रामकली, चतुर्थ मेहलः १.
सत्यगुरु कृपां कुरु मां भगवता सह। मम सार्वभौमः मम प्राणाश्वासस्य प्रियः अस्ति।
अहं दासः अस्मि; अहं गुरुचरणयोः पतामि। तेन मम भगवतः ईश्वरस्य मार्गः, मार्गः दर्शितः। ||१||
मम भगवतः नाम हर हर इति मम मनसः प्रियम्।
भगवन्तं विना मम कोऽपि मित्रं नास्ति; भगवान् मम पिता मम माता मम सहचरः अस्ति। ||१||विराम||
मम प्राणश्वासः क्षणं यावत् न जीविष्यति, मम प्रियं विना; यावत् तं न पश्यामि तावत् म्रियिष्यामि मातः!
धन्यः धन्यः मम महान् उच्चः दैवः यत् अहं गुरु-अभयारण्यम् आगतः। गुरुणा सह मिलित्वा भगवतः दर्शनस्य भगवद्दर्शनं मया प्राप्तम्। ||२||
मम मनसः अन्तः अन्यं न जानामि न अवगच्छामि; ध्यायामि जपं च भगवतः जपम् |
येषां नाम अभावः, ते लज्जया भ्रमन्ति; तेषां नासिकाः क्षणेन च्छिन्नाः भवन्ति। ||३||
हे जगतः जीवन, कायाकल्प कर! हृदि गभीरं नाम निक्षिपस्व भगवन् ।
हे नानक सिद्ध गुरु गुरु। सत्यगुरुं मिलित्वा नाम ध्यायामि। ||४||५||
रामकली, चतुर्थ मेहलः १.
सच्चो गुरुः महान् दाता महान् आदिभूतः; मिलित्वा भगवता हृदये निहितः अस्ति।
सिद्धगुरुः मम प्राणान् दत्तवान्; अहं भगवतः अम्ब्रोसियलनाम स्मरणेन ध्यायामि। ||१||
हे भगवन् भगवतः नाम हर हर इति हृदयान्तरे रोपितः।
गुरमुखत्वेन मया तस्य प्रवचनं श्रुतम्, यत् मम मनः प्रसन्नं करोति; धन्यः, धन्यः मम महत् दैवम्। ||१||विराम||
कोटिः, त्रिंशत् कोटिः देवाः तं ध्यायन्ति, परन्तु ते तस्य अन्तं सीमां वा न प्राप्नुवन्ति।
हृदये यौन-उत्साहं कृत्वा सुन्दरीं स्त्रियः याचन्ते; हस्तौ प्रसार्य धनं याचन्ते। ||२||
भगवतः स्तुतिं यः जपेत् स महान्तमः; गुरमुखः भगवन्तं हृदये संबद्धं करोति।
यदि कश्चित् उच्चनियतिः धन्यः भवति तर्हि सः भगवन्तं ध्यायति यः तं भयानकं जगत्-सागरं पारं नयति। ||३||
भगवान् स्वस्य विनयशीलस्य सेवकस्य समीपस्थः, तस्य विनयशीलः सेवकः च भगवतः समीपस्थः अस्ति; सः स्वस्य विनयशीलं सेवकं हृदयेन संलग्नं करोति।
हे नानक भगवान् ईश्वरः अस्माकं पिता माता च। अहं तस्य बालकः अस्मि; भगवान् मां पोषयति। ||४||६||१८||
राग रामकली, पंचम मेहल, प्रथम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कृपां कुरु मे उदारदाता नम्रेश्वर; कृपया मम गुणदोषं मा विचारयतु।
कथं रजः प्रक्षाल्यते ? एतादृशी स्थितिः मनुष्याणां भगवन् गुरो च । ||१||
सत्यगुरुं सेवस्व मनः शान्तिं भव ।
यद् इच्छसि तत् फलं प्राप्स्यसि, न पुनः दुःखेन पीडितः भविष्यसि । ||१||विराम||
मृत्तिकापात्राणि सृजति शोभयति च; सः तेषु स्वस्य प्रकाशं प्रविशति।
यथा प्रजापतिना पूर्वनिर्धारितं दैवं तथा वयं कर्माणि कुर्मः। ||२||
मनः शरीरं च सर्वं स्वस्य इति मन्यते; एतदेव तस्य आगमनगमनस्य कारणम्।
यस्मै एतानि दत्तवान् तं न चिन्तयति; सः अन्धः, भावनात्मकसङ्गेन उलझितः अस्ति। ||३||