यदि भगवान् सर्वथा प्रसन्नः स्यात् तर्हि नाम दावः स्वस्य सेवकं भवितुं ददाति स्म। ||३||१||
लोभस्य ज्वाराः मां नित्यं आक्रमयन्ति। मम शरीरं मज्जति भगवन्। ||१||
विश्वाब्धिं पारं मां वह विश्वेश्वर | मां पारं वहसि प्रिये पिता। ||१||विराम||
अस्मिन् तूफाने अहं मम पोतं चालयितुं न शक्नोमि। परं तीरं न लभते प्रभो प्रभो | ||२||
कृपया दयालुः भव, सत्यगुरुणा सह मां एकीकुरु; पारं वह मां भगवन् | ||३||
वदति नाम दवः, अहं तरणं न जानामि। बाहुं देहि मे बाहुं देहि प्रियेश्वर | ||४||२||
शनैः शनैः प्रथमं रजःभारयुक्तः शरीरशकटः चलितुं आरभते ।
पश्चात् यष्ट्या चाल्यते । ||१||
गोबरकन्दुकवत् शरीरं गोबरभृङ्गेन चालितं गच्छति।
प्रक्षालितुं प्रियात्मा कुण्डं प्रति अवतरति। ||१||विराम||
प्रक्षालनं करोति भगवतः प्रेम्णा ओतप्रोतः।
मम मनः भगवतः पादपद्मैः ओतप्रोतम्। ||२||
प्रार्थयति नाम दयव, भगवन्, त्वं सर्वव्यापी असि।
कृपया स्वभक्ते कृपा करें। ||३||३||
बसन्त, रवि दास जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वं किमपि न जानासि।
वस्त्रं दृष्ट्वा त्वं एतावत् आत्मनः गर्वम् अनुभवसि।
अभिमानी वधूः भगवता सह स्थानं न प्राप्स्यति।
तव शिरसा उपरि मृत्युकाकः कूजति। ||१||
किमर्थं त्वं एतावत् गर्वितः असि ? त्वं उन्मत्तः असि।
ग्रीष्मकालस्य कवकाः अपि भवतः अपेक्षया दीर्घकालं जीवन्ति। ||१||विराम||
मृगः रहस्यं न जानाति;
कस्तूरी स्वशरीरस्य अन्तः अस्ति, परन्तु बहिः अन्वेषयति।
यः स्वशरीरं चिन्तयति
- मृत्युदूतः तस्य दुरुपयोगं न करोति। ||२||
पुरुषः पुत्रैः स्वपत्न्या च एतावत् गर्वितः अस्ति;
तस्य प्रभुः स्वामी च तस्य लेखान् आह्वयिष्यति।
आत्मा कृतकर्मणां दुःखेन दुःखं प्राप्नोति।
पश्चात् कम् वदिष्यसि प्रिये प्रिये । ||३||
यदि पवित्रस्य समर्थनं याचसे तर्हि
कोटि-कोटि-कोटि-कोटि-पापाः सर्वथा मेटिताः भविष्यन्ति।
नाम भगवतः नाम जपे रविदासः ।
सामाजिकवर्गस्य, जन्मस्य, पुनर्जन्मस्य च विषये न चिन्तयति। ||४||१||
बसन्त, कबीर जी : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वं गौ इव चरसि।
तव पुच्छे केशाः लसन्तः दीप्ताः च सन्ति । ||१||
परितः पश्यतु, अस्मिन् गृहे किमपि खादतु।
परन्तु अन्यस्य कृते बहिः मा गच्छतु। ||१||विराम||
त्वं पिष्टकटोरां लेहसि, पिष्टं च खादसि।
पाकशालायाः चीराणि कुत्र नीतवन्तः ? ||२||
भवतः दृष्टिः अलमारीस्थे टोपले निहितम् अस्ति।
सावधान - पृष्ठतः यष्टिः भवन्तं प्रहरति। ||३||
कबीरः वदति, त्वं स्वसुखेषु अतिप्रवृत्तः असि।
सावधानं - कश्चन भवतः उपरि इष्टकं क्षिपतु। ||४||१||