : १.
हे नानक, भगवन्तं स्तुव; सर्वं तस्य सामर्थ्ये एव अस्ति।
तं सेवस्व मर्त्याः; तस्मात् अन्यः कोऽपि नास्ति।
भगवान् ईश्वरः गुरमुखस्य मनसः अन्तः तिष्ठति, ततः सः शान्तिं प्राप्नोति, नित्यं नित्यं।
सः कदापि निन्दनीयः न भवति; तस्य अन्तः सर्वा चिन्ता बहिः निष्कासिता अस्ति।
यत्किमपि भवति, स्वाभाविकतया भवति; तस्य विषये कस्यचित् वचनं नास्ति।
यदा सत्येश्वरः मनसि तिष्ठति तदा मनसः कामाः सिद्धाः भवन्ति।
तेषां वचनं शृणोति स्वयम् नानक, येषां लेखाः हस्ते सन्ति। ||१||
तृतीय मेहलः १.
अम्ब्रोसियल अमृतं निरन्तरं वर्षति; साक्षात्कारद्वारा एतत् साक्षात्कारं कुर्वन्तु।
ये गुरमुखत्वेन एतत् अवगच्छन्ति ते भगवतः अम्ब्रोसियलमृतं हृदये निहितं कुर्वन्ति।
ते भगवतः अम्ब्रोसियामृते पिबन्ति, भगवता सदा ओतप्रोताः तिष्ठन्ति; अहङ्कारं तृषितकामान् च जयन्ति।
भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; भगवान् स्वस्य अनुग्रहं वर्षयति, वर्षा च भवति।
नानक गुरमुख आयाति भगवन्तं परमात्मनि। ||२||