ते प्रजापतिना नरकं निक्षिप्ताः, लेखाकारः तान् लेखा दातुं आह्वयति। ||२||
तेषां सह कोऽपि भ्रातरः भगिन्यः वा गन्तुं न शक्नुवन्ति।
सम्पत्तिं यौवनं धनं च त्यक्त्वा गच्छन्ति ।
दयालुं दयालुं च भगवन्तं न जानन्ति; तैलकुण्डे तिल इव मर्दिताः भविष्यन्ति। ||३||
त्वं परेषां सम्पत्तिं हर्षेण हर्षेण हरसि ।
परमेश् वरः परमेश् वरः युष् माभिः सह पश्यन् शृण्वन् च वर्तते।
लौकिकलोभेन त्वं गर्ते पतितः; भविष्यस्य किमपि न जानासि। ||४||
जातः पुनर्जन्म च म्रियसे पुनः म्रियसे पुनः पुनर्जन्ममात्रम्।
त्वं घोरं दण्डं प्राप्स्यसि, परं भूमिं प्रति गच्छसि।
मर्त्यः सृष्टिं न जानाति; सः अन्धः अस्ति, अतः सः दुःखं प्राप्स्यति। ||५||
विस्मृत्य प्रजापतिं प्रभुं नष्टं भवति।
जगतः नाटकं दुष्टम् अस्ति; दुःखं ततः सुखं च आनयति।
यस्य सन्तं न मिलति तस्य श्रद्धा न सन्तोषः; सः यथा इच्छति तथा भ्रमति। ||६||
एतत् सर्वं नाटकं भगवता एव मञ्चयति।
केचन, उत्थापयति, केचन तरङ्गेषु क्षिपति।
यथा सः तान् नृत्यति तथा ते नृत्यन्ति। सर्वे पूर्वकर्मानुसारं जीवनं यापयन्ति। ||७||
यदा भगवता गुरुः स्वकृपां प्रयच्छति तदा वयं तं ध्यायामः।
सन्तसङ्घे नरकं न निक्षिप्तं भवति ।
अम्ब्रोसियल नाम, भगवतः नाम, दानेन नानकं आशीर्वादं ददातु; सः भवतः महिमागीतानि निरन्तरं गायति। ||८||२||८||१२||२०||
मारू, सोलाहास, प्रथम मेहल : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सत्यः प्रभुः सत्यः अस्ति; अन्यः सर्वथा नास्ति।
यः सृष्टवान्, सः अन्ते नाशयिष्यति।
यथा त्वां रोचते तथा त्वं मां धारयसि, तथा तिष्ठामि; किं बहानानि भवद्भ्यः प्रदातुं शक्नोमि? ||१||
त्वमेव सृजसि, स्वयं च नाशयसि ।
भवन्तः स्वयमेव प्रत्येकं व्यक्तिं तेषां कार्यैः सह सम्बध्दयन्ति।
त्वं चिन्तयसि, त्वं स्वयमेव अस्मान् योग्यान् करोषि; त्वं स्वयमेव अस्मान् मार्गे स्थापयतु। ||२||
त्वं स्वयं सर्वबुद्धिस्त्वं स्वयं सर्वज्ञः।
त्वया एव विश्वं सृष्टं प्रसन्नोऽसि ।
त्वमेव वायुः, जलं, अग्निः च; त्वं स्वयं संघे एकीभवसि। ||३||
त्वं स्वयं चन्द्रसूर्यसिद्धानां सिद्धतमः ।
त्वं स्वयं आध्यात्मिकं प्रज्ञा ध्यानं गुरुश्च योद्धा वीरः |
मृत्योः दूतः तस्य मृत्युपाशः च न स्पृशितुं शक्नोति यत् प्रेम्णा त्वयि केन्द्रितं सत्येश्वर । ||४||
त्वं स्वयं पुंस्त्वं त्वमेव स्त्री च ।
त्वमेव शतरंजफलकं त्वमेव शतरंजं च ।
त्वया एव जगतः रङ्गमञ्चे नाटकं कृतम्, त्वं च क्रीडकानां मूल्याङ्कनं करोषि । ||५||
त्वमेव भृङ्गं पुष्पं फलं वृक्षं च ।
त्वमेव जलं मरुभूमिः समुद्रः कुण्डः च ।
त्वमेव महामत्स्यः कूर्मः कारणहेतुः; भवतः रूपं ज्ञातुं न शक्यते। ||६||
त्वमेव दिवा त्वमेव रात्रिः ।
गुरुबनिवचनेन त्वं स्वयं प्रसन्नः असि।
आदौ एव, युगपर्यन्तं च अप्रहृतः शब्दप्रवाहः रात्रौ दिवा च प्रतिध्वनितुं शक्नोति; प्रत्येकं हृदये शब्दस्य वचनं भवतः इच्छां प्रतिध्वनयति। ||७||
त्वमेव रत्नमतुलं सुन्दरं अमूल्यं च ।
त्वं स्वयमेव मूल्याङ्ककः, सम्यक् तौलकः असि।