मर्त्यजीवाः भावसङ्गस्य दलदले मज्जन्ति; गुरुः तान् उत्थापयति, मग्नतां च तारयति।
"माम् तारयतु! मां तारयतु!", इति क्रन्दन्तः विनयशीलाः तस्य अभयारण्यम् आगच्छन्ति; गुरुः हस्तं प्रसारयति, तान् उत्थापयति च। ||४||
स्वप्ने क्रीडा इव सर्वं जगत् सर्वं क्रीडा। ईश्वरः क्रीडति, क्रीडां च करोति।
अतः गुरुशिक्षायाः अनुसरणं कृत्वा नामस्य लाभं अर्जयन्तु; त्वं मानवस्त्रेण भगवतः प्राङ्गणं गमिष्यसि। ||५||
अहङ्कारं कुर्वन्ति, अन्येषां च अहङ्कारं कुर्वन्ति; पापस्य कृष्णतां सङ्गृह्य सङ्गृह्णन्ति च।
यदा च मृत्युः आगच्छति तदा ते पीडिताः भवन्ति; तेषां रोपितं तत् अवश्यं खादितव्यम्। ||६||
हे सन्ताः भगवन्नामधनं सङ्गृह्य; यदि भवन्तः एतानि द्रव्याणि समायोजयित्वा प्रस्थास्यन्ति तर्हि भवन्तः सम्मानिताः भविष्यन्ति।
अतः खादन्तु, व्यययन्तु, सेवन्तु, प्रचुरं ददन्तु च; भगवान् दास्यति - अभावः न भविष्यति। ||७||
भगवन्नामस्य धनं हृदयस्य अन्तः गभीरं भवति। गुरु अभयारण्ये एतत् धनं लभ्यते।
हे नानक, ईश्वरः दयालुः दयालुः च अभवत्; सः मां आशीर्वादं दत्तवान्। दुःखं दारिद्र्यं च दूरीकृत्य मां स्वेन सह मिश्रितवान्। ||८||५||
कानरा, चतुर्थ मेहलः १.
सच्चिगुरुपराक्रमं अन्विष्य ध्याय मनसि।
दार्शनिकशिलास्पृश्य लोहं सुवर्णरूपेण परिणमति; गुणान् गृह्णाति । ||१||विराम||
सच्चो गुरुः महान् आदिमः जीवः दार्शनिकस्य शिला अस्ति। तस्मिन् सक्तः फलं फलं लभते ।
यथा प्रह्लादः गुरुशिक्षाभिः उद्धारितः, तथैव गुरुः स्वस्य सेवकस्य गौरवस्य रक्षणं करोति। ||१||
सच्चे गुरुवचनं परम उदात्तं आर्यवचनम्। गुरुवचनद्वारा अम्ब्रोसियलामृतं प्राप्यते ।
अम्ब्रेकः राजा सच्चिगुरुवचनं ध्यायन् अमरत्वपदवीं प्राप्तवान्। ||२||
अभयारण्यं, सच्चिगुरुस्य रक्षणं, अभयारण्यं च मनःप्रियं भवति। पवित्रं शुद्धं च - तत् ध्याय ।
सच्चः गुरुः नम्राणां दरिद्राणां च दयालुः अभवत्; तेन मे मार्गः, भगवतः मार्गः दर्शितः। ||३||
ये सच्चिगुरुस्य अभयारण्ये प्रविशन्ति ते दृढतया स्थापिताः; ईश्वरः तान् रक्षितुं आगच्छति।
यदि कश्चित् भगवतः विनयशीलं सेवकं प्रति बाणं लक्ष्यं करोति तर्हि सः बाणं परिवर्त्य तस्य स्थाने तं प्रहरति । ||४||
ये भगवतः पवित्रकुण्डे हर हर हर हर हर हर हर स्नानं कुर्वन्ति ते तस्य प्राङ्गणे सम्मानेन धन्याः भवन्ति।
ये गुरुशिक्षां गुरुनिर्देशं गुरुप्रज्ञां ध्यायन्ति ते भगवतः संयोगे एकीकृताः भवन्ति; सः तान् स्वस्य आलिंगने निकटतया आलिंगयति। ||५||
गुरुवचनं नादस्य ध्वनि-प्रवाहः, गुरुवचनं वेदानां प्रज्ञा; गुरु के संपर्क में आकर नाम ध्यान करें।
हर् हर् इति भगवतः प्रतिबिम्बे भगवतः मूर्तिः भवति । भगवान् स्वस्य विनयशीलं सेवकं पूजनीयं करोति। ||६||
अविश्वासः निन्दकः सच्चे गुरुं न वशति; भगवान् अविश्वासिनः भ्रमेण भ्रमति।
लोभस्य तरङ्गाः श्वसमूहाः इव भवन्ति। माया विषं शरीरकङ्कलं लसति। ||७||
भगवतः नाम सर्वस्य जगतः त्राणकृपा अस्ति; संगतसहितं, नाम ध्याय च।
हे देव, सत्संगते सत्यसङ्घे नानकस्य रक्षणं संरक्षणं च कुरु; तं त्राहि, स त्वयि विलीयताम्। ||८||६|| प्रथम षट् समुच्चयः ||