श्री गुरु ग्रन्थ साहिबः

पुटः - 882


ਰਾਮਕਲੀ ਮਹਲਾ ੪ ॥
रामकली महला ४ ॥

रामकली, चतुर्थ मेहलः १.

ਸਤਗੁਰ ਦਇਆ ਕਰਹੁ ਹਰਿ ਮੇਲਹੁ ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਣ ਹਰਿ ਰਾਇਆ ॥
सतगुर दइआ करहु हरि मेलहु मेरे प्रीतम प्राण हरि राइआ ॥

सत्यगुरु कृपां कुरु मां भगवता सह। मम सार्वभौमः मम प्राणाश्वासस्य प्रियः अस्ति।

ਹਮ ਚੇਰੀ ਹੋਇ ਲਗਹ ਗੁਰ ਚਰਣੀ ਜਿਨਿ ਹਰਿ ਪ੍ਰਭ ਮਾਰਗੁ ਪੰਥੁ ਦਿਖਾਇਆ ॥੧॥
हम चेरी होइ लगह गुर चरणी जिनि हरि प्रभ मारगु पंथु दिखाइआ ॥१॥

अहं दासः अस्मि; अहं गुरुचरणयोः पतामि। तेन मम भगवतः ईश्वरस्य मार्गः, मार्गः दर्शितः। ||१||

ਰਾਮ ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਮਨਿ ਭਾਇਆ ॥
राम मै हरि हरि नामु मनि भाइआ ॥

मम भगवतः नाम हर हर इति मम मनसः प्रियम्।

ਮੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਬੇਲੀ ਮੇਰਾ ਪਿਤਾ ਮਾਤਾ ਹਰਿ ਸਖਾਇਆ ॥੧॥ ਰਹਾਉ ॥
मै हरि बिनु अवरु न कोई बेली मेरा पिता माता हरि सखाइआ ॥१॥ रहाउ ॥

भगवन्तं विना मम कोऽपि मित्रं नास्ति; भगवान् मम पिता मम माता मम सहचरः अस्ति। ||१||विराम||

ਮੇਰੇ ਇਕੁ ਖਿਨੁ ਪ੍ਰਾਨ ਨ ਰਹਹਿ ਬਿਨੁ ਪ੍ਰੀਤਮ ਬਿਨੁ ਦੇਖੇ ਮਰਹਿ ਮੇਰੀ ਮਾਇਆ ॥
मेरे इकु खिनु प्रान न रहहि बिनु प्रीतम बिनु देखे मरहि मेरी माइआ ॥

मम प्राणश्वासः क्षणं यावत् न जीविष्यति, मम प्रियं विना; यावत् तं न पश्यामि तावत् म्रियिष्यामि मातः!

ਧਨੁ ਧਨੁ ਵਡਭਾਗ ਗੁਰ ਸਰਣੀ ਆਏ ਹਰਿ ਗੁਰ ਮਿਲਿ ਦਰਸਨੁ ਪਾਇਆ ॥੨॥
धनु धनु वडभाग गुर सरणी आए हरि गुर मिलि दरसनु पाइआ ॥२॥

धन्यः धन्यः मम महान् उच्चः दैवः यत् अहं गुरु-अभयारण्यम् आगतः। गुरुणा सह मिलित्वा भगवतः दर्शनस्य भगवद्दर्शनं मया प्राप्तम्। ||२||

ਮੈ ਅਵਰੁ ਨ ਕੋਈ ਸੂਝੈ ਬੂਝੈ ਮਨਿ ਹਰਿ ਜਪੁ ਜਪਉ ਜਪਾਇਆ ॥
मै अवरु न कोई सूझै बूझै मनि हरि जपु जपउ जपाइआ ॥

मम मनसः अन्तः अन्यं न जानामि न अवगच्छामि; ध्यायामि जपं च भगवतः जपम् |

ਨਾਮਹੀਣ ਫਿਰਹਿ ਸੇ ਨਕਟੇ ਤਿਨ ਘਸਿ ਘਸਿ ਨਕ ਵਢਾਇਆ ॥੩॥
नामहीण फिरहि से नकटे तिन घसि घसि नक वढाइआ ॥३॥

येषां नाम अभावः, ते लज्जया भ्रमन्ति; तेषां नासिकाः क्षणेन च्छिन्नाः भवन्ति। ||३||

ਮੋ ਕਉ ਜਗਜੀਵਨ ਜੀਵਾਲਿ ਲੈ ਸੁਆਮੀ ਰਿਦ ਅੰਤਰਿ ਨਾਮੁ ਵਸਾਇਆ ॥
मो कउ जगजीवन जीवालि लै सुआमी रिद अंतरि नामु वसाइआ ॥

हे जगतः जीवन, कायाकल्प कर! हृदि गभीरं नाम निक्षिपस्व भगवन् ।

ਨਾਨਕ ਗੁਰੂ ਗੁਰੂ ਹੈ ਪੂਰਾ ਮਿਲਿ ਸਤਿਗੁਰ ਨਾਮੁ ਧਿਆਇਆ ॥੪॥੫॥
नानक गुरू गुरू है पूरा मिलि सतिगुर नामु धिआइआ ॥४॥५॥

हे नानक सिद्ध गुरु गुरु। सत्यगुरुं मिलित्वा नाम ध्यायामि। ||४||५||

ਰਾਮਕਲੀ ਮਹਲਾ ੪ ॥
रामकली महला ४ ॥

रामकली, चतुर्थ मेहलः १.

ਸਤਗੁਰੁ ਦਾਤਾ ਵਡਾ ਵਡ ਪੁਰਖੁ ਹੈ ਜਿਤੁ ਮਿਲਿਐ ਹਰਿ ਉਰ ਧਾਰੇ ॥
सतगुरु दाता वडा वड पुरखु है जितु मिलिऐ हरि उर धारे ॥

सच्चो गुरुः महान् दाता महान् आदिभूतः; मिलित्वा भगवता हृदये निहितः अस्ति।

ਜੀਅ ਦਾਨੁ ਗੁਰਿ ਪੂਰੈ ਦੀਆ ਹਰਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸਮਾਰੇ ॥੧॥
जीअ दानु गुरि पूरै दीआ हरि अंम्रित नामु समारे ॥१॥

सिद्धगुरुः मम प्राणान् दत्तवान्; अहं भगवतः अम्ब्रोसियलनाम स्मरणेन ध्यायामि। ||१||

ਰਾਮ ਗੁਰਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਕੰਠਿ ਧਾਰੇ ॥
राम गुरि हरि हरि नामु कंठि धारे ॥

हे भगवन् भगवतः नाम हर हर इति हृदयान्तरे रोपितः।

ਗੁਰਮੁਖਿ ਕਥਾ ਸੁਣੀ ਮਨਿ ਭਾਈ ਧਨੁ ਧਨੁ ਵਡਭਾਗ ਹਮਾਰੇ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि कथा सुणी मनि भाई धनु धनु वडभाग हमारे ॥१॥ रहाउ ॥

गुरमुखत्वेन मया तस्य प्रवचनं श्रुतम्, यत् मम मनः प्रसन्नं करोति; धन्यः, धन्यः मम महत् दैवम्। ||१||विराम||

ਕੋਟਿ ਕੋਟਿ ਤੇਤੀਸ ਧਿਆਵਹਿ ਤਾ ਕਾ ਅੰਤੁ ਨ ਪਾਵਹਿ ਪਾਰੇ ॥
कोटि कोटि तेतीस धिआवहि ता का अंतु न पावहि पारे ॥

कोटिः, त्रिंशत् कोटिः देवाः तं ध्यायन्ति, परन्तु ते तस्य अन्तं सीमां वा न प्राप्नुवन्ति।

ਹਿਰਦੈ ਕਾਮ ਕਾਮਨੀ ਮਾਗਹਿ ਰਿਧਿ ਮਾਗਹਿ ਹਾਥੁ ਪਸਾਰੇ ॥੨॥
हिरदै काम कामनी मागहि रिधि मागहि हाथु पसारे ॥२॥

हृदये यौन-उत्साहं कृत्वा सुन्दरीं स्त्रियः याचन्ते; हस्तौ प्रसार्य धनं याचन्ते। ||२||

ਹਰਿ ਜਸੁ ਜਪਿ ਜਪੁ ਵਡਾ ਵਡੇਰਾ ਗੁਰਮੁਖਿ ਰਖਉ ਉਰਿ ਧਾਰੇ ॥
हरि जसु जपि जपु वडा वडेरा गुरमुखि रखउ उरि धारे ॥

भगवतः स्तुतिं यः जपेत् स महान्तमः; गुरमुखः भगवन्तं हृदये संबद्धं करोति।

ਜੇ ਵਡਭਾਗ ਹੋਵਹਿ ਤਾ ਜਪੀਐ ਹਰਿ ਭਉਜਲੁ ਪਾਰਿ ਉਤਾਰੇ ॥੩॥
जे वडभाग होवहि ता जपीऐ हरि भउजलु पारि उतारे ॥३॥

यदि कश्चित् उच्चनियतिः धन्यः भवति तर्हि सः भगवन्तं ध्यायति यः तं भयानकं जगत्-सागरं पारं नयति। ||३||

ਹਰਿ ਜਨ ਨਿਕਟਿ ਨਿਕਟਿ ਹਰਿ ਜਨ ਹੈ ਹਰਿ ਰਾਖੈ ਕੰਠਿ ਜਨ ਧਾਰੇ ॥
हरि जन निकटि निकटि हरि जन है हरि राखै कंठि जन धारे ॥

भगवान् स्वस्य विनयशीलस्य सेवकस्य समीपस्थः, तस्य विनयशीलः सेवकः च भगवतः समीपस्थः अस्ति; सः स्वस्य विनयशीलं सेवकं हृदयेन संलग्नं करोति।

ਨਾਨਕ ਪਿਤਾ ਮਾਤਾ ਹੈ ਹਰਿ ਪ੍ਰਭੁ ਹਮ ਬਾਰਿਕ ਹਰਿ ਪ੍ਰਤਿਪਾਰੇ ॥੪॥੬॥੧੮॥
नानक पिता माता है हरि प्रभु हम बारिक हरि प्रतिपारे ॥४॥६॥१८॥

हे नानक भगवान् ईश्वरः अस्माकं पिता माता च। अहं तस्य बालकः अस्मि; भगवान् मां पोषयति। ||४||६||१८||

ਰਾਗੁ ਰਾਮਕਲੀ ਮਹਲਾ ੫ ਘਰੁ ੧ ॥
रागु रामकली महला ५ घरु १ ॥

राग रामकली, पंचम मेहल, प्रथम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਿਰਪਾ ਕਰਹੁ ਦੀਨ ਕੇ ਦਾਤੇ ਮੇਰਾ ਗੁਣੁ ਅਵਗਣੁ ਨ ਬੀਚਾਰਹੁ ਕੋਈ ॥
किरपा करहु दीन के दाते मेरा गुणु अवगणु न बीचारहु कोई ॥

कृपां कुरु मे उदारदाता नम्रेश्वर; कृपया मम गुणदोषं मा विचारयतु।

ਮਾਟੀ ਕਾ ਕਿਆ ਧੋਪੈ ਸੁਆਮੀ ਮਾਣਸ ਕੀ ਗਤਿ ਏਹੀ ॥੧॥
माटी का किआ धोपै सुआमी माणस की गति एही ॥१॥

कथं रजः प्रक्षाल्यते ? एतादृशी स्थितिः मनुष्याणां भगवन् गुरो च । ||१||

ਮੇਰੇ ਮਨ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਹੋਈ ॥
मेरे मन सतिगुरु सेवि सुखु होई ॥

सत्यगुरुं सेवस्व मनः शान्तिं भव ।

ਜੋ ਇਛਹੁ ਸੋਈ ਫਲੁ ਪਾਵਹੁ ਫਿਰਿ ਦੂਖੁ ਨ ਵਿਆਪੈ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
जो इछहु सोई फलु पावहु फिरि दूखु न विआपै कोई ॥१॥ रहाउ ॥

यद् इच्छसि तत् फलं प्राप्स्यसि, न पुनः दुःखेन पीडितः भविष्यसि । ||१||विराम||

ਕਾਚੇ ਭਾਡੇ ਸਾਜਿ ਨਿਵਾਜੇ ਅੰਤਰਿ ਜੋਤਿ ਸਮਾਈ ॥
काचे भाडे साजि निवाजे अंतरि जोति समाई ॥

मृत्तिकापात्राणि सृजति शोभयति च; सः तेषु स्वस्य प्रकाशं प्रविशति।

ਜੈਸਾ ਲਿਖਤੁ ਲਿਖਿਆ ਧੁਰਿ ਕਰਤੈ ਹਮ ਤੈਸੀ ਕਿਰਤਿ ਕਮਾਈ ॥੨॥
जैसा लिखतु लिखिआ धुरि करतै हम तैसी किरति कमाई ॥२॥

यथा प्रजापतिना पूर्वनिर्धारितं दैवं तथा वयं कर्माणि कुर्मः। ||२||

ਮਨੁ ਤਨੁ ਥਾਪਿ ਕੀਆ ਸਭੁ ਅਪਨਾ ਏਹੋ ਆਵਣ ਜਾਣਾ ॥
मनु तनु थापि कीआ सभु अपना एहो आवण जाणा ॥

मनः शरीरं च सर्वं स्वस्य इति मन्यते; एतदेव तस्य आगमनगमनस्य कारणम्।

ਜਿਨਿ ਦੀਆ ਸੋ ਚਿਤਿ ਨ ਆਵੈ ਮੋਹਿ ਅੰਧੁ ਲਪਟਾਣਾ ॥੩॥
जिनि दीआ सो चिति न आवै मोहि अंधु लपटाणा ॥३॥

यस्मै एतानि दत्तवान् तं न चिन्तयति; सः अन्धः, भावनात्मकसङ्गेन उलझितः अस्ति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430