श्री गुरु ग्रन्थ साहिबः

पुटः - 210


ਰਾਗੁ ਗਉੜੀ ਪੂਰਬੀ ਮਹਲਾ ੫ ॥
रागु गउड़ी पूरबी महला ५ ॥

राग गौरी पूरबी, पञ्चम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਹਰਿ ਕਬਹੂ ਨ ਮਨਹੁ ਬਿਸਾਰੇ ॥
हरि हरि कबहू न मनहु बिसारे ॥

हरं हरं मनसा न विस्मरतु कदाचन |

ਈਹਾ ਊਹਾ ਸਰਬ ਸੁਖਦਾਤਾ ਸਗਲ ਘਟਾ ਪ੍ਰਤਿਪਾਰੇ ॥੧॥ ਰਹਾਉ ॥
ईहा ऊहा सरब सुखदाता सगल घटा प्रतिपारे ॥१॥ रहाउ ॥

इह इतः परं च सर्वशान्तिप्रदः । सः सर्वेषां हृदयानां पोषकः अस्ति। ||१||विराम||

ਮਹਾ ਕਸਟ ਕਾਟੈ ਖਿਨ ਭੀਤਰਿ ਰਸਨਾ ਨਾਮੁ ਚਿਤਾਰੇ ॥
महा कसट काटै खिन भीतरि रसना नामु चितारे ॥

घोरतमानि वेदनान् क्षणमात्रेण दूरीकरोति, यदि जिह्वा तस्य नाम पुनः पुनः वदति।

ਸੀਤਲ ਸਾਂਤਿ ਸੂਖ ਹਰਿ ਸਰਣੀ ਜਲਤੀ ਅਗਨਿ ਨਿਵਾਰੇ ॥੧॥
सीतल सांति सूख हरि सरणी जलती अगनि निवारे ॥१॥

भगवतः अभयारण्ये शान्तं शीतलता, शान्तिः, शान्तिः च अस्ति । तेन ज्वलन्तं वह्निं निर्वापितम्। ||१||

ਗਰਭ ਕੁੰਡ ਨਰਕ ਤੇ ਰਾਖੈ ਭਵਜਲੁ ਪਾਰਿ ਉਤਾਰੇ ॥
गरभ कुंड नरक ते राखै भवजलु पारि उतारे ॥

सः अस्मान् गर्भस्य नरकगर्तात् तारयति, भयानकं जगत्-समुद्रं च पारयति।

ਚਰਨ ਕਮਲ ਆਰਾਧਤ ਮਨ ਮਹਿ ਜਮ ਕੀ ਤ੍ਰਾਸ ਬਿਦਾਰੇ ॥੨॥
चरन कमल आराधत मन महि जम की त्रास बिदारे ॥२॥

मनसि तस्य पादाम्बुजं पूजयन् मृत्युभयं निर्वास्यते। ||२||

ਪੂਰਨ ਪਾਰਬ੍ਰਹਮ ਪਰਮੇਸੁਰ ਊਚਾ ਅਗਮ ਅਪਾਰੇ ॥
पूरन पारब्रहम परमेसुर ऊचा अगम अपारे ॥

स सिद्धः परमेश्वरः परमेश्वरः उदात्तः अगाह्यः अनन्तः।

ਗੁਣ ਗਾਵਤ ਧਿਆਵਤ ਸੁਖ ਸਾਗਰ ਜੂਏ ਜਨਮੁ ਨ ਹਾਰੇ ॥੩॥
गुण गावत धिआवत सुख सागर जूए जनमु न हारे ॥३॥

तस्य गौरवं स्तुतिं गायन्, शान्तिसागरं च ध्यायन् द्यूते प्राणः न नष्टः भवति। ||३||

ਕਾਮਿ ਕ੍ਰੋਧਿ ਲੋਭਿ ਮੋਹਿ ਮਨੁ ਲੀਨੋ ਨਿਰਗੁਣ ਕੇ ਦਾਤਾਰੇ ॥
कामि क्रोधि लोभि मोहि मनु लीनो निरगुण के दातारे ॥

मैथुनकामक्रोधलोभसक्तिनिमग्नं मनः अयोग्यदा।।

ਕਰਿ ਕਿਰਪਾ ਅਪੁਨੋ ਨਾਮੁ ਦੀਜੈ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੇ ॥੪॥੧॥੧੩੮॥
करि किरपा अपुनो नामु दीजै नानक सद बलिहारे ॥४॥१॥१३८॥

कृपया तव प्रसादं प्रयच्छ, स्वनाम्ना च मां आशीर्वादं ददातु; नानकं भवतः सदा यज्ञः अस्ति। ||४||१||१३८||

ਰਾਗੁ ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੫ ॥
रागु गउड़ी चेती महला ५ ॥

राग गौरी चायटी, पंचम मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸੁਖੁ ਨਾਹੀ ਰੇ ਹਰਿ ਭਗਤਿ ਬਿਨਾ ॥
सुखु नाही रे हरि भगति बिना ॥

भगवतः भक्तिपूजनं विना शान्तिः नास्ति।

ਜੀਤਿ ਜਨਮੁ ਇਹੁ ਰਤਨੁ ਅਮੋਲਕੁ ਸਾਧਸੰਗਤਿ ਜਪਿ ਇਕ ਖਿਨਾ ॥੧॥ ਰਹਾਉ ॥
जीति जनमु इहु रतनु अमोलकु साधसंगति जपि इक खिना ॥१॥ रहाउ ॥

विजयी भव, अस्य मानवजीवनस्य अमूल्यरत्नं च जित्वा, साधसंगत, पवित्रसङ्घस्य, क्षणमपि तस्य ध्यानं कृत्वा। ||१||विराम||

ਸੁਤ ਸੰਪਤਿ ਬਨਿਤਾ ਬਿਨੋਦ ॥
सुत संपति बनिता बिनोद ॥

अनेकाः परित्यागं कृत्वा स्वसन्ततिं त्यक्तवन्तः,

ਛੋਡਿ ਗਏ ਬਹੁ ਲੋਗ ਭੋਗ ॥੧॥
छोडि गए बहु लोग भोग ॥१॥

धनं पतिपत्न्यं च आनन्दक्रीडासुखानि च | ||१||

ਹੈਵਰ ਗੈਵਰ ਰਾਜ ਰੰਗ ॥
हैवर गैवर राज रंग ॥

अश्वाः गजाः च शक्तिभोगाः |

ਤਿਆਗਿ ਚਲਿਓ ਹੈ ਮੂੜ ਨੰਗ ॥੨॥
तिआगि चलिओ है मूड़ नंग ॥२॥

- एतान् त्यक्त्वा मूर्खः नग्नः प्रस्थातुमर्हति। ||२||

ਚੋਆ ਚੰਦਨ ਦੇਹ ਫੂਲਿਆ ॥
चोआ चंदन देह फूलिआ ॥

कस्तूरीचन्दनगन्धयुक्तं शरीरम् |

ਸੋ ਤਨੁ ਧਰ ਸੰਗਿ ਰੂਲਿਆ ॥੩॥
सो तनु धर संगि रूलिआ ॥३॥

- तत् शरीरं रजसि लुलितुं आगमिष्यति। ||३||

ਮੋਹਿ ਮੋਹਿਆ ਜਾਨੈ ਦੂਰਿ ਹੈ ॥
मोहि मोहिआ जानै दूरि है ॥

भावात्मकसङ्गेन मोहिताः ते ईश्वरं दूरम् इति मन्यन्ते।

ਕਹੁ ਨਾਨਕ ਸਦਾ ਹਦੂਰਿ ਹੈ ॥੪॥੧॥੧੩੯॥
कहु नानक सदा हदूरि है ॥४॥१॥१३९॥

वदति नानकः, सः नित्यं वर्तमानः अस्ति! ||४||१||१३९||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮਨ ਧਰ ਤਰਬੇ ਹਰਿ ਨਾਮ ਨੋ ॥
मन धर तरबे हरि नाम नो ॥

भगवन्नामसमर्थनेन लङ्घ्य मनसि।

ਸਾਗਰ ਲਹਰਿ ਸੰਸਾ ਸੰਸਾਰੁ ਗੁਰੁ ਬੋਹਿਥੁ ਪਾਰ ਗਰਾਮਨੋ ॥੧॥ ਰਹਾਉ ॥
सागर लहरि संसा संसारु गुरु बोहिथु पार गरामनो ॥१॥ रहाउ ॥

गुरुः भवन्तं विश्व-समुद्रं पारं, निन्दनीयतायाः संशयस्य च तरङ्गैः नेतुम् नौका अस्ति। ||१||विराम||

ਕਲਿ ਕਾਲਖ ਅੰਧਿਆਰੀਆ ॥
कलि कालख अंधिआरीआ ॥

अस्मिन् कलियुगस्य कृष्णयुगे केवलं तमः एव अस्ति ।

ਗੁਰ ਗਿਆਨ ਦੀਪਕ ਉਜਿਆਰੀਆ ॥੧॥
गुर गिआन दीपक उजिआरीआ ॥१॥

गुरु-आध्यात्मिक-प्रज्ञा-दीपः प्रकाशयति, बोधयति च। ||१||

ਬਿਖੁ ਬਿਖਿਆ ਪਸਰੀ ਅਤਿ ਘਨੀ ॥
बिखु बिखिआ पसरी अति घनी ॥

भ्रष्टाचारस्य विषं दूरतः प्रसारितम् अस्ति।

ਉਬਰੇ ਜਪਿ ਜਪਿ ਹਰਿ ਗੁਨੀ ॥੨॥
उबरे जपि जपि हरि गुनी ॥२॥

केवलं सतां जपन्तः ध्यायन्ते च । ||२||

ਮਤਵਾਰੋ ਮਾਇਆ ਸੋਇਆ ॥
मतवारो माइआ सोइआ ॥

माया मत्ताः जनाः सुप्ताः सन्ति।

ਗੁਰ ਭੇਟਤ ਭ੍ਰਮੁ ਭਉ ਖੋਇਆ ॥੩॥
गुर भेटत भ्रमु भउ खोइआ ॥३॥

गुरुं मिलित्वा संशयः भयं च निवर्तते। ||३||

ਕਹੁ ਨਾਨਕ ਏਕੁ ਧਿਆਇਆ ॥
कहु नानक एकु धिआइआ ॥

कथयति नानकः, एकेश्वरं ध्याय;

ਘਟਿ ਘਟਿ ਨਦਰੀ ਆਇਆ ॥੪॥੨॥੧੪੦॥
घटि घटि नदरी आइआ ॥४॥२॥१४०॥

तं एकैकं हृदये पश्यतु। ||४||२||१४०||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਦੀਬਾਨੁ ਹਮਾਰੋ ਤੁਹੀ ਏਕ ॥
दीबानु हमारो तुही एक ॥

त्वमेव मम मुख्यपरामर्शदाता असि।

ਸੇਵਾ ਥਾਰੀ ਗੁਰਹਿ ਟੇਕ ॥੧॥ ਰਹਾਉ ॥
सेवा थारी गुरहि टेक ॥१॥ रहाउ ॥

अहं गुरवस्य समर्थनेन त्वां सेवयामि। ||१||विराम||

ਅਨਿਕ ਜੁਗਤਿ ਨਹੀ ਪਾਇਆ ॥
अनिक जुगति नही पाइआ ॥

नानाभिः यन्त्रैः अहं त्वां न लब्धवान् ।

ਗੁਰਿ ਚਾਕਰ ਲੈ ਲਾਇਆ ॥੧॥
गुरि चाकर लै लाइआ ॥१॥

गृहीत्वा मां गुरुणा तव दासः कृतः। ||१||

ਮਾਰੇ ਪੰਚ ਬਿਖਾਦੀਆ ॥
मारे पंच बिखादीआ ॥

पञ्च अत्याचारिणः मया जिता।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਦਲੁ ਸਾਧਿਆ ॥੨॥
गुर किरपा ते दलु साधिआ ॥२॥

गुरुप्रसादेन मया दुष्टसेना विजिता | ||२||

ਬਖਸੀਸ ਵਜਹੁ ਮਿਲਿ ਏਕੁ ਨਾਮ ॥
बखसीस वजहु मिलि एकु नाम ॥

तस्य वरं आशीर्वादं च मया एकनाम प्राप्तम्।

ਸੂਖ ਸਹਜ ਆਨੰਦ ਬਿਸ੍ਰਾਮ ॥੩॥
सूख सहज आनंद बिस्राम ॥३॥

अधुना, अहं शान्तिं, शान्तिं, आनन्दं च निवसति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430