श्री गुरु ग्रन्थ साहिबः

पुटः - 722


ਮੇਰੈ ਕੰਤ ਨ ਭਾਵੈ ਚੋਲੜਾ ਪਿਆਰੇ ਕਿਉ ਧਨ ਸੇਜੈ ਜਾਏ ॥੧॥
मेरै कंत न भावै चोलड़ा पिआरे किउ धन सेजै जाए ॥१॥

मम पतिः प्रभुः एतैः वस्त्रैः न प्रीयते प्रिये; कथं आत्मा वधूः तस्य शयनं गमिष्यति। ||१||

ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ਮਿਹਰਵਾਨਾ ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ॥
हंउ कुरबानै जाउ मिहरवाना हंउ कुरबानै जाउ ॥

अहं यज्ञः प्रिये दयालु भगवन्; अहं भवतः यज्ञः अस्मि।

ਹੰਉ ਕੁਰਬਾਨੈ ਜਾਉ ਤਿਨਾ ਕੈ ਲੈਨਿ ਜੋ ਤੇਰਾ ਨਾਉ ॥
हंउ कुरबानै जाउ तिना कै लैनि जो तेरा नाउ ॥

ये तव नाम गृह्णन्ति तेभ्यः अहं यज्ञः अस्मि।

ਲੈਨਿ ਜੋ ਤੇਰਾ ਨਾਉ ਤਿਨਾ ਕੈ ਹੰਉ ਸਦ ਕੁਰਬਾਨੈ ਜਾਉ ॥੧॥ ਰਹਾਉ ॥
लैनि जो तेरा नाउ तिना कै हंउ सद कुरबानै जाउ ॥१॥ रहाउ ॥

ये तव नाम गृह्णन्ति, तेभ्यः अहं सदा यज्ञः अस्मि। ||१||विराम||

ਕਾਇਆ ਰੰਙਣਿ ਜੇ ਥੀਐ ਪਿਆਰੇ ਪਾਈਐ ਨਾਉ ਮਜੀਠ ॥
काइआ रंङणि जे थीऐ पिआरे पाईऐ नाउ मजीठ ॥

यदि शरीरं रञ्जकस्य वटं भवति प्रिये, तस्य अन्तः नाम रञ्जकत्वेन स्थापितं भवति।

ਰੰਙਣ ਵਾਲਾ ਜੇ ਰੰਙੈ ਸਾਹਿਬੁ ਐਸਾ ਰੰਗੁ ਨ ਡੀਠ ॥੨॥
रंङण वाला जे रंङै साहिबु ऐसा रंगु न डीठ ॥२॥

यदि च एतत् पटं रञ्जयति रञ्जकः भगवान् गुरुः - हे, एतादृशः वर्णः पूर्वं कदापि न दृष्टः! ||२||

ਜਿਨ ਕੇ ਚੋਲੇ ਰਤੜੇ ਪਿਆਰੇ ਕੰਤੁ ਤਿਨਾ ਕੈ ਪਾਸਿ ॥
जिन के चोले रतड़े पिआरे कंतु तिना कै पासि ॥

येषां शालानि तथा रञ्जितानि, तेषां पतिः प्रभुः सदा तेषां सह वर्तते।

ਧੂੜਿ ਤਿਨਾ ਕੀ ਜੇ ਮਿਲੈ ਜੀ ਕਹੁ ਨਾਨਕ ਕੀ ਅਰਦਾਸਿ ॥੩॥
धूड़ि तिना की जे मिलै जी कहु नानक की अरदासि ॥३॥

तासां विनयानां रजसां देहि मे भगवन् ।। कथयति नानक, एषा मम प्रार्थना। ||३||

ਆਪੇ ਸਾਜੇ ਆਪੇ ਰੰਗੇ ਆਪੇ ਨਦਰਿ ਕਰੇਇ ॥
आपे साजे आपे रंगे आपे नदरि करेइ ॥

स्वयं सृजति स एव अस्मान् ओतप्रोतयति। स्वयं प्रसादकटाक्षं प्रयच्छति।

ਨਾਨਕ ਕਾਮਣਿ ਕੰਤੈ ਭਾਵੈ ਆਪੇ ਹੀ ਰਾਵੇਇ ॥੪॥੧॥੩॥
नानक कामणि कंतै भावै आपे ही रावेइ ॥४॥१॥३॥

भर्तुः प्रियं यदि भवति नानक स्वयम् रमते । ||४||१||३||

ਤਿਲੰਗ ਮਃ ੧ ॥
तिलंग मः १ ॥

तिलङ्ग, प्रथम मेहल : १.

ਇਆਨੜੀਏ ਮਾਨੜਾ ਕਾਇ ਕਰੇਹਿ ॥
इआनड़ीए मानड़ा काइ करेहि ॥

मूर्खा अज्ञानात्मवधू कस्मात् त्वं गर्वितः ।

ਆਪਨੜੈ ਘਰਿ ਹਰਿ ਰੰਗੋ ਕੀ ਨ ਮਾਣੇਹਿ ॥
आपनड़ै घरि हरि रंगो की न माणेहि ॥

स्वस्य गृहे अन्तः किमर्थं न भोजसे भगवतः प्रेम्णः ।

ਸਹੁ ਨੇੜੈ ਧਨ ਕੰਮਲੀਏ ਬਾਹਰੁ ਕਿਆ ਢੂਢੇਹਿ ॥
सहु नेड़ै धन कंमलीए बाहरु किआ ढूढेहि ॥

तव पतिः प्रभुः एतावत् अतिसमीपः अस्ति, हे मूर्खवधू; किमर्थं बहिः तं अन्वेषसे?

ਭੈ ਕੀਆ ਦੇਹਿ ਸਲਾਈਆ ਨੈਣੀ ਭਾਵ ਕਾ ਕਰਿ ਸੀਗਾਰੋ ॥
भै कीआ देहि सलाईआ नैणी भाव का करि सीगारो ॥

नेत्रेषु अलङ्कारार्थं ईश्वरभयं मास्काररूपेण प्रयोजयन्तु, भगवतः प्रेम्णः आभूषणं च कुर्वन्तु।

ਤਾ ਸੋਹਾਗਣਿ ਜਾਣੀਐ ਲਾਗੀ ਜਾ ਸਹੁ ਧਰੇ ਪਿਆਰੋ ॥੧॥
ता सोहागणि जाणीऐ लागी जा सहु धरे पिआरो ॥१॥

ततः, त्वं भक्तः प्रतिबद्धः आत्मावधूः इति प्रसिद्धः भविष्यसि, यदा त्वं पतिप्रभोः प्रति प्रेमं निरूपयसि। ||१||

ਇਆਣੀ ਬਾਲੀ ਕਿਆ ਕਰੇ ਜਾ ਧਨ ਕੰਤ ਨ ਭਾਵੈ ॥
इआणी बाली किआ करे जा धन कंत न भावै ॥

किं करिष्यति मूर्खा युवती वधूः यदि भर्तुः भगवतः अप्रियः ।

ਕਰਣ ਪਲਾਹ ਕਰੇ ਬਹੁਤੇਰੇ ਸਾ ਧਨ ਮਹਲੁ ਨ ਪਾਵੈ ॥
करण पलाह करे बहुतेरे सा धन महलु न पावै ॥

सा एतावतावारं याचनां याचनां च कर्तुं शक्नोति, परन्तु तथापि, तादृशी वधूः भगवतः सान्निध्यस्य भवनं न प्राप्स्यति।

ਵਿਣੁ ਕਰਮਾ ਕਿਛੁ ਪਾਈਐ ਨਾਹੀ ਜੇ ਬਹੁਤੇਰਾ ਧਾਵੈ ॥
विणु करमा किछु पाईऐ नाही जे बहुतेरा धावै ॥

सुकृतकर्म विना किमपि लभ्यते यद्यपि सा उन्मत्तं धावति ।

ਲਬ ਲੋਭ ਅਹੰਕਾਰ ਕੀ ਮਾਤੀ ਮਾਇਆ ਮਾਹਿ ਸਮਾਣੀ ॥
लब लोभ अहंकार की माती माइआ माहि समाणी ॥

लोभदर्पहंकारमत्ता मायामग्ना च ।

ਇਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ਨਾਹੀ ਭਈ ਕਾਮਣਿ ਇਆਣੀ ॥੨॥
इनी बाती सहु पाईऐ नाही भई कामणि इआणी ॥२॥

सा एतादृशैः प्रकारेण पतिं प्रभुं प्राप्तुं न शक्नोति; तरुणी वधूः एतावत् मूर्खः अस्ति! ||२||

ਜਾਇ ਪੁਛਹੁ ਸੋਹਾਗਣੀ ਵਾਹੈ ਕਿਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ॥
जाइ पुछहु सोहागणी वाहै किनी बाती सहु पाईऐ ॥

गत्वा पृच्छन्तु सुखिनः शुद्धा आत्मा वधूः कथं प्राप्ताः पतिं प्रभुम्।

ਜੋ ਕਿਛੁ ਕਰੇ ਸੋ ਭਲਾ ਕਰਿ ਮਾਨੀਐ ਹਿਕਮਤਿ ਹੁਕਮੁ ਚੁਕਾਈਐ ॥
जो किछु करे सो भला करि मानीऐ हिकमति हुकमु चुकाईऐ ॥

भगवता यत्किमपि करोति तत् भद्रं गृहाण; स्वस्य चतुरं स्वेच्छा च दूरं कुरु।

ਜਾ ਕੈ ਪ੍ਰੇਮਿ ਪਦਾਰਥੁ ਪਾਈਐ ਤਉ ਚਰਣੀ ਚਿਤੁ ਲਾਈਐ ॥
जा कै प्रेमि पदारथु पाईऐ तउ चरणी चितु लाईऐ ॥

तस्य प्रेम्णा सत्यं धनं लभ्यते; तस्य चरणकमलेन सह भवतः चैतन्यं सम्बध्दयति।

ਸਹੁ ਕਹੈ ਸੋ ਕੀਜੈ ਤਨੁ ਮਨੋ ਦੀਜੈ ਐਸਾ ਪਰਮਲੁ ਲਾਈਐ ॥
सहु कहै सो कीजै तनु मनो दीजै ऐसा परमलु लाईऐ ॥

यथा भवतः पतिः प्रभुः निर्देशयति, तथैव भवता कार्यं कर्तव्यम्; तस्मै देहं मनः समर्प्य इदं गन्धं आत्मनः उपरि प्रयोजयेत् ।

ਏਵ ਕਹਹਿ ਸੋਹਾਗਣੀ ਭੈਣੇ ਇਨੀ ਬਾਤੀ ਸਹੁ ਪਾਈਐ ॥੩॥
एव कहहि सोहागणी भैणे इनी बाती सहु पाईऐ ॥३॥

तथा वदति सुखी आत्मा-वधूः भगिनी; एवं प्रकारेण पतिः प्रभुः लभ्यते । ||३||

ਆਪੁ ਗਵਾਈਐ ਤਾ ਸਹੁ ਪਾਈਐ ਅਉਰੁ ਕੈਸੀ ਚਤੁਰਾਈ ॥
आपु गवाईऐ ता सहु पाईऐ अउरु कैसी चतुराई ॥

स्वात्मत्वं त्यक्त्वा पतिं प्रभुं प्राप्नुहि; अन्ये के चतुराः युक्तयः किमपि उपयोगिनो भवन्ति ?

ਸਹੁ ਨਦਰਿ ਕਰਿ ਦੇਖੈ ਸੋ ਦਿਨੁ ਲੇਖੈ ਕਾਮਣਿ ਨਉ ਨਿਧਿ ਪਾਈ ॥
सहु नदरि करि देखै सो दिनु लेखै कामणि नउ निधि पाई ॥

यदा पतिः प्रभुः स्वस्य कृपादृष्ट्या आत्मावधूम् अवलोकयति तदा सः दिवसः ऐतिहासिकः भवति - वधूः नवनिधिं प्राप्नोति।

ਆਪਣੇ ਕੰਤ ਪਿਆਰੀ ਸਾ ਸੋਹਾਗਣਿ ਨਾਨਕ ਸਾ ਸਭਰਾਈ ॥
आपणे कंत पिआरी सा सोहागणि नानक सा सभराई ॥

या भर्त्रा भगवता प्रिया, सा सत्यात्मवधूः; हे नानक, सा सर्वेषां राज्ञी अस्ति।

ਐਸੈ ਰੰਗਿ ਰਾਤੀ ਸਹਜ ਕੀ ਮਾਤੀ ਅਹਿਨਿਸਿ ਭਾਇ ਸਮਾਣੀ ॥
ऐसै रंगि राती सहज की माती अहिनिसि भाइ समाणी ॥

एवं सा तस्य प्रेम्णा ओतप्रोता आनन्दमत्ता; दिवारात्रौ सा तस्य प्रेम्णि लीना भवति।

ਸੁੰਦਰਿ ਸਾਇ ਸਰੂਪ ਬਿਚਖਣਿ ਕਹੀਐ ਸਾ ਸਿਆਣੀ ॥੪॥੨॥੪॥
सुंदरि साइ सरूप बिचखणि कहीऐ सा सिआणी ॥४॥२॥४॥

सा सुन्दरी, गौरवपूर्णा, तेजस्वी च अस्ति; सा यथार्थतया बुद्धिमान् इति प्रसिद्धा अस्ति। ||४||२||४||

ਤਿਲੰਗ ਮਹਲਾ ੧ ॥
तिलंग महला १ ॥

तिलङ्ग, प्रथम मेहल : १.

ਜੈਸੀ ਮੈ ਆਵੈ ਖਸਮ ਕੀ ਬਾਣੀ ਤੈਸੜਾ ਕਰੀ ਗਿਆਨੁ ਵੇ ਲਾਲੋ ॥
जैसी मै आवै खसम की बाणी तैसड़ा करी गिआनु वे लालो ॥

यथा क्षमा भगवतः वचनं मम समीपमागच्छति तथा व्यजयामि लालो।

ਪਾਪ ਕੀ ਜੰਞ ਲੈ ਕਾਬਲਹੁ ਧਾਇਆ ਜੋਰੀ ਮੰਗੈ ਦਾਨੁ ਵੇ ਲਾਲੋ ॥
पाप की जंञ लै काबलहु धाइआ जोरी मंगै दानु वे लालो ॥

पापस्य विवाहपक्षम् आनयन् बाबरः काबुलतः आक्रमणं कृतवान्, अस्माकं भूमिं विवाहदानरूपेण आग्रहं कृत्वा हे लालो।

ਸਰਮੁ ਧਰਮੁ ਦੁਇ ਛਪਿ ਖਲੋਏ ਕੂੜੁ ਫਿਰੈ ਪਰਧਾਨੁ ਵੇ ਲਾਲੋ ॥
सरमु धरमु दुइ छपि खलोए कूड़ु फिरै परधानु वे लालो ॥

विनयः धर्मश्च उभौ विलुप्तौ, मिथ्या च नेता इव परितः स्रवति हे लालो।

ਕਾਜੀਆ ਬਾਮਣਾ ਕੀ ਗਲ ਥਕੀ ਅਗਦੁ ਪੜੈ ਸੈਤਾਨੁ ਵੇ ਲਾਲੋ ॥
काजीआ बामणा की गल थकी अगदु पड़ै सैतानु वे लालो ॥

काजी ब्राह्मणानां च भूमिका नष्टा, शैतानः इदानीं विवाहसंस्कारं चालयति हे लालो।

ਮੁਸਲਮਾਨੀਆ ਪੜਹਿ ਕਤੇਬਾ ਕਸਟ ਮਹਿ ਕਰਹਿ ਖੁਦਾਇ ਵੇ ਲਾਲੋ ॥
मुसलमानीआ पड़हि कतेबा कसट महि करहि खुदाइ वे लालो ॥

मुस्लिमस्त्रीः कुरान् पठन्ति, दुःखे च ईश्वरं आह्वयन्ति हे लालो।

ਜਾਤਿ ਸਨਾਤੀ ਹੋਰਿ ਹਿਦਵਾਣੀਆ ਏਹਿ ਭੀ ਲੇਖੈ ਲਾਇ ਵੇ ਲਾਲੋ ॥
जाति सनाती होरि हिदवाणीआ एहि भी लेखै लाइ वे लालो ॥

उच्चसामाजिकपदवीधारिणः हिन्दुस्त्रीः, अन्ये च नीचपदवीधारिणः अपि तस्मिन् एव वर्गे स्थापिताः हे लालो।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430