श्री गुरु ग्रन्थ साहिबः

पुटः - 1191


ਲਬੁ ਅਧੇਰਾ ਬੰਦੀਖਾਨਾ ਅਉਗਣ ਪੈਰਿ ਲੁਹਾਰੀ ॥੩॥
लबु अधेरा बंदीखाना अउगण पैरि लुहारी ॥३॥

लोभः कृष्णः कालकोष्ठः, दोषाः च तस्य पादयोः शृङ्खलाः। ||३||

ਪੂੰਜੀ ਮਾਰ ਪਵੈ ਨਿਤ ਮੁਦਗਰ ਪਾਪੁ ਕਰੇ ਕੁੋਟਵਾਰੀ ॥
पूंजी मार पवै नित मुदगर पापु करे कुोटवारी ॥

तस्य धनं निरन्तरं तं प्रहारं करोति, पापं च पुलिस-अधिकारिणः कार्यं करोति ।

ਭਾਵੈ ਚੰਗਾ ਭਾਵੈ ਮੰਦਾ ਜੈਸੀ ਨਦਰਿ ਤੁਮੑਾਰੀ ॥੪॥
भावै चंगा भावै मंदा जैसी नदरि तुमारी ॥४॥

मर्त्यः शुभाशुभो वा यथा त्वं पश्यसि भगवन् । ||४||

ਆਦਿ ਪੁਰਖ ਕਉ ਅਲਹੁ ਕਹੀਐ ਸੇਖਾਂ ਆਈ ਵਾਰੀ ॥
आदि पुरख कउ अलहु कहीऐ सेखां आई वारी ॥

प्राइमल लॉर्ड ईश्वर अल्लाह इति उच्यते। शेखस्य वारः अधुना आगतः।

ਦੇਵਲ ਦੇਵਤਿਆ ਕਰੁ ਲਾਗਾ ਐਸੀ ਕੀਰਤਿ ਚਾਲੀ ॥੫॥
देवल देवतिआ करु लागा ऐसी कीरति चाली ॥५॥

देवमन्दिराणि करवश्याः भवन्ति; एतत् एव प्राप्तम्। ||५||

ਕੂਜਾ ਬਾਂਗ ਨਿਵਾਜ ਮੁਸਲਾ ਨੀਲ ਰੂਪ ਬਨਵਾਰੀ ॥
कूजा बांग निवाज मुसला नील रूप बनवारी ॥

मुस्लिमभक्तिघटाः, प्रार्थनायाः आह्वानाः, प्रार्थनाः, प्रार्थनाचटाकाः च सर्वत्र सन्ति; नीलवस्त्रेण भगवान् दृश्यते।

ਘਰਿ ਘਰਿ ਮੀਆ ਸਭਨਾਂ ਜੀਆਂ ਬੋਲੀ ਅਵਰ ਤੁਮਾਰੀ ॥੬॥
घरि घरि मीआ सभनां जीआं बोली अवर तुमारी ॥६॥

प्रत्येकं गृहे सर्वे मुस्लिम-अभिवादनस्य उपयोगं कुर्वन्ति; भवतः वाक् परिवर्तनं जातम् हे जना। ||६||

ਜੇ ਤੂ ਮੀਰ ਮਹੀਪਤਿ ਸਾਹਿਬੁ ਕੁਦਰਤਿ ਕਉਣ ਹਮਾਰੀ ॥
जे तू मीर महीपति साहिबु कुदरति कउण हमारी ॥

त्वं मम भगवन् गुरो च पृथिव्याः राजा; भवतः आव्हानं कर्तुं मम का शक्तिः अस्ति?

ਚਾਰੇ ਕੁੰਟ ਸਲਾਮੁ ਕਰਹਿਗੇ ਘਰਿ ਘਰਿ ਸਿਫਤਿ ਤੁਮੑਾਰੀ ॥੭॥
चारे कुंट सलामु करहिगे घरि घरि सिफति तुमारी ॥७॥

चतुर्दिक्षु जनाः त्वां विनयेन आराधनेन नमन्ति; भवतः स्तुतिः एकैकं हृदये गाय्यते। ||७||

ਤੀਰਥ ਸਿੰਮ੍ਰਿਤਿ ਪੁੰਨ ਦਾਨ ਕਿਛੁ ਲਾਹਾ ਮਿਲੈ ਦਿਹਾੜੀ ॥
तीरथ सिंम्रिति पुंन दान किछु लाहा मिलै दिहाड़ी ॥

पवित्रतीर्थयात्राः, सिमृतीनां पठनं, दानरूपेण दानं च - एतेषां किमपि लाभः अवश्यमेव भवति ।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਮੇਕਾ ਘੜੀ ਸਮੑਾਲੀ ॥੮॥੧॥੮॥
नानक नामु मिलै वडिआई मेका घड़ी समाली ॥८॥१॥८॥

नानक, भगवतः नाम स्मरणं कृत्वा क्षणमात्रेण गौरवमहात्म्यं लभ्यते। ||८||१||८||

ਬਸੰਤੁ ਹਿੰਡੋਲੁ ਘਰੁ ੨ ਮਹਲਾ ੪ ॥
बसंतु हिंडोलु घरु २ महला ४ ॥

बसन्त हिन्दोल, द्वितीय सदन, चतुर्थ मेहल : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਕਾਂਇਆ ਨਗਰਿ ਇਕੁ ਬਾਲਕੁ ਵਸਿਆ ਖਿਨੁ ਪਲੁ ਥਿਰੁ ਨ ਰਹਾਈ ॥
कांइआ नगरि इकु बालकु वसिआ खिनु पलु थिरु न रहाई ॥

शरीरग्रामस्य अन्तः एकः बालकः वसति यः क्षणमपि निश्चलं धारयितुं न शक्नोति ।

ਅਨਿਕ ਉਪਾਵ ਜਤਨ ਕਰਿ ਥਾਕੇ ਬਾਰੰ ਬਾਰ ਭਰਮਾਈ ॥੧॥
अनिक उपाव जतन करि थाके बारं बार भरमाई ॥१॥

एतावता प्रयत्नाः करोति, श्रान्तः च भवति, परन्तु तदपि, पुनः पुनः चञ्चलतया भ्रमति। ||१||

ਮੇਰੇ ਠਾਕੁਰ ਬਾਲਕੁ ਇਕਤੁ ਘਰਿ ਆਣੁ ॥
मेरे ठाकुर बालकु इकतु घरि आणु ॥

गृहमागतः स्वामिनाथ, त्वया सह एकत्वम् ।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਪੂਰਾ ਪਾਈਐ ਭਜੁ ਰਾਮ ਨਾਮੁ ਨੀਸਾਣੁ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु मिलै त पूरा पाईऐ भजु राम नामु नीसाणु ॥१॥ रहाउ ॥

सत्यगुरुं मिलित्वा सिद्धेश्वरं लभते। ध्यात्वा स्फुरन् च नाम्नः लभते भगवतः चिह्नम्। ||१||विराम||

ਇਹੁ ਮਿਰਤਕੁ ਮੜਾ ਸਰੀਰੁ ਹੈ ਸਭੁ ਜਗੁ ਜਿਤੁ ਰਾਮ ਨਾਮੁ ਨਹੀ ਵਸਿਆ ॥
इहु मिरतकु मड़ा सरीरु है सभु जगु जितु राम नामु नही वसिआ ॥

एते मृतशवः, एतानि सर्वेषां जगतः जनानां शरीराणि; तेषु भगवतः नाम न वसति।

ਰਾਮ ਨਾਮੁ ਗੁਰਿ ਉਦਕੁ ਚੁਆਇਆ ਫਿਰਿ ਹਰਿਆ ਹੋਆ ਰਸਿਆ ॥੨॥
राम नामु गुरि उदकु चुआइआ फिरि हरिआ होआ रसिआ ॥२॥

गुरुः अस्मान् भगवतः नामजलस्य स्वादनार्थं नेति, ततः वयं तस्य आस्वादनं भोगं च कुर्मः, अस्माकं शरीरं च कायाकल्पं भवति। ||२||

ਮੈ ਨਿਰਖਤ ਨਿਰਖਤ ਸਰੀਰੁ ਸਭੁ ਖੋਜਿਆ ਇਕੁ ਗੁਰਮੁਖਿ ਚਲਤੁ ਦਿਖਾਇਆ ॥
मै निरखत निरखत सरीरु सभु खोजिआ इकु गुरमुखि चलतु दिखाइआ ॥

मया सर्वं शरीरं परीक्षितं अध्ययनं च अन्वेषणं च कृतं, गुरमुखत्वेन चमत्कारिकं आश्चर्यं पश्यामि।

ਬਾਹਰੁ ਖੋਜਿ ਮੁਏ ਸਭਿ ਸਾਕਤ ਹਰਿ ਗੁਰਮਤੀ ਘਰਿ ਪਾਇਆ ॥੩॥
बाहरु खोजि मुए सभि साकत हरि गुरमती घरि पाइआ ॥३॥

सर्वे अविश्वासिनः निन्दकाः बहिः अन्वेषणं कृत्वा मृताः, परन्तु गुरुशिक्षां अनुसृत्य मया स्वस्य हृदयस्य गृहस्य अन्तः भगवन्तं प्राप्तम्। ||३||

ਦੀਨਾ ਦੀਨ ਦਇਆਲ ਭਏ ਹੈ ਜਿਉ ਕ੍ਰਿਸਨੁ ਬਿਦਰ ਘਰਿ ਆਇਆ ॥
दीना दीन दइआल भए है जिउ क्रिसनु बिदर घरि आइआ ॥

ईश्वरः नम्रतमानां कृते दयालुः अस्ति; कृष्णः नीचसामाजिकस्थितेः भक्तस्य बीदरस्य गृहम् आगतः।

ਮਿਲਿਓ ਸੁਦਾਮਾ ਭਾਵਨੀ ਧਾਰਿ ਸਭੁ ਕਿਛੁ ਆਗੈ ਦਾਲਦੁ ਭੰਜਿ ਸਮਾਇਆ ॥੪॥
मिलिओ सुदामा भावनी धारि सभु किछु आगै दालदु भंजि समाइआ ॥४॥

सुदामः ईश्वरं प्रेम्णा पश्यति स्म, यः तं मिलितुं आगतः; ईश्वरः सर्वं स्वगृहं प्रेषितवान्, तस्य दारिद्र्यस्य च समाप्तिम् अकरोत्। ||४||

ਰਾਮ ਨਾਮ ਕੀ ਪੈਜ ਵਡੇਰੀ ਮੇਰੇ ਠਾਕੁਰਿ ਆਪਿ ਰਖਾਈ ॥
राम नाम की पैज वडेरी मेरे ठाकुरि आपि रखाई ॥

महती भगवतः नाम महिमा। मम भगवता स्वामिना च स्वयम् अन्तर्निहितम्।

ਜੇ ਸਭਿ ਸਾਕਤ ਕਰਹਿ ਬਖੀਲੀ ਇਕ ਰਤੀ ਤਿਲੁ ਨ ਘਟਾਈ ॥੫॥
जे सभि साकत करहि बखीली इक रती तिलु न घटाई ॥५॥

सर्वे अविश्वासिनः निन्दकाः मां निन्दन्ति चेदपि एकेन आयोटानापि न न्यूनीकरोति । ||५||

ਜਨ ਕੀ ਉਸਤਤਿ ਹੈ ਰਾਮ ਨਾਮਾ ਦਹ ਦਿਸਿ ਸੋਭਾ ਪਾਈ ॥
जन की उसतति है राम नामा दह दिसि सोभा पाई ॥

भगवतः नाम तस्य विनयस्य सेवकस्य स्तुतिः। दशदिशि तस्मै मानं जनयति।

ਨਿੰਦਕੁ ਸਾਕਤੁ ਖਵਿ ਨ ਸਕੈ ਤਿਲੁ ਅਪਣੈ ਘਰਿ ਲੂਕੀ ਲਾਈ ॥੬॥
निंदकु साकतु खवि न सकै तिलु अपणै घरि लूकी लाई ॥६॥

निन्दकाः, अविश्वासिनः च निन्दकाः तत् सर्वथा सहितुं न शक्नुवन्ति; तेषां स्वगृहेषु अग्निः प्रज्वलितः। ||६||

ਜਨ ਕਉ ਜਨੁ ਮਿਲਿ ਸੋਭਾ ਪਾਵੈ ਗੁਣ ਮਹਿ ਗੁਣ ਪਰਗਾਸਾ ॥
जन कउ जनु मिलि सोभा पावै गुण महि गुण परगासा ॥

अन्येन विनयेन सह मिलित्वा विनयेन गौरवं लभते । भगवतः महिमे तेषां महिमा प्रकाशते।

ਮੇਰੇ ਠਾਕੁਰ ਕੇ ਜਨ ਪ੍ਰੀਤਮ ਪਿਆਰੇ ਜੋ ਹੋਵਹਿ ਦਾਸਨਿ ਦਾਸਾ ॥੭॥
मेरे ठाकुर के जन प्रीतम पिआरे जो होवहि दासनि दासा ॥७॥

मम भगवतः गुरुस्य च सेवकाः प्रियेन प्रियाः। ते तस्य दासानां दासाः सन्ति। ||७||

ਆਪੇ ਜਲੁ ਅਪਰੰਪਰੁ ਕਰਤਾ ਆਪੇ ਮੇਲਿ ਮਿਲਾਵੈ ॥
आपे जलु अपरंपरु करता आपे मेलि मिलावै ॥

प्रजापति एव जलम्; सः एव अस्मान् स्वसङ्घे एकीकरोति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਹਜਿ ਮਿਲਾਏ ਜਿਉ ਜਲੁ ਜਲਹਿ ਸਮਾਵੈ ॥੮॥੧॥੯॥
नानक गुरमुखि सहजि मिलाए जिउ जलु जलहि समावै ॥८॥१॥९॥

हे नानक गुरमुखः आकाशशान्तिविश्वासयोः लीनः भवति, यथा जलेन सह जलं मिश्रितम्। ||८||१||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430