श्री गुरु ग्रन्थ साहिबः

पुटः - 1311


ਪੰਕਜ ਮੋਹ ਨਿਘਰਤੁ ਹੈ ਪ੍ਰਾਨੀ ਗੁਰੁ ਨਿਘਰਤ ਕਾਢਿ ਕਢਾਵੈਗੋ ॥
पंकज मोह निघरतु है प्रानी गुरु निघरत काढि कढावैगो ॥

मर्त्यजीवाः भावसङ्गस्य दलदले मज्जन्ति; गुरुः तान् उत्थापयति, मग्नतां च तारयति।

ਤ੍ਰਾਹਿ ਤ੍ਰਾਹਿ ਸਰਨਿ ਜਨ ਆਏ ਗੁਰੁ ਹਾਥੀ ਦੇ ਨਿਕਲਾਵੈਗੋ ॥੪॥
त्राहि त्राहि सरनि जन आए गुरु हाथी दे निकलावैगो ॥४॥

"माम् तारयतु! मां तारयतु!", इति क्रन्दन्तः विनयशीलाः तस्य अभयारण्यम् आगच्छन्ति; गुरुः हस्तं प्रसारयति, तान् उत्थापयति च। ||४||

ਸੁਪਨੰਤਰੁ ਸੰਸਾਰੁ ਸਭੁ ਬਾਜੀ ਸਭੁ ਬਾਜੀ ਖੇਲੁ ਖਿਲਾਵੈਗੋ ॥
सुपनंतरु संसारु सभु बाजी सभु बाजी खेलु खिलावैगो ॥

स्वप्ने क्रीडा इव सर्वं जगत् सर्वं क्रीडा। ईश्वरः क्रीडति, क्रीडां च करोति।

ਲਾਹਾ ਨਾਮੁ ਗੁਰਮਤਿ ਲੈ ਚਾਲਹੁ ਹਰਿ ਦਰਗਹ ਪੈਧਾ ਜਾਵੈਗੋ ॥੫॥
लाहा नामु गुरमति लै चालहु हरि दरगह पैधा जावैगो ॥५॥

अतः गुरुशिक्षायाः अनुसरणं कृत्वा नामस्य लाभं अर्जयन्तु; त्वं मानवस्त्रेण भगवतः प्राङ्गणं गमिष्यसि। ||५||

ਹਉਮੈ ਕਰੈ ਕਰਾਵੈ ਹਉਮੈ ਪਾਪ ਕੋਇਲੇ ਆਨਿ ਜਮਾਵੈਗੋ ॥
हउमै करै करावै हउमै पाप कोइले आनि जमावैगो ॥

अहङ्कारं कुर्वन्ति, अन्येषां च अहङ्कारं कुर्वन्ति; पापस्य कृष्णतां सङ्गृह्य सङ्गृह्णन्ति च।

ਆਇਆ ਕਾਲੁ ਦੁਖਦਾਈ ਹੋਏ ਜੋ ਬੀਜੇ ਸੋ ਖਵਲਾਵੈਗੋ ॥੬॥
आइआ कालु दुखदाई होए जो बीजे सो खवलावैगो ॥६॥

यदा च मृत्युः आगच्छति तदा ते पीडिताः भवन्ति; तेषां रोपितं तत् अवश्यं खादितव्यम्। ||६||

ਸੰਤਹੁ ਰਾਮ ਨਾਮੁ ਧਨੁ ਸੰਚਹੁ ਲੈ ਖਰਚੁ ਚਲੇ ਪਤਿ ਪਾਵੈਗੋ ॥
संतहु राम नामु धनु संचहु लै खरचु चले पति पावैगो ॥

हे सन्ताः भगवन्नामधनं सङ्गृह्य; यदि भवन्तः एतानि द्रव्याणि समायोजयित्वा प्रस्थास्यन्ति तर्हि भवन्तः सम्मानिताः भविष्यन्ति।

ਖਾਇ ਖਰਚਿ ਦੇਵਹਿ ਬਹੁਤੇਰਾ ਹਰਿ ਦੇਦੇ ਤੋਟਿ ਨ ਆਵੈਗੋ ॥੭॥
खाइ खरचि देवहि बहुतेरा हरि देदे तोटि न आवैगो ॥७॥

अतः खादन्तु, व्यययन्तु, सेवन्तु, प्रचुरं ददन्तु च; भगवान् दास्यति - अभावः न भविष्यति। ||७||

ਰਾਮ ਨਾਮ ਧਨੁ ਹੈ ਰਿਦ ਅੰਤਰਿ ਧਨੁ ਗੁਰ ਸਰਣਾਈ ਪਾਵੈਗੋ ॥
राम नाम धनु है रिद अंतरि धनु गुर सरणाई पावैगो ॥

भगवन्नामस्य धनं हृदयस्य अन्तः गभीरं भवति। गुरु अभयारण्ये एतत् धनं लभ्यते।

ਨਾਨਕ ਦਇਆ ਦਇਆ ਕਰਿ ਦੀਨੀ ਦੁਖੁ ਦਾਲਦੁ ਭੰਜਿ ਸਮਾਵੈਗੋ ॥੮॥੫॥
नानक दइआ दइआ करि दीनी दुखु दालदु भंजि समावैगो ॥८॥५॥

हे नानक, ईश्वरः दयालुः दयालुः च अभवत्; सः मां आशीर्वादं दत्तवान्। दुःखं दारिद्र्यं च दूरीकृत्य मां स्वेन सह मिश्रितवान्। ||८||५||

ਕਾਨੜਾ ਮਹਲਾ ੪ ॥
कानड़ा महला ४ ॥

कानरा, चतुर्थ मेहलः १.

ਮਨੁ ਸਤਿਗੁਰ ਸਰਨਿ ਧਿਆਵੈਗੋ ॥
मनु सतिगुर सरनि धिआवैगो ॥

सच्चिगुरुपराक्रमं अन्विष्य ध्याय मनसि।

ਲੋਹਾ ਹਿਰਨੁ ਹੋਵੈ ਸੰਗਿ ਪਾਰਸ ਗੁਨੁ ਪਾਰਸ ਕੋ ਹੋਇ ਆਵੈਗੋ ॥੧॥ ਰਹਾਉ ॥
लोहा हिरनु होवै संगि पारस गुनु पारस को होइ आवैगो ॥१॥ रहाउ ॥

दार्शनिकशिलास्पृश्य लोहं सुवर्णरूपेण परिणमति; गुणान् गृह्णाति । ||१||विराम||

ਸਤਿਗੁਰੁ ਮਹਾ ਪੁਰਖੁ ਹੈ ਪਾਰਸੁ ਜੋ ਲਾਗੈ ਸੋ ਫਲੁ ਪਾਵੈਗੋ ॥
सतिगुरु महा पुरखु है पारसु जो लागै सो फलु पावैगो ॥

सच्चो गुरुः महान् आदिमः जीवः दार्शनिकस्य शिला अस्ति। तस्मिन् सक्तः फलं फलं लभते ।

ਜਿਉ ਗੁਰ ਉਪਦੇਸਿ ਤਰੇ ਪ੍ਰਹਿਲਾਦਾ ਗੁਰੁ ਸੇਵਕ ਪੈਜ ਰਖਾਵੈਗੋ ॥੧॥
जिउ गुर उपदेसि तरे प्रहिलादा गुरु सेवक पैज रखावैगो ॥१॥

यथा प्रह्लादः गुरुशिक्षाभिः उद्धारितः, तथैव गुरुः स्वस्य सेवकस्य गौरवस्य रक्षणं करोति। ||१||

ਸਤਿਗੁਰ ਬਚਨੁ ਬਚਨੁ ਹੈ ਨੀਕੋ ਗੁਰ ਬਚਨੀ ਅੰਮ੍ਰਿਤੁ ਪਾਵੈਗੋ ॥
सतिगुर बचनु बचनु है नीको गुर बचनी अंम्रितु पावैगो ॥

सच्चे गुरुवचनं परम उदात्तं आर्यवचनम्। गुरुवचनद्वारा अम्ब्रोसियलामृतं प्राप्यते ।

ਜਿਉ ਅੰਬਰੀਕਿ ਅਮਰਾ ਪਦ ਪਾਏ ਸਤਿਗੁਰ ਮੁਖ ਬਚਨ ਧਿਆਵੈਗੋ ॥੨॥
जिउ अंबरीकि अमरा पद पाए सतिगुर मुख बचन धिआवैगो ॥२॥

अम्ब्रेकः राजा सच्चिगुरुवचनं ध्यायन् अमरत्वपदवीं प्राप्तवान्। ||२||

ਸਤਿਗੁਰ ਸਰਨਿ ਸਰਨਿ ਮਨਿ ਭਾਈ ਸੁਧਾ ਸੁਧਾ ਕਰਿ ਧਿਆਵੈਗੋ ॥
सतिगुर सरनि सरनि मनि भाई सुधा सुधा करि धिआवैगो ॥

अभयारण्यं, सच्चिगुरुस्य रक्षणं, अभयारण्यं च मनःप्रियं भवति। पवित्रं शुद्धं च - तत् ध्याय ।

ਦਇਆਲ ਦੀਨ ਭਏ ਹੈ ਸਤਿਗੁਰ ਹਰਿ ਮਾਰਗੁ ਪੰਥੁ ਦਿਖਾਵੈਗੋ ॥੩॥
दइआल दीन भए है सतिगुर हरि मारगु पंथु दिखावैगो ॥३॥

सच्चः गुरुः नम्राणां दरिद्राणां च दयालुः अभवत्; तेन मे मार्गः, भगवतः मार्गः दर्शितः। ||३||

ਸਤਿਗੁਰ ਸਰਨਿ ਪਏ ਸੇ ਥਾਪੇ ਤਿਨ ਰਾਖਨ ਕਉ ਪ੍ਰਭੁ ਆਵੈਗੋ ॥
सतिगुर सरनि पए से थापे तिन राखन कउ प्रभु आवैगो ॥

ये सच्चिगुरुस्य अभयारण्ये प्रविशन्ति ते दृढतया स्थापिताः; ईश्वरः तान् रक्षितुं आगच्छति।

ਜੇ ਕੋ ਸਰੁ ਸੰਧੈ ਜਨ ਊਪਰਿ ਫਿਰਿ ਉਲਟੋ ਤਿਸੈ ਲਗਾਵੈਗੋ ॥੪॥
जे को सरु संधै जन ऊपरि फिरि उलटो तिसै लगावैगो ॥४॥

यदि कश्चित् भगवतः विनयशीलं सेवकं प्रति बाणं लक्ष्यं करोति तर्हि सः बाणं परिवर्त्य तस्य स्थाने तं प्रहरति । ||४||

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਸਰੁ ਸੇਵਹਿ ਤਿਨ ਦਰਗਹ ਮਾਨੁ ਦਿਵਾਵੈਗੋ ॥
हरि हरि हरि हरि हरि सरु सेवहि तिन दरगह मानु दिवावैगो ॥

ये भगवतः पवित्रकुण्डे हर हर हर हर हर हर हर स्नानं कुर्वन्ति ते तस्य प्राङ्गणे सम्मानेन धन्याः भवन्ति।

ਗੁਰਮਤਿ ਗੁਰਮਤਿ ਗੁਰਮਤਿ ਧਿਆਵਹਿ ਹਰਿ ਗਲਿ ਮਿਲਿ ਮੇਲਿ ਮਿਲਾਵੈਗੋ ॥੫॥
गुरमति गुरमति गुरमति धिआवहि हरि गलि मिलि मेलि मिलावैगो ॥५॥

ये गुरुशिक्षां गुरुनिर्देशं गुरुप्रज्ञां ध्यायन्ति ते भगवतः संयोगे एकीकृताः भवन्ति; सः तान् स्वस्य आलिंगने निकटतया आलिंगयति। ||५||

ਗੁਰਮੁਖਿ ਨਾਦੁ ਬੇਦੁ ਹੈ ਗੁਰਮੁਖਿ ਗੁਰ ਪਰਚੈ ਨਾਮੁ ਧਿਆਵੈਗੋ ॥
गुरमुखि नादु बेदु है गुरमुखि गुर परचै नामु धिआवैगो ॥

गुरुवचनं नादस्य ध्वनि-प्रवाहः, गुरुवचनं वेदानां प्रज्ञा; गुरु के संपर्क में आकर नाम ध्यान करें।

ਹਰਿ ਹਰਿ ਰੂਪੁ ਹਰਿ ਰੂਪੋ ਹੋਵੈ ਹਰਿ ਜਨ ਕਉ ਪੂਜ ਕਰਾਵੈਗੋ ॥੬॥
हरि हरि रूपु हरि रूपो होवै हरि जन कउ पूज करावैगो ॥६॥

हर् हर् इति भगवतः प्रतिबिम्बे भगवतः मूर्तिः भवति । भगवान् स्वस्य विनयशीलं सेवकं पूजनीयं करोति। ||६||

ਸਾਕਤ ਨਰ ਸਤਿਗੁਰੁ ਨਹੀ ਕੀਆ ਤੇ ਬੇਮੁਖ ਹਰਿ ਭਰਮਾਵੈਗੋ ॥
साकत नर सतिगुरु नही कीआ ते बेमुख हरि भरमावैगो ॥

अविश्वासः निन्दकः सच्चे गुरुं न वशति; भगवान् अविश्वासिनः भ्रमेण भ्रमति।

ਲੋਭ ਲਹਰਿ ਸੁਆਨ ਕੀ ਸੰਗਤਿ ਬਿਖੁ ਮਾਇਆ ਕਰੰਗਿ ਲਗਾਵੈਗੋ ॥੭॥
लोभ लहरि सुआन की संगति बिखु माइआ करंगि लगावैगो ॥७॥

लोभस्य तरङ्गाः श्वसमूहाः इव भवन्ति। माया विषं शरीरकङ्कलं लसति। ||७||

ਰਾਮ ਨਾਮੁ ਸਭ ਜਗ ਕਾ ਤਾਰਕੁ ਲਗਿ ਸੰਗਤਿ ਨਾਮੁ ਧਿਆਵੈਗੋ ॥
राम नामु सभ जग का तारकु लगि संगति नामु धिआवैगो ॥

भगवतः नाम सर्वस्य जगतः त्राणकृपा अस्ति; संगतसहितं, नाम ध्याय च।

ਨਾਨਕ ਰਾਖੁ ਰਾਖੁ ਪ੍ਰਭ ਮੇਰੇ ਸਤਸੰਗਤਿ ਰਾਖਿ ਸਮਾਵੈਗੋ ॥੮॥੬॥ ਛਕਾ ੧ ॥
नानक राखु राखु प्रभ मेरे सतसंगति राखि समावैगो ॥८॥६॥ छका १ ॥

हे देव, सत्संगते सत्यसङ्घे नानकस्य रक्षणं संरक्षणं च कुरु; तं त्राहि, स त्वयि विलीयताम्। ||८||६|| प्रथम षट् समुच्चयः ||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430