श्री गुरु ग्रन्थ साहिबः

पुटः - 1281


ਗੁਰਮੁਖਿ ਪਤਿ ਸਿਉ ਲੇਖਾ ਨਿਬੜੈ ਬਖਸੇ ਸਿਫਤਿ ਭੰਡਾਰ ॥
गुरमुखि पति सिउ लेखा निबड़ै बखसे सिफति भंडार ॥

गुरमुखस्य लेखः सम्मानेन निश्चिन्तः भवति; भगवान् तं स्तुतिनिधिना आशीर्वादं ददाति।

ਓਥੈ ਹਥੁ ਨ ਅਪੜੈ ਕੂਕ ਨ ਸੁਣੀਐ ਪੁਕਾਰ ॥
ओथै हथु न अपड़ै कूक न सुणीऐ पुकार ॥

न कस्यचित् हस्ताः तत्र गन्तुं शक्नुवन्ति; न कश्चित् कस्यचित् क्रन्दनं श्रोष्यति।

ਓਥੈ ਸਤਿਗੁਰੁ ਬੇਲੀ ਹੋਵੈ ਕਢਿ ਲਏ ਅੰਤੀ ਵਾਰ ॥
ओथै सतिगुरु बेली होवै कढि लए अंती वार ॥

सत्यगुरुः तत्र तव परममित्रः भविष्यति; अन्तिमे एव क्षणे सः भवन्तं तारयिष्यति।

ਏਨਾ ਜੰਤਾ ਨੋ ਹੋਰ ਸੇਵਾ ਨਹੀ ਸਤਿਗੁਰੁ ਸਿਰਿ ਕਰਤਾਰ ॥੬॥
एना जंता नो होर सेवा नही सतिगुरु सिरि करतार ॥६॥

एते भूताः सर्वेषां शिरसा उपरि सत्यगुरुं वा प्रजापतिं वा अन्यं न सेवयेयुः। ||६||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਬਾਬੀਹਾ ਜਿਸ ਨੋ ਤੂ ਪੂਕਾਰਦਾ ਤਿਸ ਨੋ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥
बाबीहा जिस नो तू पूकारदा तिस नो लोचै सभु कोइ ॥

हे वर्षपक्षि, यस्मै आहूयसि - सर्वे तं भगवन्तं स्पृहन्ति।

ਅਪਣੀ ਕਿਰਪਾ ਕਰਿ ਕੈ ਵਸਸੀ ਵਣੁ ਤ੍ਰਿਣੁ ਹਰਿਆ ਹੋਇ ॥
अपणी किरपा करि कै वससी वणु त्रिणु हरिआ होइ ॥

यदा सः अनुग्रहं ददाति तदा वर्षा भवति, वनानि क्षेत्राणि च हरितरूपेण प्रफुल्लितानि भवन्ति।

ਗੁਰਪਰਸਾਦੀ ਪਾਈਐ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥
गुरपरसादी पाईऐ विरला बूझै कोइ ॥

गुरुप्रसादेन सः लभ्यते; दुर्लभाः अल्पाः एव एतत् अवगच्छन्ति।

ਬਹਦਿਆ ਉਠਦਿਆ ਨਿਤ ਧਿਆਈਐ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
बहदिआ उठदिआ नित धिआईऐ सदा सदा सुखु होइ ॥

उपविश्य स्थित्वा तं सततं ध्यात्वा शान्तिं भव सदा नित्यम्।

ਨਾਨਕ ਅੰਮ੍ਰਿਤੁ ਸਦ ਹੀ ਵਰਸਦਾ ਗੁਰਮੁਖਿ ਦੇਵੈ ਹਰਿ ਸੋਇ ॥੧॥
नानक अंम्रितु सद ही वरसदा गुरमुखि देवै हरि सोइ ॥१॥

हे नानक, अम्ब्रोसियामृतं सदा वर्षति; भगवान् गुरमुखाय ददाति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਕਲਮਲਿ ਹੋਈ ਮੇਦਨੀ ਅਰਦਾਸਿ ਕਰੇ ਲਿਵ ਲਾਇ ॥
कलमलि होई मेदनी अरदासि करे लिव लाइ ॥

यदा जगतः जनाः दुःखेन पीडिताः भवन्ति तदा ते प्रेम्णा प्रार्थनायां भगवन्तं आह्वयन्ति।

ਸਚੈ ਸੁਣਿਆ ਕੰਨੁ ਦੇ ਧੀਰਕ ਦੇਵੈ ਸਹਜਿ ਸੁਭਾਇ ॥
सचै सुणिआ कंनु दे धीरक देवै सहजि सुभाइ ॥

सत्येश्वरः स्वाभाविकतया शृणोति शृणोति च सान्त्वनां ददाति।

ਇੰਦ੍ਰੈ ਨੋ ਫੁਰਮਾਇਆ ਵੁਠਾ ਛਹਬਰ ਲਾਇ ॥
इंद्रै नो फुरमाइआ वुठा छहबर लाइ ॥

वृष्टिदेवं आज्ञापयति वर्षा च प्रवाहैः प्रवहति।

ਅਨੁ ਧਨੁ ਉਪਜੈ ਬਹੁ ਘਣਾ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਇ ॥
अनु धनु उपजै बहु घणा कीमति कहणु न जाइ ॥

कुक्कुटं धनं च महतीं प्रचुरता, समृद्धिः च उत्पाद्यते; तेषां मूल्यं अनुमानयितुं न शक्यते।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਸਭਨਾ ਜੀਆ ਦੇਦਾ ਰਿਜਕੁ ਸੰਬਾਹਿ ॥
नानक नामु सलाहि तू सभना जीआ देदा रिजकु संबाहि ॥

नानक स्तुवतु नाम भगवतः नाम; प्रसारयति सर्वभूतानां पोषणं च ददाति।

ਜਿਤੁ ਖਾਧੈ ਸੁਖੁ ਊਪਜੈ ਫਿਰਿ ਦੂਖੁ ਨ ਲਾਗੈ ਆਇ ॥੨॥
जितु खाधै सुखु ऊपजै फिरि दूखु न लागै आइ ॥२॥

एतत् खादन् शान्तिः जायते, मर्त्यः पुनः कदापि दुःखं न प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਜੀਉ ਸਚਾ ਸਚੁ ਤੂ ਸਚੇ ਲੈਹਿ ਮਿਲਾਇ ॥
हरि जीउ सचा सचु तू सचे लैहि मिलाइ ॥

सत्यस्य त्वमेव प्रिये भगवन् । सत्यवादिनां त्वं स्वस्य सत्त्वे मिश्रयसि।

ਦੂਜੈ ਦੂਜੀ ਤਰਫ ਹੈ ਕੂੜਿ ਮਿਲੈ ਨ ਮਿਲਿਆ ਜਾਇ ॥
दूजै दूजी तरफ है कूड़ि मिलै न मिलिआ जाइ ॥

द्वन्द्वे गृहीताः द्वन्द्वपक्षे भवन्ति; अनृते निहिताः, ते भगवता विलीयितुं न शक्नुवन्ति।

ਆਪੇ ਜੋੜਿ ਵਿਛੋੜਿਐ ਆਪੇ ਕੁਦਰਤਿ ਦੇਇ ਦਿਖਾਇ ॥
आपे जोड़ि विछोड़िऐ आपे कुदरति देइ दिखाइ ॥

त्वं स्वयमेव एकीभवसि, त्वं च स्वयमेव पृथक्; भवन्तः स्वस्य सृजनात्मकं सर्वशक्तिमान् प्रदर्शयन्ति।

ਮੋਹੁ ਸੋਗੁ ਵਿਜੋਗੁ ਹੈ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਇ ॥
मोहु सोगु विजोगु है पूरबि लिखिआ कमाइ ॥

आसक्तिः विरहशोकम् आनयति; मर्त्यः पूर्वनिर्दिष्टदैवतः कर्म करोति।

ਹਉ ਬਲਿਹਾਰੀ ਤਿਨ ਕਉ ਜੋ ਹਰਿ ਚਰਣੀ ਰਹੈ ਲਿਵ ਲਾਇ ॥
हउ बलिहारी तिन कउ जो हरि चरणी रहै लिव लाइ ॥

ये भगवतः पादयोः प्रेम्णः सक्ताः तिष्ठन्ति तेषां कृते अहं यज्ञः अस्मि।

ਜਿਉ ਜਲ ਮਹਿ ਕਮਲੁ ਅਲਿਪਤੁ ਹੈ ਐਸੀ ਬਣਤ ਬਣਾਇ ॥
जिउ जल महि कमलु अलिपतु है ऐसी बणत बणाइ ॥

विरक्तं तिष्ठति पद्मं जले प्लवमानम् |

ਸੇ ਸੁਖੀਏ ਸਦਾ ਸੋਹਣੇ ਜਿਨੑ ਵਿਚਹੁ ਆਪੁ ਗਵਾਇ ॥
से सुखीए सदा सोहणे जिन विचहु आपु गवाइ ॥

शान्ताः सुन्दराः च सदा; ते अन्तः आत्मनः अभिमानं निर्मूलयन्ति।

ਤਿਨੑ ਸੋਗੁ ਵਿਜੋਗੁ ਕਦੇ ਨਹੀ ਜੋ ਹਰਿ ਕੈ ਅੰਕਿ ਸਮਾਇ ॥੭॥
तिन सोगु विजोगु कदे नही जो हरि कै अंकि समाइ ॥७॥

ते कदापि दुःखं विरहं वा न प्राप्नुवन्ति; ते भगवतः सत्तायां विलीनाः भवन्ति। ||७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਨਾਨਕ ਸੋ ਸਾਲਾਹੀਐ ਜਿਸੁ ਵਸਿ ਸਭੁ ਕਿਛੁ ਹੋਇ ॥
नानक सो सालाहीऐ जिसु वसि सभु किछु होइ ॥

हे नानक, भगवन्तं स्तुव; सर्वं तस्य सामर्थ्ये एव अस्ति।

ਤਿਸੈ ਸਰੇਵਿਹੁ ਪ੍ਰਾਣੀਹੋ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
तिसै सरेविहु प्राणीहो तिसु बिनु अवरु न कोइ ॥

तं सेवस्व मर्त्याः; तस्मात् अन्यः कोऽपि नास्ति।

ਗੁਰਮੁਖਿ ਹਰਿ ਪ੍ਰਭੁ ਮਨਿ ਵਸੈ ਤਾਂ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
गुरमुखि हरि प्रभु मनि वसै तां सदा सदा सुखु होइ ॥

भगवान् ईश्वरः गुरमुखस्य मनसः अन्तः तिष्ठति, ततः सः शान्तिं प्राप्नोति, नित्यं नित्यं।

ਸਹਸਾ ਮੂਲਿ ਨ ਹੋਵਈ ਸਭ ਚਿੰਤਾ ਵਿਚਹੁ ਜਾਇ ॥
सहसा मूलि न होवई सभ चिंता विचहु जाइ ॥

सः कदापि निन्दनीयः न भवति; तस्य अन्तः सर्वा चिन्ता बहिः निष्कासिता अस्ति।

ਜੋ ਕਿਛੁ ਹੋਇ ਸੁ ਸਹਜੇ ਹੋਇ ਕਹਣਾ ਕਿਛੂ ਨ ਜਾਇ ॥
जो किछु होइ सु सहजे होइ कहणा किछू न जाइ ॥

यत्किमपि भवति, स्वाभाविकतया भवति; तस्य विषये कस्यचित् वचनं नास्ति।

ਸਚਾ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਤਾਂ ਮਨਿ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇ ॥
सचा साहिबु मनि वसै तां मनि चिंदिआ फलु पाइ ॥

यदा सत्येश्वरः मनसि तिष्ठति तदा मनसः कामाः सिद्धाः भवन्ति।

ਨਾਨਕ ਤਿਨ ਕਾ ਆਖਿਆ ਆਪਿ ਸੁਣੇ ਜਿ ਲਇਅਨੁ ਪੰਨੈ ਪਾਇ ॥੧॥
नानक तिन का आखिआ आपि सुणे जि लइअनु पंनै पाइ ॥१॥

तेषां वचनं शृणोति स्वयम् नानक, येषां लेखाः हस्ते सन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਅੰਮ੍ਰਿਤੁ ਸਦਾ ਵਰਸਦਾ ਬੂਝਨਿ ਬੂਝਣਹਾਰ ॥
अंम्रितु सदा वरसदा बूझनि बूझणहार ॥

अम्ब्रोसियल अमृतं निरन्तरं वर्षति; साक्षात्कारद्वारा एतत् साक्षात्कारं कुर्वन्तु।

ਗੁਰਮੁਖਿ ਜਿਨੑੀ ਬੁਝਿਆ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਰਖਿਆ ਉਰਿ ਧਾਰਿ ॥
गुरमुखि जिनी बुझिआ हरि अंम्रितु रखिआ उरि धारि ॥

ये गुरमुखत्वेन एतत् अवगच्छन्ति ते भगवतः अम्ब्रोसियलमृतं हृदये निहितं कुर्वन्ति।

ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਪੀਵਹਿ ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਹਉਮੈ ਤ੍ਰਿਸਨਾ ਮਾਰਿ ॥
हरि अंम्रितु पीवहि सदा रंगि राते हउमै त्रिसना मारि ॥

ते भगवतः अम्ब्रोसियामृते पिबन्ति, भगवता सदा ओतप्रोताः तिष्ठन्ति; अहङ्कारं तृषितकामान् च जयन्ति।

ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਕਾ ਨਾਮੁ ਹੈ ਵਰਸੈ ਕਿਰਪਾ ਧਾਰਿ ॥
अंम्रितु हरि का नामु है वरसै किरपा धारि ॥

भगवतः नाम अम्ब्रोसियल अमृतम् अस्ति; भगवान् स्वस्य अनुग्रहं वर्षयति, वर्षा च भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਦਰੀ ਆਇਆ ਹਰਿ ਆਤਮ ਰਾਮੁ ਮੁਰਾਰਿ ॥੨॥
नानक गुरमुखि नदरी आइआ हरि आतम रामु मुरारि ॥२॥

नानक गुरमुख आयाति भगवन्तं परमात्मनि। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430