श्री गुरु ग्रन्थ साहिबः

पुटः - 1020


ਦੋਜਕਿ ਪਾਏ ਸਿਰਜਣਹਾਰੈ ਲੇਖਾ ਮੰਗੈ ਬਾਣੀਆ ॥੨॥
दोजकि पाए सिरजणहारै लेखा मंगै बाणीआ ॥२॥

ते प्रजापतिना नरकं निक्षिप्ताः, लेखाकारः तान् लेखा दातुं आह्वयति। ||२||

ਸੰਗਿ ਨ ਕੋਈ ਭਈਆ ਬੇਬਾ ॥
संगि न कोई भईआ बेबा ॥

तेषां सह कोऽपि भ्रातरः भगिन्यः वा गन्तुं न शक्नुवन्ति।

ਮਾਲੁ ਜੋਬਨੁ ਧਨੁ ਛੋਡਿ ਵਞੇਸਾ ॥
मालु जोबनु धनु छोडि वञेसा ॥

सम्पत्तिं यौवनं धनं च त्यक्त्वा गच्छन्ति ।

ਕਰਣ ਕਰੀਮ ਨ ਜਾਤੋ ਕਰਤਾ ਤਿਲ ਪੀੜੇ ਜਿਉ ਘਾਣੀਆ ॥੩॥
करण करीम न जातो करता तिल पीड़े जिउ घाणीआ ॥३॥

दयालुं दयालुं च भगवन्तं न जानन्ति; तैलकुण्डे तिल इव मर्दिताः भविष्यन्ति। ||३||

ਖੁਸਿ ਖੁਸਿ ਲੈਦਾ ਵਸਤੁ ਪਰਾਈ ॥
खुसि खुसि लैदा वसतु पराई ॥

त्वं परेषां सम्पत्तिं हर्षेण हर्षेण हरसि ।

ਵੇਖੈ ਸੁਣੇ ਤੇਰੈ ਨਾਲਿ ਖੁਦਾਈ ॥
वेखै सुणे तेरै नालि खुदाई ॥

परमेश् वरः परमेश् वरः युष् माभिः सह पश्यन् शृण्वन् च वर्तते।

ਦੁਨੀਆ ਲਬਿ ਪਇਆ ਖਾਤ ਅੰਦਰਿ ਅਗਲੀ ਗਲ ਨ ਜਾਣੀਆ ॥੪॥
दुनीआ लबि पइआ खात अंदरि अगली गल न जाणीआ ॥४॥

लौकिकलोभेन त्वं गर्ते पतितः; भविष्यस्य किमपि न जानासि। ||४||

ਜਮਿ ਜਮਿ ਮਰੈ ਮਰੈ ਫਿਰਿ ਜੰਮੈ ॥
जमि जमि मरै मरै फिरि जंमै ॥

जातः पुनर्जन्म च म्रियसे पुनः म्रियसे पुनः पुनर्जन्ममात्रम्।

ਬਹੁਤੁ ਸਜਾਇ ਪਇਆ ਦੇਸਿ ਲੰਮੈ ॥
बहुतु सजाइ पइआ देसि लंमै ॥

त्वं घोरं दण्डं प्राप्स्यसि, परं भूमिं प्रति गच्छसि।

ਜਿਨਿ ਕੀਤਾ ਤਿਸੈ ਨ ਜਾਣੀ ਅੰਧਾ ਤਾ ਦੁਖੁ ਸਹੈ ਪਰਾਣੀਆ ॥੫॥
जिनि कीता तिसै न जाणी अंधा ता दुखु सहै पराणीआ ॥५॥

मर्त्यः सृष्टिं न जानाति; सः अन्धः अस्ति, अतः सः दुःखं प्राप्स्यति। ||५||

ਖਾਲਕ ਥਾਵਹੁ ਭੁਲਾ ਮੁਠਾ ॥
खालक थावहु भुला मुठा ॥

विस्मृत्य प्रजापतिं प्रभुं नष्टं भवति।

ਦੁਨੀਆ ਖੇਲੁ ਬੁਰਾ ਰੁਠ ਤੁਠਾ ॥
दुनीआ खेलु बुरा रुठ तुठा ॥

जगतः नाटकं दुष्टम् अस्ति; दुःखं ततः सुखं च आनयति।

ਸਿਦਕੁ ਸਬੂਰੀ ਸੰਤੁ ਨ ਮਿਲਿਓ ਵਤੈ ਆਪਣ ਭਾਣੀਆ ॥੬॥
सिदकु सबूरी संतु न मिलिओ वतै आपण भाणीआ ॥६॥

यस्य सन्तं न मिलति तस्य श्रद्धा न सन्तोषः; सः यथा इच्छति तथा भ्रमति। ||६||

ਮਉਲਾ ਖੇਲ ਕਰੇ ਸਭਿ ਆਪੇ ॥
मउला खेल करे सभि आपे ॥

एतत् सर्वं नाटकं भगवता एव मञ्चयति।

ਇਕਿ ਕਢੇ ਇਕਿ ਲਹਰਿ ਵਿਆਪੇ ॥
इकि कढे इकि लहरि विआपे ॥

केचन, उत्थापयति, केचन तरङ्गेषु क्षिपति।

ਜਿਉ ਨਚਾਏ ਤਿਉ ਤਿਉ ਨਚਨਿ ਸਿਰਿ ਸਿਰਿ ਕਿਰਤ ਵਿਹਾਣੀਆ ॥੭॥
जिउ नचाए तिउ तिउ नचनि सिरि सिरि किरत विहाणीआ ॥७॥

यथा सः तान् नृत्यति तथा ते नृत्यन्ति। सर्वे पूर्वकर्मानुसारं जीवनं यापयन्ति। ||७||

ਮਿਹਰ ਕਰੇ ਤਾ ਖਸਮੁ ਧਿਆਈ ॥
मिहर करे ता खसमु धिआई ॥

यदा भगवता गुरुः स्वकृपां प्रयच्छति तदा वयं तं ध्यायामः।

ਸੰਤਾ ਸੰਗਤਿ ਨਰਕਿ ਨ ਪਾਈ ॥
संता संगति नरकि न पाई ॥

सन्तसङ्घे नरकं न निक्षिप्तं भवति ।

ਅੰਮ੍ਰਿਤ ਨਾਮ ਦਾਨੁ ਨਾਨਕ ਕਉ ਗੁਣ ਗੀਤਾ ਨਿਤ ਵਖਾਣੀਆ ॥੮॥੨॥੮॥੧੨॥੨੦॥
अंम्रित नाम दानु नानक कउ गुण गीता नित वखाणीआ ॥८॥२॥८॥१२॥२०॥

अम्ब्रोसियल नाम, भगवतः नाम, दानेन नानकं आशीर्वादं ददातु; सः भवतः महिमागीतानि निरन्तरं गायति। ||८||२||८||१२||२०||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੧ ॥
मारू सोलहे महला १ ॥

मारू, सोलाहास, प्रथम मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਾਚਾ ਸਚੁ ਸੋਈ ਅਵਰੁ ਨ ਕੋਈ ॥
साचा सचु सोई अवरु न कोई ॥

सत्यः प्रभुः सत्यः अस्ति; अन्यः सर्वथा नास्ति।

ਜਿਨਿ ਸਿਰਜੀ ਤਿਨ ਹੀ ਫੁਨਿ ਗੋਈ ॥
जिनि सिरजी तिन ही फुनि गोई ॥

यः सृष्टवान्, सः अन्ते नाशयिष्यति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਾਖਹੁ ਰਹਣਾ ਤੁਮ ਸਿਉ ਕਿਆ ਮੁਕਰਾਈ ਹੇ ॥੧॥
जिउ भावै तिउ राखहु रहणा तुम सिउ किआ मुकराई हे ॥१॥

यथा त्वां रोचते तथा त्वं मां धारयसि, तथा तिष्ठामि; किं बहानानि भवद्भ्यः प्रदातुं शक्नोमि? ||१||

ਆਪਿ ਉਪਾਏ ਆਪਿ ਖਪਾਏ ॥
आपि उपाए आपि खपाए ॥

त्वमेव सृजसि, स्वयं च नाशयसि ।

ਆਪੇ ਸਿਰਿ ਸਿਰਿ ਧੰਧੈ ਲਾਏ ॥
आपे सिरि सिरि धंधै लाए ॥

भवन्तः स्वयमेव प्रत्येकं व्यक्तिं तेषां कार्यैः सह सम्बध्दयन्ति।

ਆਪੇ ਵੀਚਾਰੀ ਗੁਣਕਾਰੀ ਆਪੇ ਮਾਰਗਿ ਲਾਈ ਹੇ ॥੨॥
आपे वीचारी गुणकारी आपे मारगि लाई हे ॥२॥

त्वं चिन्तयसि, त्वं स्वयमेव अस्मान् योग्यान् करोषि; त्वं स्वयमेव अस्मान् मार्गे स्थापयतु। ||२||

ਆਪੇ ਦਾਨਾ ਆਪੇ ਬੀਨਾ ॥
आपे दाना आपे बीना ॥

त्वं स्वयं सर्वबुद्धिस्त्वं स्वयं सर्वज्ञः।

ਆਪੇ ਆਪੁ ਉਪਾਇ ਪਤੀਨਾ ॥
आपे आपु उपाइ पतीना ॥

त्वया एव विश्वं सृष्टं प्रसन्नोऽसि ।

ਆਪੇ ਪਉਣੁ ਪਾਣੀ ਬੈਸੰਤਰੁ ਆਪੇ ਮੇਲਿ ਮਿਲਾਈ ਹੇ ॥੩॥
आपे पउणु पाणी बैसंतरु आपे मेलि मिलाई हे ॥३॥

त्वमेव वायुः, जलं, अग्निः च; त्वं स्वयं संघे एकीभवसि। ||३||

ਆਪੇ ਸਸਿ ਸੂਰਾ ਪੂਰੋ ਪੂਰਾ ॥
आपे ससि सूरा पूरो पूरा ॥

त्वं स्वयं चन्द्रसूर्यसिद्धानां सिद्धतमः ।

ਆਪੇ ਗਿਆਨਿ ਧਿਆਨਿ ਗੁਰੁ ਸੂਰਾ ॥
आपे गिआनि धिआनि गुरु सूरा ॥

त्वं स्वयं आध्यात्मिकं प्रज्ञा ध्यानं गुरुश्च योद्धा वीरः |

ਕਾਲੁ ਜਾਲੁ ਜਮੁ ਜੋਹਿ ਨ ਸਾਕੈ ਸਾਚੇ ਸਿਉ ਲਿਵ ਲਾਈ ਹੇ ॥੪॥
कालु जालु जमु जोहि न साकै साचे सिउ लिव लाई हे ॥४॥

मृत्योः दूतः तस्य मृत्युपाशः च न स्पृशितुं शक्नोति यत् प्रेम्णा त्वयि केन्द्रितं सत्येश्वर । ||४||

ਆਪੇ ਪੁਰਖੁ ਆਪੇ ਹੀ ਨਾਰੀ ॥
आपे पुरखु आपे ही नारी ॥

त्वं स्वयं पुंस्त्वं त्वमेव स्त्री च ।

ਆਪੇ ਪਾਸਾ ਆਪੇ ਸਾਰੀ ॥
आपे पासा आपे सारी ॥

त्वमेव शतरंजफलकं त्वमेव शतरंजं च ।

ਆਪੇ ਪਿੜ ਬਾਧੀ ਜਗੁ ਖੇਲੈ ਆਪੇ ਕੀਮਤਿ ਪਾਈ ਹੇ ॥੫॥
आपे पिड़ बाधी जगु खेलै आपे कीमति पाई हे ॥५॥

त्वया एव जगतः रङ्गमञ्चे नाटकं कृतम्, त्वं च क्रीडकानां मूल्याङ्कनं करोषि । ||५||

ਆਪੇ ਭਵਰੁ ਫੁਲੁ ਫਲੁ ਤਰਵਰੁ ॥
आपे भवरु फुलु फलु तरवरु ॥

त्वमेव भृङ्गं पुष्पं फलं वृक्षं च ।

ਆਪੇ ਜਲੁ ਥਲੁ ਸਾਗਰੁ ਸਰਵਰੁ ॥
आपे जलु थलु सागरु सरवरु ॥

त्वमेव जलं मरुभूमिः समुद्रः कुण्डः च ।

ਆਪੇ ਮਛੁ ਕਛੁ ਕਰਣੀਕਰੁ ਤੇਰਾ ਰੂਪੁ ਨ ਲਖਣਾ ਜਾਈ ਹੇ ॥੬॥
आपे मछु कछु करणीकरु तेरा रूपु न लखणा जाई हे ॥६॥

त्वमेव महामत्स्यः कूर्मः कारणहेतुः; भवतः रूपं ज्ञातुं न शक्यते। ||६||

ਆਪੇ ਦਿਨਸੁ ਆਪੇ ਹੀ ਰੈਣੀ ॥
आपे दिनसु आपे ही रैणी ॥

त्वमेव दिवा त्वमेव रात्रिः ।

ਆਪਿ ਪਤੀਜੈ ਗੁਰ ਕੀ ਬੈਣੀ ॥
आपि पतीजै गुर की बैणी ॥

गुरुबनिवचनेन त्वं स्वयं प्रसन्नः असि।

ਆਦਿ ਜੁਗਾਦਿ ਅਨਾਹਦਿ ਅਨਦਿਨੁ ਘਟਿ ਘਟਿ ਸਬਦੁ ਰਜਾਈ ਹੇ ॥੭॥
आदि जुगादि अनाहदि अनदिनु घटि घटि सबदु रजाई हे ॥७॥

आदौ एव, युगपर्यन्तं च अप्रहृतः शब्दप्रवाहः रात्रौ दिवा च प्रतिध्वनितुं शक्नोति; प्रत्येकं हृदये शब्दस्य वचनं भवतः इच्छां प्रतिध्वनयति। ||७||

ਆਪੇ ਰਤਨੁ ਅਨੂਪੁ ਅਮੋਲੋ ॥
आपे रतनु अनूपु अमोलो ॥

त्वमेव रत्नमतुलं सुन्दरं अमूल्यं च ।

ਆਪੇ ਪਰਖੇ ਪੂਰਾ ਤੋਲੋ ॥
आपे परखे पूरा तोलो ॥

त्वं स्वयमेव मूल्याङ्ककः, सम्यक् तौलकः असि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430