श्री गुरु ग्रन्थ साहिबः

पुटः - 592


ਸਭਿ ਘਟ ਭੋਗਵੈ ਅਲਿਪਤੁ ਰਹੈ ਅਲਖੁ ਨ ਲਖਣਾ ਜਾਈ ॥
सभि घट भोगवै अलिपतु रहै अलखु न लखणा जाई ॥

सर्वेषां हृदयं भुङ्क्ते तथापि विरक्तः तिष्ठति; सः अदृष्टः अस्ति; सः वर्णयितुं न शक्यते।

ਪੂਰੈ ਗੁਰਿ ਵੇਖਾਲਿਆ ਸਬਦੇ ਸੋਝੀ ਪਾਈ ॥
पूरै गुरि वेखालिआ सबदे सोझी पाई ॥

सिद्धगुरुः तं प्रकाशयति, तस्य शब्दवचनद्वारा वयं तं अवगन्तुं आगच्छामः।

ਪੁਰਖੈ ਸੇਵਹਿ ਸੇ ਪੁਰਖ ਹੋਵਹਿ ਜਿਨੀ ਹਉਮੈ ਸਬਦਿ ਜਲਾਈ ॥
पुरखै सेवहि से पुरख होवहि जिनी हउमै सबदि जलाई ॥

ये भर्तारं भगवन्तं सेवन्ते, ते तस्य सदृशाः भवन्ति; तेषां अहङ्काराः तस्य शब्देन दग्धाः भवन्ति।

ਤਿਸ ਕਾ ਸਰੀਕੁ ਕੋ ਨਹੀ ਨਾ ਕੋ ਕੰਟਕੁ ਵੈਰਾਈ ॥
तिस का सरीकु को नही ना को कंटकु वैराई ॥

तस्य न प्रतिद्वन्द्वी न आक्रमणकारी न शत्रुः।

ਨਿਹਚਲ ਰਾਜੁ ਹੈ ਸਦਾ ਤਿਸੁ ਕੇਰਾ ਨਾ ਆਵੈ ਨਾ ਜਾਈ ॥
निहचल राजु है सदा तिसु केरा ना आवै ना जाई ॥

तस्य शासनं अपरिवर्तनीयं शाश्वतं च; न आगच्छति न गच्छति।

ਅਨਦਿਨੁ ਸੇਵਕੁ ਸੇਵਾ ਕਰੇ ਹਰਿ ਸਚੇ ਕੇ ਗੁਣ ਗਾਈ ॥
अनदिनु सेवकु सेवा करे हरि सचे के गुण गाई ॥

रात्रौ दिवा तस्य सेवकः सच्चिदानन्दस्तुतिं गायन् तं सेवते।

ਨਾਨਕੁ ਵੇਖਿ ਵਿਗਸਿਆ ਹਰਿ ਸਚੇ ਕੀ ਵਡਿਆਈ ॥੨॥
नानकु वेखि विगसिआ हरि सचे की वडिआई ॥२॥

सत्येश्वरस्य महिमामहात्म्यं दृष्ट्वा नानकः प्रफुल्लते । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨ ਕੈ ਹਰਿ ਨਾਮੁ ਵਸਿਆ ਸਦ ਹਿਰਦੈ ਹਰਿ ਨਾਮੋ ਤਿਨ ਕੰਉ ਰਖਣਹਾਰਾ ॥
जिन कै हरि नामु वसिआ सद हिरदै हरि नामो तिन कंउ रखणहारा ॥

येषां हृदयं सदा भगवतः नाम्ना पूर्णं भवति, तेषां रक्षकः भगवतः नाम भवति।

ਹਰਿ ਨਾਮੁ ਪਿਤਾ ਹਰਿ ਨਾਮੋ ਮਾਤਾ ਹਰਿ ਨਾਮੁ ਸਖਾਈ ਮਿਤ੍ਰੁ ਹਮਾਰਾ ॥
हरि नामु पिता हरि नामो माता हरि नामु सखाई मित्रु हमारा ॥

भगवतः नाम मम पिता, भगवतः नाम मम माता; भगवतः नाम मम सहायकः मित्रं च अस्ति।

ਹਰਿ ਨਾਵੈ ਨਾਲਿ ਗਲਾ ਹਰਿ ਨਾਵੈ ਨਾਲਿ ਮਸਲਤਿ ਹਰਿ ਨਾਮੁ ਹਮਾਰੀ ਕਰਦਾ ਨਿਤ ਸਾਰਾ ॥
हरि नावै नालि गला हरि नावै नालि मसलति हरि नामु हमारी करदा नित सारा ॥

मम संभाषणं भगवतः नामेन सह अस्ति, मम परामर्शः च भगवतः नामेन सह अस्ति; भगवतः नाम सर्वदा मम पालनं करोति।

ਹਰਿ ਨਾਮੁ ਹਮਾਰੀ ਸੰਗਤਿ ਅਤਿ ਪਿਆਰੀ ਹਰਿ ਨਾਮੁ ਕੁਲੁ ਹਰਿ ਨਾਮੁ ਪਰਵਾਰਾ ॥
हरि नामु हमारी संगति अति पिआरी हरि नामु कुलु हरि नामु परवारा ॥

भगवतः नाम मम परमप्रियः समाजः, भगवतः नाम मम वंशः, भगवतः नाम मम परिवारः अस्ति।

ਜਨ ਨਾਨਕ ਕੰਉ ਹਰਿ ਨਾਮੁ ਹਰਿ ਗੁਰਿ ਦੀਆ ਹਰਿ ਹਲਤਿ ਪਲਤਿ ਸਦਾ ਕਰੇ ਨਿਸਤਾਰਾ ॥੧੫॥
जन नानक कंउ हरि नामु हरि गुरि दीआ हरि हलति पलति सदा करे निसतारा ॥१५॥

गुरुणा अवतार भगवान् सेवक नानकं भगवतः नाम दत्तवान्; इह लोके परे च भगवता मां नित्यं तारयति। ||१५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਜਿਨ ਕੰਉ ਸਤਿਗੁਰੁ ਭੇਟਿਆ ਸੇ ਹਰਿ ਕੀਰਤਿ ਸਦਾ ਕਮਾਹਿ ॥
जिन कंउ सतिगुरु भेटिआ से हरि कीरति सदा कमाहि ॥

ये सत्यगुरुं मिलन्ति, ते भगवतः स्तुतिकीर्तनं नित्यं गायन्ति।

ਅਚਿੰਤੁ ਹਰਿ ਨਾਮੁ ਤਿਨ ਕੈ ਮਨਿ ਵਸਿਆ ਸਚੈ ਸਬਦਿ ਸਮਾਹਿ ॥
अचिंतु हरि नामु तिन कै मनि वसिआ सचै सबदि समाहि ॥

भगवतः नाम स्वाभाविकतया तेषां मनः पूरयति, ते च सच्चे भगवतः वचने शब्दे लीनाः भवन्ति।

ਕੁਲੁ ਉਧਾਰਹਿ ਆਪਣਾ ਮੋਖ ਪਦਵੀ ਆਪੇ ਪਾਹਿ ॥
कुलु उधारहि आपणा मोख पदवी आपे पाहि ॥

मोचयन्ति जननानि स्वयं मोक्षावस्थां लभन्ते।

ਪਾਰਬ੍ਰਹਮੁ ਤਿਨ ਕੰਉ ਸੰਤੁਸਟੁ ਭਇਆ ਜੋ ਗੁਰ ਚਰਨੀ ਜਨ ਪਾਹਿ ॥
पारब्रहमु तिन कंउ संतुसटु भइआ जो गुर चरनी जन पाहि ॥

गुरुचरणेषु पतितेषु भगवान् ईश्वरः प्रसन्नः भवति।

ਜਨੁ ਨਾਨਕੁ ਹਰਿ ਕਾ ਦਾਸੁ ਹੈ ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਲਾਜ ਰਖਾਹਿ ॥੧॥
जनु नानकु हरि का दासु है करि किरपा हरि लाज रखाहि ॥१॥

सेवकः नानकः भगवतः दासः; प्रसादेन भगवान् स्वस्य मानं रक्षति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਹੰਉਮੈ ਅੰਦਰਿ ਖੜਕੁ ਹੈ ਖੜਕੇ ਖੜਕਿ ਵਿਹਾਇ ॥
हंउमै अंदरि खड़कु है खड़के खड़कि विहाइ ॥

अहङ्कारे भयेन आक्रमितः भवति; सः भयेन सर्वथा व्याकुलः जीवनं यापयति।

ਹੰਉਮੈ ਵਡਾ ਰੋਗੁ ਹੈ ਮਰਿ ਜੰਮੈ ਆਵੈ ਜਾਇ ॥
हंउमै वडा रोगु है मरि जंमै आवै जाइ ॥

अहङ्कारः एतादृशः घोरः रोगः अस्ति; सः म्रियते, पुनर्जन्मं प्राप्तुं - सः आगच्छति गच्छन् च निरन्तरं भवति।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨਾ ਸਤਗੁਰੁ ਮਿਲਿਆ ਪ੍ਰਭੁ ਆਇ ॥
जिन कउ पूरबि लिखिआ तिना सतगुरु मिलिआ प्रभु आइ ॥

येषां तादृशं पूर्वनिर्धारितं दैवं भवति तेषां सत्गुरुं अवतारं ईश्वरं मिलन्ति।

ਨਾਨਕ ਗੁਰਪਰਸਾਦੀ ਉਬਰੇ ਹਉਮੈ ਸਬਦਿ ਜਲਾਇ ॥੨॥
नानक गुरपरसादी उबरे हउमै सबदि जलाइ ॥२॥

हे नानक गुरुप्रसादेन ते मोच्यन्ते; तेषां अहङ्काराः शबादस्य वचनस्य माध्यमेन दग्धाः भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਨਾਮੁ ਹਮਾਰਾ ਪ੍ਰਭੁ ਅਬਿਗਤੁ ਅਗੋਚਰੁ ਅਬਿਨਾਸੀ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥
हरि नामु हमारा प्रभु अबिगतु अगोचरु अबिनासी पुरखु बिधाता ॥

भगवतः नाम मम अमरः अगाधः अविनाशी प्रजापतिः प्रभुः दैवस्य शिल्पकारः।

ਹਰਿ ਨਾਮੁ ਹਮ ਸ੍ਰੇਵਹ ਹਰਿ ਨਾਮੁ ਹਮ ਪੂਜਹ ਹਰਿ ਨਾਮੇ ਹੀ ਮਨੁ ਰਾਤਾ ॥
हरि नामु हम स्रेवह हरि नामु हम पूजह हरि नामे ही मनु राता ॥

अहं भगवतः नाम सेवयामि, भगवतः नाम पूजयामि, मम आत्मा भगवतः नाम्ना ओतप्रोतः अस्ति।

ਹਰਿ ਨਾਮੈ ਜੇਵਡੁ ਕੋਈ ਅਵਰੁ ਨ ਸੂਝੈ ਹਰਿ ਨਾਮੋ ਅੰਤਿ ਛਡਾਤਾ ॥
हरि नामै जेवडु कोई अवरु न सूझै हरि नामो अंति छडाता ॥

भगवतः नाम इव महत् अन्यं न जानामि; भगवतः नाम अन्ते मां मोचयिष्यति।

ਹਰਿ ਨਾਮੁ ਦੀਆ ਗੁਰਿ ਪਰਉਪਕਾਰੀ ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਕਾ ਪਿਤਾ ਮਾਤਾ ॥
हरि नामु दीआ गुरि परउपकारी धनु धंनु गुरू का पिता माता ॥

उदारगुरुः भगवतः नाम दत्तवान्; धन्याः धन्याः गुरुमाता पिता च |

ਹੰਉ ਸਤਿਗੁਰ ਅਪੁਣੇ ਕੰਉ ਸਦਾ ਨਮਸਕਾਰੀ ਜਿਤੁ ਮਿਲਿਐ ਹਰਿ ਨਾਮੁ ਮੈ ਜਾਤਾ ॥੧੬॥
हंउ सतिगुर अपुणे कंउ सदा नमसकारी जितु मिलिऐ हरि नामु मै जाता ॥१६॥

अहं नित्यं मम सच्चिदानन्दगुरुं विनयेन आदरपूर्वकं नमामि; तं मिलित्वा अहं भगवतः नाम ज्ञातवान्। ||१६||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਸੇਵ ਨ ਕੀਨੀਆ ਹਰਿ ਨਾਮਿ ਨ ਲਗੋ ਪਿਆਰੁ ॥
गुरमुखि सेव न कीनीआ हरि नामि न लगो पिआरु ॥

गुरमुखं गुरुं न सेवते, भगवन्नामप्रियं न करोति,

ਸਬਦੈ ਸਾਦੁ ਨ ਆਇਓ ਮਰਿ ਜਨਮੈ ਵਾਰੋ ਵਾਰ ॥
सबदै सादु न आइओ मरि जनमै वारो वार ॥

यः च शब्दरसं न आस्वादयति, सः म्रियते, पुनर्जन्म च भविष्यति, पुनः पुनः।

ਮਨਮੁਖਿ ਅੰਧੁ ਨ ਚੇਤਈ ਕਿਤੁ ਆਇਆ ਸੈਸਾਰਿ ॥
मनमुखि अंधु न चेतई कितु आइआ सैसारि ॥

अन्धः स्वेच्छा मनमुखः भगवन्तं न चिन्तयति; किमर्थं सः जगति अपि आगतः?

ਨਾਨਕ ਜਿਨ ਕਉ ਨਦਰਿ ਕਰੇ ਸੇ ਗੁਰਮੁਖਿ ਲੰਘੇ ਪਾਰਿ ॥੧॥
नानक जिन कउ नदरि करे से गुरमुखि लंघे पारि ॥१॥

हे नानक, स गुरमुख, यस्य उपरि भगवान् स्वस्य कृपाकटाक्षं निक्षिपति, सः जगतः समुद्रं लङ्घयति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਕੋ ਸਤਿਗੁਰੁ ਜਾਗਤਾ ਹੋਰੁ ਜਗੁ ਸੂਤਾ ਮੋਹਿ ਪਿਆਸਿ ॥
इको सतिगुरु जागता होरु जगु सूता मोहि पिआसि ॥

केवलं गुरुः एव जागरितः अस्ति; शेषः जगत् भावात्मकसङ्गेन कामना च सुप्तः अस्ति।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਜਾਗੰਨਿ ਸੇ ਜੋ ਰਤੇ ਸਚਿ ਨਾਮਿ ਗੁਣਤਾਸਿ ॥
सतिगुरु सेवनि जागंनि से जो रते सचि नामि गुणतासि ॥

ये सत्यगुरुं सेवन्ते जागरिताः तिष्ठन्ति, ते सत्नाम गुणनिधिना ओतप्रोताः भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430