मम नौका जर्जरं दृष्ट्वा तदा अहं तत्क्षणमेव अवतरितवान् । ||६७||
कबीर, पापी भगवतः भक्तिं न रोचते; सः पूजां न प्रशंसति।
मक्षिका चन्दनवृक्षं त्यक्त्वा, जर्जरगन्धं अनुसृत्य गच्छति। ||६८||
कबीर, वैद्यः मृतः, रोगी च मृतः; सर्वं जगत् मृतम् अस्ति।
केवलं कबीरः एव न मृतः; तस्य शोकं कर्तुं कोऽपि नास्ति। ||६९||
कबीर, मया भगवन्तं न ध्यातम्; एतादृशी दुर्व्यवहारः मया विकसिता।
शरीरं काष्ठघटम्; अग्नौ पुनः स्थापयितुं न शक्यते। ||७०||
कबीर, अभवत्, यत् अहं यत् रोचते तत् कृतवान्।
किमर्थं मृत्योः भयं भवेयम् ? मया स्वस्य कृते मृत्युः आमन्त्रितः। ||७१||
कबीर, मर्त्याः इक्षुं चूषयन्ति, मधुररसस्य कृते। ते अपि गुणार्थं तथैव परिश्रमं कुर्वन्तु।
यस्य गुणाभावः - न कश्चित् सद् इति कथयति। ||७२||
कबीर, कलशः जलपूर्णः अस्ति; भग्नं भविष्यति, अद्य वा श्वः वा।
ये गुरूं न स्मरन्ति, ते मार्गे लुण्ठिताः भविष्यन्ति। ||७३||
कबीर, अहं भगवतः श्वः; मोती मम नाम।
मम कण्ठे शृङ्खला अस्ति; यत्र यत्र कृष्यते तत्र गच्छामि। ||७४||
कबीर, त्वं किमर्थं अन्येभ्यः जनाभ्यः स्वस्य माला-मणिं दर्शयसि ?
हृदि भगवन्तं न स्मरसि तर्हि किं प्रयोजनं ते माला । ||७५||
कबीर्, भगवतः विरहस्य सर्पः मम मनसि तिष्ठति; न कस्मिंश्चित् मन्त्रे प्रतिवदति।
भगवतः विरक्तः न जीवति; यदि जीवति तर्हि उन्मत्तः भवति। ||७६||
कबीर, दार्शनिकस्य शिला, चन्दनतैलस्य च समानः उत्तमः गुणः अस्ति ।
तेषां सम्पर्कं यत् किमपि आगच्छति तत् उत्थापितं भवति। लोहं सुवर्णं भवति, साधारणं काष्ठं सुगन्धितं भवति । ||७७||
कबीरः, मृत्युस्य गदा भयंकरः अस्ति; न सहितुं शक्यते।
अहं पवित्रेण सह मिलितवान्; सः मां स्वस्य वस्त्रस्य पार्श्वभागे संलग्नवान्। ||७८||
कबीर, वैद्यः वदति यत् सः एव उत्तमः, सर्वं औषधं च तस्य वशं वर्तते।
किन्तु एतानि वस्तूनि भगवतः एव सन्ति; यदा इच्छति तदा तान् हरति। ||७९||
कबीर, तव ढोलं गृहीत्वा दशदिनानि ताडयतु।
जीवनं यथा जनाः नदीयां नौकायां मिलन्ति; ते पुनः न मिलिष्यन्ति। ||८०||
कबीर, यदि अहं सप्तसमुद्रान् मसिरूपेण परिवर्त्य सर्वाणि वनस्पतयः मम लेखनीं कर्तुं शक्नोमि।
पृथिवी च मम कागदं तदा अपि भगवतः स्तुतिं लिखितुं न शक्तवान्। ||८१||
कबीर, मम बुनकरत्वेन नीचपदवी किं कर्तुं शक्नोति? मम हृदये भगवान् निवसति।
कबीर, भगवान् मां स्वस्य आलिंगने निकटतया आलिंगयति; मया मम सर्वाणि उलझनानि त्यक्तानि। ||८२||
कबीर, किं कोऽपि तस्य गृहे अग्निम् अदास्यति
तथा पञ्च पुत्रान् (पञ्चचोरान्) हत्वा भगवतः प्रेम्णा आसक्ताः स्थातुं? ||८३||
कबीर, स्वशरीरं कोऽपि दहति वा ?
जनाः अन्धाः सन्ति - ते न जानन्ति, यद्यपि कबीरः तान् उद्घोषयति एव। ||८४||
कबीर, विधवा अन्त्येष्टिचिताम् आरुह्य श्रृणु हे भ्राता अन्त्येष्टिचिता इति क्रन्दति।
सर्वेषां जनानां अन्ते प्रस्थानं कर्तव्यम्; केवलं त्वमहमेव च।" ||८५||