सर्वेषां हृदयं भुङ्क्ते तथापि विरक्तः तिष्ठति; सः अदृष्टः अस्ति; सः वर्णयितुं न शक्यते।
सिद्धगुरुः तं प्रकाशयति, तस्य शब्दवचनद्वारा वयं तं अवगन्तुं आगच्छामः।
ये भर्तारं भगवन्तं सेवन्ते, ते तस्य सदृशाः भवन्ति; तेषां अहङ्काराः तस्य शब्देन दग्धाः भवन्ति।
तस्य न प्रतिद्वन्द्वी न आक्रमणकारी न शत्रुः।
तस्य शासनं अपरिवर्तनीयं शाश्वतं च; न आगच्छति न गच्छति।
रात्रौ दिवा तस्य सेवकः सच्चिदानन्दस्तुतिं गायन् तं सेवते।
सत्येश्वरस्य महिमामहात्म्यं दृष्ट्वा नानकः प्रफुल्लते । ||२||
पौरी : १.
येषां हृदयं सदा भगवतः नाम्ना पूर्णं भवति, तेषां रक्षकः भगवतः नाम भवति।
भगवतः नाम मम पिता, भगवतः नाम मम माता; भगवतः नाम मम सहायकः मित्रं च अस्ति।
मम संभाषणं भगवतः नामेन सह अस्ति, मम परामर्शः च भगवतः नामेन सह अस्ति; भगवतः नाम सर्वदा मम पालनं करोति।
भगवतः नाम मम परमप्रियः समाजः, भगवतः नाम मम वंशः, भगवतः नाम मम परिवारः अस्ति।
गुरुणा अवतार भगवान् सेवक नानकं भगवतः नाम दत्तवान्; इह लोके परे च भगवता मां नित्यं तारयति। ||१५||
सलोक, तृतीय मेहल : १.
ये सत्यगुरुं मिलन्ति, ते भगवतः स्तुतिकीर्तनं नित्यं गायन्ति।
भगवतः नाम स्वाभाविकतया तेषां मनः पूरयति, ते च सच्चे भगवतः वचने शब्दे लीनाः भवन्ति।
मोचयन्ति जननानि स्वयं मोक्षावस्थां लभन्ते।
गुरुचरणेषु पतितेषु भगवान् ईश्वरः प्रसन्नः भवति।
सेवकः नानकः भगवतः दासः; प्रसादेन भगवान् स्वस्य मानं रक्षति। ||१||
तृतीय मेहलः १.
अहङ्कारे भयेन आक्रमितः भवति; सः भयेन सर्वथा व्याकुलः जीवनं यापयति।
अहङ्कारः एतादृशः घोरः रोगः अस्ति; सः म्रियते, पुनर्जन्मं प्राप्तुं - सः आगच्छति गच्छन् च निरन्तरं भवति।
येषां तादृशं पूर्वनिर्धारितं दैवं भवति तेषां सत्गुरुं अवतारं ईश्वरं मिलन्ति।
हे नानक गुरुप्रसादेन ते मोच्यन्ते; तेषां अहङ्काराः शबादस्य वचनस्य माध्यमेन दग्धाः भवन्ति। ||२||
पौरी : १.
भगवतः नाम मम अमरः अगाधः अविनाशी प्रजापतिः प्रभुः दैवस्य शिल्पकारः।
अहं भगवतः नाम सेवयामि, भगवतः नाम पूजयामि, मम आत्मा भगवतः नाम्ना ओतप्रोतः अस्ति।
भगवतः नाम इव महत् अन्यं न जानामि; भगवतः नाम अन्ते मां मोचयिष्यति।
उदारगुरुः भगवतः नाम दत्तवान्; धन्याः धन्याः गुरुमाता पिता च |
अहं नित्यं मम सच्चिदानन्दगुरुं विनयेन आदरपूर्वकं नमामि; तं मिलित्वा अहं भगवतः नाम ज्ञातवान्। ||१६||
सलोक, तृतीय मेहल : १.
गुरमुखं गुरुं न सेवते, भगवन्नामप्रियं न करोति,
यः च शब्दरसं न आस्वादयति, सः म्रियते, पुनर्जन्म च भविष्यति, पुनः पुनः।
अन्धः स्वेच्छा मनमुखः भगवन्तं न चिन्तयति; किमर्थं सः जगति अपि आगतः?
हे नानक, स गुरमुख, यस्य उपरि भगवान् स्वस्य कृपाकटाक्षं निक्षिपति, सः जगतः समुद्रं लङ्घयति। ||१||
तृतीय मेहलः १.
केवलं गुरुः एव जागरितः अस्ति; शेषः जगत् भावात्मकसङ्गेन कामना च सुप्तः अस्ति।
ये सत्यगुरुं सेवन्ते जागरिताः तिष्ठन्ति, ते सत्नाम गुणनिधिना ओतप्रोताः भवन्ति।